Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
2. Pāsāda-Kampana Vagga

Sutta 18

Bhikkhu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[275]

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Catunnaṃ bhikkhave, iddhi-pādānaṃ||
bhāvitattā||
bahulī-katattā||
bhikkhu āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ||
abhiññā sacchi-katvā||
upasampajja viharati.|| ||

 

§

 

Katamesaṅ catunnaṃ?|| ||

3. Idha bhikkhave, bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

 

§

 

Imesaṅ kho bhikkhave, catunnaṃ iddhi-pādānaṃ||
bhāvitattā||
bahulī-katattā||
bhikkhu āsavānaṃ [276] khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ||
abhiññā sacchi-katvā||
upasampajja viharatī" ti.|| ||


Contact:
E-mail
Copyright Statement