Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
7. Esana Vagga[1]

Chapter VII
Suttas 67-76

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[291]

Sutta 67

Esanā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

2. "Tisso imā bhikkhave esanā.|| ||

Katamā tisso?|| ||

Kām'esanā||
bhav'esanā||
brahma-cariy'esanā.|| ||

Imā kho bhikkhave tisso esanā.|| ||

Imāsaṅ kho bhikkhave tissannaṃ esanānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave tissannaṃ esanānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 68

Vidhā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Tisso imā bhikkhave, vidhā.|| ||

Katamā tisso?|| ||

"Seyyo hamasmī" ti vidhā,||
"Sadiso hamasmī" ti vidhā,||
"Hīno hamasmī" ti vidhā.|| ||

Imā kho bhikkhave, tisso vidhā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ vidhānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave tissannaṃ vidhānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.[2]|| ||

 


 

Sutta 69

Āsava Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Tayo me bhikkhave, āsavā.|| ||

Katame tayo?|| ||

Kām'āsavo||
bhav'āsavo||
avijj-ā-savo.|| ||

Ime kho bhikkhave, tayo āsavā.|| ||

Imesaṅ kho bhikkhave tiṇṇannaṃ āsavānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave tissannaṃ āsavānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 

§

 

Sutta 70

Bhava Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Tayo me bhikkhave, bhavā.|| ||

Katame tayo?|| ||

Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||

Ime kho bhikkhave, tayo bhavā.|| ||

Imesaṅ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave tissannaṃ bhavānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 71

Dukkhatā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Tisso imā bhikkhave, dukkhatā.|| ||

Katamā tisso?|| ||

Dukkhadukkhatā||
saṅkhāradukkhatā||
vipariṇāmadukkhatā.|| ||

Imā kho bhikkhave, tisso dukkhatā.|| ||

Imāsaṅ kho bhikkhave tissannaṃ dukkhatānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave tissannaṃ dukkhatānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 72

Khīla Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Tayo me bhikkhave, khīlā.|| ||

Katame tayo?|| ||

Rāgo khīlo||
doso khīlo||
moho khīlo.|| ||

Ime kho bhikkhave, tayo khīlā.|| ||

Imesaṅ kho bhikkhave, tiṇṇannaṃ khīlānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave tiṇṇannaṃ khīlānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 73

Mala Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Tīṇimāni bhikkhave, malāni.|| ||

Katamāni tīṇi?|| ||

Rāgo malaṃ||
doso malaṃ||
moho malaṃ.|| ||

Imāni kho bhikkhave, tīṇi malāni.|| ||

Imesaṅ bhikkhave, tiṇṇannaṃ malānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave tiṇṇannaṃ malānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 74

Nīgha Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Tayome bhikkhave, nīghā.|| ||

Katame tayo?|| ||

Rāgo nīgho||
doso nīgho||
moho nīgho.|| ||

Ime kho bhikkhave, tayo nīghā.|| ||

Imesaṅ kho bhikkhave, tiṇṇannaṃ nīghānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave tiṇṇannaṃ nīghānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.||
te dhamme abhiññā bhāveti" ti.|| ||

 


 

Sutta 75

Vedanā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Tisso imā bhikkhave, vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Ime kho bhikkhave, tisso vedanā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ vedanānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave tissannaṃ vedanānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.||
te dhamme abhiññā bhāveti" ti.|| ||

 


 

Sutta 76

Taṇhā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Tisso imā bhikkhave, taṇhā.|| ||

Katamā tisso?|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Imā kho bhikkhave, tisso taṇhā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ taṇhānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave tissannaṃ taṇhānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


[1] As with the previous chapter, the abbreviation does not make clear which of several ways an elaboration according to SN 5.45.92 — 102 should be made for the cattāro iddhi-pāde. It could be that the addition of
"viveka-nissitaṃ, virāga-nissitaṃ, nirodha-nissitaṃ, vossagga-pariṇāmiṃ or
"rāga-vinaya-pariyosānaṃ, dosa-vinaya-pariyosānaṃ, moha-vinaya-pariyosānaṃ" or
amato-gadhaṃ, amataparāyaṇaṃ, amata-pariyosānaṃ or
Nibbāna-ninnaṃ Nibbāna-poṇaṃ Nibbāna-pabbhāraṃ or all of the above, was intended to be placed after each of the four developments of the cattāro iddhi-pāde, or
that each of the four developments of the Iddhipada was to be folowed by each of the steps of the Magga plus each of these four modifications, or
that each of the suttas we have here was to have been developed according to the scheme in SN 5.45, which gives four suttas for each single sutta here. The sutta numbering suggests the arrangement I have made above.

[2] Here SN 5.45.92 — 102 has: Yathā esanā evaṃ vitthāretabbā. Expand in full according to the 'esanā' series which gives 4 versions of this sutta, one each for abhiññāya, pariññāya, pari-k-khayāya, pahānāya. So this manages to complicate the issue discussed in note 1 by four. In this section we are being asked to expand in accordance with a scheme that has no relation to this subject matter and which itself is to be expanded in a way which if applied here could turn this one sutta into 16 different suttas! — And in the Sri Lanka Buddha Jayanti Tripitaka Series Pali Magga Samyutta that is exactly what they have there! I have just done what makes good sense to me and seems to follow the numbering scheme.
Anyone concerned about the statement that there are 84,000 suttas in the Sutta Pitaka should find this comforting. I once counted, and without this complication, using just the numbering scheme as it appears here and in the index, came up with 84,000 easy.


Contact:
E-mail
Copyright Statement