Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
1. Cāpāla Vagga

Sutta 10

Cetiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[258]

[1][pts][olds] Evam me sutaṃ:|| ||

Evam me sutaṃ ekaṃ samayam Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāuaṃ.|| ||

[259] 2. Atha kho Bhagavā pubbaṇha-samayaṃ nīvāsetvā patta-cīvaram ādāya Vesāliyaṃ piṇḍāya pāvisi.|| ||

Vesāliyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto āyasmantaṃ Ānandam āmantesi:|| ||

"Gaṇhāhi Ānanda, nisīdanaṃ yena Cāpālaṃ cetiyaṃ ten'upasaṅkamissāmi divā-vihārāya." ti.|| ||

"Evaṃ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā nisīdanaṃ ādāya Bhagavantaṃ piṭṭhito piṭṭhito anubandhi.|| ||

3. Atha kho Bhagavā yena Cāpālaṃ cetiyaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Āyasmā pi kho Ānando Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

4. Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||

"Ramaṇīyā Ānanda, Vesālī,||
ramaṇīyaṃ Udenaṃ cetiyaṃ,||
ramaṇīyaṃ Gotamakaṃ cetiyaṃ,||
ramaṇīyaṃ Sattambaṃ cetiyaṃ,||
ramanīyaṃ Bahuputtaṃ cetiyaṃ,||
ramaṇīyaṃ Sārandadaṃ cetiyaṃ,||
ramaṇīyaṃ Cāpālaṃ cetiyaṃ.|| ||

Yassa kassaci Ānanda,||
cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṃ vā tiṭṭheyya kappāvasesaṅ vā.|| ||

Tathāgatassa kho Ānanda,||
cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susāmāraddhā.|| ||

Ākaṅkha-māno Ānanda,||
Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṅ vā" ti.|| ||

5. Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

"Na Bhagavantaṃ yāci tiṭṭhatu bhante, Bhagavā kappaṃ,||
tiṭṭhatu Sugato kappavasesam,||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||

Yathā taṃ mārena pariyuṭṭhita-citto.|| ||

 

§

 

6. Dutiyam pi kho Bhagavā āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Ramaṇīyā Ānanda, Vesālī,||
ramaṇīyaṃ Udenaṃ cetiyaṃ,||
ramaṇīyaṃ Gotamakaṃ cetiyaṃ,||
ramaṇīyaṃ Sattambaṃ cetiyaṃ,||
ramanīyaṃ Bahuputtaṃ cetiyaṃ,||
ramaṇīyaṃ Sārandadaṃ cetiyaṃ,||
ramaṇīyaṃ Cāpālaṃ cetiyaṃ.|| ||

Yassa kassaci Ānanda,||
cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṃ vā tiṭṭheyya kappāvasesaṅ vā.|| ||

Tathāgatassa kho Ānanda,||
cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susāmāraddhā.|| ||

Ākaṅkha-māno Ānanda,||
Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṅ vā" ti.|| ||

7. Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

"Na Bhagavantaṃ yāci tiṭṭhatu bhante, Bhagavā kappaṃ,||
tiṭṭhatu Sugato kappavasesam,||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||

Yathā taṃ mārena pariyuṭṭhita-citto.|| ||

 

§

 

[260] 8. Tatiyam pi kho Bhagavā āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Ramaṇīyā Ānanda, Vesālī,||
ramaṇīyaṃ Udenaṃ cetiyaṃ,||
ramaṇīyaṃ Gotamakaṃ cetiyaṃ,||
ramaṇīyaṃ Sattambaṃ cetiyaṃ,||
ramanīyaṃ Bahuputtaṃ cetiyaṃ,||
ramaṇīyaṃ Sārandadaṃ cetiyaṃ,||
ramaṇīyaṃ Cāpālaṃ cetiyaṃ.|| ||

Yassa kassaci Ānanda,||
cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṃ vā tiṭṭheyya kappāvasesaṅ vā.|| ||

Tathāgatassa kho Ānanda,||
cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susāmāraddhā.|| ||

Ākaṅkha-māno Ānanda,||
Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṅ vā" ti.|| ||

9. Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

"Na Bhagavantaṃ yāci tiṭṭhatu bhante, Bhagavā kappaṃ,||
tiṭṭhatu Sugato kappavasesam,||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||

