Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
6. Sūkara-Khata Vagga

Sutta 57

Brahmā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[232]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Uruvelāyaṃ viharati||
najjā Nerañjarāya tīre Ajapālanigrodhe||
paṭhamābhi-sambuddho.|| ||

Atha kho Bhagavato raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

"Pañc'indriyāni bhāvitāni||
bahulī-katāni||
amato-gadhāni honti||
amataparāyanāni||
amata-pariyosānāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṃ bhāvitaṃ||
bahulī-kataṃ||
amato-gadhaṃ hoti||
amata-parāyanaṃ||
amata-pariyosānaṃ.|| ||

Viriy'indriyaṃ bhāvitaṃ||
bahulī-kataṃ||
amato-gadhaṃ hoti||
amata-parāyanaṃ||
amata-pariyosānaṃ.|| ||

Sat'indriyaṃ bhāvitaṃ||
bahulī-kataṃ||
amato-gadhaṃ hoti||
amata-parāyanaṃ||
amata-pariyosānaṃ.|| ||

Samādh'indriyaṃ bhāvitaṃ||
bahulī-kataṃ||
amato-gadhaṃ hoti||
amata-parāyanaṃ||
amata-pariyosānaṃ.|| ||

Paññ'indriyaṃ bhāvitaṃ||
bahulī-kataṃ||
amato-gadhaṃ hoti||
amata-parāyanaṃ||
amata-pariyosānaṃ.|| ||

Imāni pañc'indriyāni bhāvitāni||
bahulī-katāni||
amato-gadhāni honti||
amataparāyanāni||
amata-pariyosānānī" ti.|| ||

 

§

 

Atha kho Sahampatī Bhagavato cetasā ceto-parivitakkam-aññāya||
seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ Brahma-loke antara-hito Bhagavato purato pātur ahosi.|| ||

[233] Atha kho Brahmā sahampati ekaṃsaṅ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

"Evam etaṃ Bhagavā,||
evam etaṃ Sugata,||
pañc'indriyāni bhāvitāni||
bahulī-katāni||
amato-gadhāni honti,||
amataparāyanāni||
amata-pariyosānāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṃ bhāvitaṃ||
bahulī-kataṃ||
amato-gadhaṃ hoti||
amata-parāyanaṃ||
amata-pariyosānaṃ.|| ||

Viriy'indriyaṃ bhāvitaṃ||
bahulī-kataṃ||
amato-gadhaṃ hoti||
amata-parāyanaṃ||
amata-pariyosānaṃ.|| ||

Sat'indriyaṃ bhāvitaṃ||
bahulī-kataṃ||
amato-gadhaṃ hoti||
amata-parāyanaṃ||
amata-pariyosānaṃ.|| ||

Samādh'indriyaṃ bhāvitaṃ||
bahulī-kataṃ||
amato-gadhaṃ hoti||
amata-parāyanaṃ||
amata-pariyosānaṃ.|| ||

Paññ'indriyaṃ bhāvitaṃ||
bahulī-kataṃ||
amato-gadhaṃ hoti||
amata-parāyanaṃ||
amata-pariyosānaṃ.|| ||

Imāni pañc'indriyāni bhāvitāni||
bahulī-katāni||
amato-gadhāni honti||
amataparāyanāni||
amata-pariyosānāni.|| ||

Bhuta-pubbāḷhaṃ bhante, Kassape Sammā Sambuddhe Brahma-cariyaṃ acariṃ.|| ||

Tatra pi maṃ evaṃ jānanti:|| ||

'Sahako bhikkhu,||
Sahako bhikkhū' ti.|| ||

So kho'haṃ bhante, imesaṅ pañcannaṃ indriyānaṃ bhāvitattā||
bahulī-katattā||
kāmesu kāma-c-chandaṃ virāchetvā kāyassa bhedā param māraṇā sugatiṃ Brahma-lokaṃ uppanno tatra pi maṃ evaṃ jānanti||
'Brahmā Sahampati Brahmā Sahampatī' ti.|| ||

Evam etaṃ Bhagavā,||
evam etaṃ sutata,||
ahame taṃ jānāmi,||
ahame taṃ passāmi.|| ||

Yathā imāni pañc'indriyāni bhāvitāni||
bahulī-katāni||
amato-gadhāni honti,||
amataparāyanāni||
amata-pariyosānānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement