Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
53. Jhāna Saṃyutta
1. Gaṅgā Peyyala

Chapter I
Suttas 1-12

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[307]

Sutta 1

Gaṅgā Nadi Pācīnaninnā Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

"Cattāro'me bhikkhave, jhānā.|| ||

Katame cattāro?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati.|| ||

Ime kho bhikkhave, cattāro jhānā.|| ||

Seyyathā pi bhikkhave Gaṅgā nadī pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā,||
evam eva kho bhikkhave bhikkhu [308] cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro jhānā bhāvento cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 2

Yamunā Nadi Pācīnaninnā Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Yamunā nadī pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro jhānā bhāvento cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 3

Aciravati Nadi Pācīnaninnā Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Aciravati nadī pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro jhānā bhāvento cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 4

Sarabhū Nadi Pācīnaninnā Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Sarabhū nadī pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro jhānā bhāvento cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 5

Mahi Nadi Pācīnaninnā Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Mahi nadī pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro jhānā bhāvento cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 6

Kāci Mahānadiyo Pācīnaninnā Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave yā kāci mahā-nadiyo,||
Gaṅgā, Yamunā, Acīravatī, Sarabhū, Mahi,||
sabbā tā pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro jhānā bhāvento cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 

§

 

Sutta 7

Gaṅgā Nadi Samuddha Ninnā Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Gaṅgā nadī samudda-ninnā||
samuddapoṇā||
samudda-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro jhānā bhāvento cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 8

Yamunā Nadi Samuddha Ninnā Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Yamunā nadī samudda-ninnā||
samuddapoṇā||
samudda-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro jhānā bhāvento cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 9

Aciravati Nadi Samuddha Ninnā Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Aciravati nadī samudda-ninnā||
samuddapoṇā||
samudda-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro jhānā bhāvento cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 10

Sarabhū Nadi Nadi Samuddha Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Sarabhū nadī samudda-ninnā||
samuddapoṇā||
samudda-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro jhānā bhāvento cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 11

Mahi Nadi Nadi Samuddha Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Mahi nadī samudda-ninnā||
samuddapoṇā||
samudda-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro jhānā bhāvento cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 12

Kāci Mahānadiyo Nadi Samuddha Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave yā kāci mahā-nadiyo,||
Gaṅgā, Yamunā, Acīravatī, Sarabhū, Mahi,||
sabbā tā samudda-ninnā||
samuddapoṇā||
samudda-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro jhānā bhāvento cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave bhikkhu cattāro jhānā bhāvento||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||


Contact:
E-mail
Copyright Statement