Yathā taṃ mārena pariyuṭṭhita-citto.|| ||

 

§

 

10. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi.|| ||

"Gaccha kho tvaṃ Ānanda,||
yassa dāni tvaṃ kālaṃ maññasī" ti.|| ||

"Evaṃ bhante" ti āyasmā Ānando Bhagavato paṭi-s-sutvā uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhinaṃ katvā avidūre aññatarasmiṃ rukkha-mūle nisīdi.|| ||

 

§

 

11. Atha kho Māro pāpimā acīrapakkante āyasmante Ānande yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avoca:|| ||

"Parinibbātu dāni bhante,||
Bhagavā, parinibbātu dāni Sugato,||
pari-Nibbānakālo' dāni bhante Bhagavato.|| ||

Bhāsitā kho panesā bhante,||
Bhagavatā vācā:|| ||

[261] 'Na tāvāhaṃ pāpīma,||
parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī' ti.|| ||

Santi kho pana bhante,||
etarahi bhikkhū Bhagavato sāvakā viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭinnā sāmīci-paṭipannā anu-Dhammacārino,||
sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti vivaranti vibhajanti uttānīkaronti.|| ||

Uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.|| ||

 

§

 

12. Parinibbātu dāni bhante,||
Bhagavā parinibbātu dāni Sugato,||
pari-Nibbānakālo dāni bhante, Bhagavato.|| ||

Bhāsitā kho panesā bhante,||
Bhagavatā vācā:|| ||

'Na tāvāhaṃ pāpīma,||
parinibbāyissāmi yāva me bhikkhūni na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī' ti.|| ||

Santi kho pana bhante,||
etarahi bhikkhūni Bhagavato sāvakā viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭinnā sāmīci-paṭipannā anu-Dhammacārino,||
sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti vivaranti vibhajanti uttānīkaronti.|| ||

Uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.|| ||

 

§

 

13. Yāva me upāsakā na sāvakā bhavissanti.|| ||

'Yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārinyo.|| ||

Sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī' ti.|| ||

Santi kho pana bhante,||
etarahi upāsakā.|| ||

Upāsakā Bhagavato sāvakā viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā [262] sāmīci-paṭipannā anu-Dhammacārinyo,||
sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti.|| ||

Uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.|| ||

 

§

 

14. Parinibbātu dāni bhante,||
Bhagavā parinibbātu dāni Sugato.|| ||

Parinibbānakālo dāni bhante, Bhagavato.|| ||

Bhāsitā kho panesā bhante,||
Bhagavatā vācā:|| ||

'Na tāvāhaṃ pāpīma,||
parinibbāyissāmi yāva me idaṃ Brahma-cariyaṃ na iddhaṃ c'eva bhavissati,||
phītaṃ ca vitthāritaṃ bāhu-jaññaṃ puthubhūtaṃ yāva-d-eva-manussehi suppakāsitan' ti.|| ||

Ta-y-idam bhante Bhagavato Brahma-cariyam iddhaṃ c'eva phitañ ca vitthāritam bahujaññam puthubhūtaṃ yāva-d-eva manussehi supakāsitam.|| ||

Parinibbātu'dāni bhante,||
Bhagavā parinibbātu Sugato,||
pari-Nibbānakālo'dāni bhante, Bhagavato" ti.|| ||

 

§

 

15. Evaṃ vutte Bhagavā Māraṃ pāpimantaṃ etad avoca:|| ||

"Appo-s-sukko tvaṃ pāpima hohi.|| ||

Na ciraṃ Tathāgatassa pari-Nibbānaṃ bhavissati.|| ||

Ito tiṇṇaṃ māsānaṃ accayena Tathāgato parinibbāyissatī" ti.|| ||

16. Atha kho Bhagavā cāpāle cetiye sato samapjāno āyusaṅkhāraṃ ossaji.|| ||

Ossaṭṭhe pana Bhagavatā āyusaṅkhāre mahābhumi-cālo ahosi bhiṃsanako lomahaṃso.|| ||

Devadundubhiyo ca caliṃsu.|| ||

17. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi.|| ||

"Tulamatulañca sambhavaṃ||
bhava-saṅkhāramavassajī muni||
ajjhattarato samāhito||
abhidā kavacamivattasambhavan" ti.|| ||

Cāpāla Vagga


Contact:
E-mail
Copyright Statement