Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
50. Bala Saṃyutta
2. Appamāda Vagga

Suttas 13-22

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[250]

Sutta 13

Tathāgata Suttaṃ

i. Viveka

[13.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[13.2][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati||
arahaṃ||
Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sati-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

pañca balāni bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[13.3][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati||
arahaṃ||
Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ pañca balāni bhāvessati, pañca balāni bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto pañca balāni bhāveti,||
pañca balāni bahulī-karissatīti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[13.4][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati||
arahaṃ||
Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "pañca balāni bhāvessati, pañca balāni bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto pañca balāni bhāveti, pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[13.5][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati||
arahaṃ||
Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "pañca balāni bhāvessati, pañca balāni bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto pañca balāni bhāveti, pañca balāni bahulī-karissatīti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 14

Padam Suttaṃ

i. Viveka

[14.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[14.2][pts] "Seyyathā pi bhikkhave,||
yāni kānici jaṅgamānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave,||
ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sati-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

pañca balāni bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[14.3][pts] "Seyyathā pi bhikkhave,||
yāni kānici jaṅgamānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave,||
ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[14.4][pts] "Seyyathā pi bhikkhave,||
yāni kānici jaṅgamānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave,||
ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[14.5][pts] "Seyyathā pi bhikkhave,||
yāni kānici jaṅgamānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave,||
ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 15

Kūṭa Suttaṃ

i. Viveka

[15.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[15.2][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sati-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

pañca balāni bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[15.3][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[15.4][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[15.5][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 16

Mūla Suttaṃ

i. Viveka

[16.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[16.2][pts] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sati-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

pañca balāni bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[16.3][pts] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[16.4][pts] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[16.5][pts] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 17

Sāra Suttaṃ

i. Viveka

[17.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[17.2][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sati-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

pañca balāni bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[17.3][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[17.4][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[17.5][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 18

Vassika Suttaṃ

i. Viveka

[18.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[18.2][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sati-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

pañca balāni bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[18.3][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[18.4][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[18.5][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 19

Rāja Suttaṃ

i. Viveka

[19.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[19.2][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sati-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

pañca balāni bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[19.3][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[19.4][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[19.5][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 20

Candima Suttaṃ

i. Viveka

[20.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[20.2][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṃ pabhā||
sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ||
canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sati-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

pañca balāni bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[20.3][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṃ pabhā||
sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ||
canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[20.4][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṃ pabhā||
sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ||
canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[20.5][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṃ pabhā||
sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ||
canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 21

Suriya Suttaṃ

i. Viveka

[21.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[21.2][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno||
sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sati-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

pañca balāni bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[21.3][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno||
sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[21.4][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno||
sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[21.5][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno||
sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 22

Vattha Suttaṃ

i. Viveka

[22.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[22.2][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṃ||
vatthānaṃ||
kāsikaṃ||
vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sati-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-balaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

pañca balāni bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[22.3][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṃ||
vatthānaṃ||
kāsikaṃ||
vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[22.4][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṃ||
vatthānaṃ||
kāsikaṃ||
vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[22.5][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṃ||
vatthānaṃ||
kāsikaṃ||
vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sati-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||


Contact:
E-mail
Copyright Statement