Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
5. Appamāda Vagga

Chapter V
Suttas 45-54

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[291]

Sutta 45

Tathāgata Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

2. "Yāvatā bhikkhave, sattā apadā vā dvipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'eva-saññi-nā-saññino vā nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati arahaṃ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro iddhi-pāde bhāvessati,||
cattāro iddhi-pāde bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 46

Padam Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pada-jātāni, sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusala-dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro iddhi-pāde bhāvessati,||
cattāro iddhi-pāde bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 47

Kūṭa Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo sabbā tā kūṭa-ṅ-gamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro iddhi-pāde bhāvessati,||
cattāro iddhi-pāde bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 48

Mūla Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, ye keci mūla-gandhā, kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro iddhi-pāde bhāvessati,||
cattāro iddhi-pāde bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 49

Sāra Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro iddhi-pāde bhāvessati,||
cattāro iddhi-pāde bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 50

Vassika Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro iddhi-pāde bhāvessati,||
cattāro iddhi-pāde bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 

§

 

Sutta 51

Rāja Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro iddhi-pāde bhāvessati,||
cattāro iddhi-pāde bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 52

Candima Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṃ pabhā.|| ||

Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro iddhi-pāde bhāvessati,||
cattāro iddhi-pāde bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 53

Suriya Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro iddhi-pāde bhāvessati,||
cattāro iddhi-pāde bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 54

Vattha Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro iddhi-pāde bhāvessati,||
cattāro iddhi-pāde bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||


Contact:
E-mail
Copyright Statement