Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṃyutta
1. Eka-Dhamma Vagga

Sutta 8

Dīpa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[316]

[1-2][pts][bodh][olds][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[3] "Ānāpāna-sati-samādhi bhikkhave,||
bhāvito||
bahulī-kato||
maha-p-phalo hoti||
mahā-nisamso.|| ||

Kathaṃ bhāvito ca bhikkhave,||
ānāpāna-sati-samādhi||
kathaṃ bahulī-kato||
maha-p-phalo hoti||
mahā-nisaṃsā?|| ||

[317] [4] Idha, bhikkhave, bhikkhū arañña-gato||
rukkha-mūla-gato vā||
suññāta-gato vā||
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya||
parimukhaṃ satiṃ upaṭṭha-petvā||
so sato va assasati||
sato va passasati.|| ||

Dīghaṃ vā assasanto dīghaṃ assasāmī' ti pajānāti.|| ||

Dīghaṃ vā passasanto 'dīghaṃ passasāmī' ti pajānāti.|| ||

Rassaṃ vā assasanto 'rassaṃ assasāmī' ti pajānāti.|| ||

Rassaṃ vā passasanto 'rassaṃ passasāmī' ti pajānāti.|| ||

'Sabba-kāya-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sabba-kāya-paṭisaṃvedī passissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ kāya-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ kāya-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Pīti-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Pīti-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Abhi-p-pamodayaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Abhi-p-pamodayaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Samādahaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Samādahaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Vimocayaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Vimocayaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Anicc-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Anicc-ā-nupassī passasissāmī' ti sikkhati.|| ||

Virāg-ā-nupassī assasissāmī' ti sikkhati.|| ||

Virāg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Nirodh-ā-nupassī assasissāmī' ti sikkhati.|| ||

Nirodh-ā-nupassī passasissāmī' ti sikkhati.|| ||

Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

[11] Evaṃ bhāvitā kho bhikkhave,||
ānāpāna-sati-samādhimhi||
evaṃ bahuḷī-katā||
maha-p-phalo hoti||
mahā-nisamso.|| ||

[12] Aham pi sudaṃ bhikkhave||
pubb'eva sambodhā anabhi-sambuddho bodhisatto va samāno||
iminā vihārena bahulaṃ vihārāmi.

Tassa mahyaṃ bhikkhave iminā vihārena bahulaṃ viharato||
n'eva kāyo kilamati na cakkhūni||
anupādāya ca me āsavehi cittaṃ vīmuccati.|| ||

[13] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

'N'eva kāyo kilameyya na ca cakkhūni||
anupādāya ca me āsavehi cittaṃ vimucceyyā' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṃ mana-sikātabbo.|| ||

[14] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

'Ye me geha-sitā sarasaṅkappā te pahīyeyyun' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṃ mana-sikātabbo.|| ||

[15] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

'Appaṭikkūle paṭi-k-kūla-saññī vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṃ mana-sikātabbo.|| ||

[16] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṃ mana-sikātabbo.|| ||

[17] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

'Appaṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṃ mana-sikātabbo.|| ||

[18] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

[318] 'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṃ mana-sikātabbo.|| ||

[19] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

'Appaṭikkūlañca paṭikkūlañca tad ubhayaṃ abhini-vajchetvā upekhako vihareyyaṃ sato sampajāno' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṃ mana-sikātabbo.|| ||

[20] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

'Vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṃ mana-sikātabbo.|| ||

[21] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

'Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṃ mana-sikātabbo.|| ||

[22] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

'Pītiyā ca virāgā||
upekhako ca vihareyyaṃ||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeyyaṃ||
yaṃ taṃ ariyā ācikkhanti||
"upekhako satimā sukha-vihārī" ti||
tatiyaṃ-jhānaṃ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṃ mana-sikātabbo.|| ||

[23] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

'Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukhaṃ mana-sikātabbo.|| ||

[24] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

'Sabbaso rūpa-saññānaṃ||
samati-k-kamā paṭigha-saññānaṃ attha-gamā||
nānatta-saññānaṃ||
amanasikārā||
"ananto ākāso" ti||
ākāsanañvāyatanaṃ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṃ mana-sikātabbo.|| ||

[25] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

'Sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamā "anantaṃ [319] viññāṇan" ti||
Viññāṇañ-c'āyatanaṃ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṃ mana-sikātabbo.|| ||

[26] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

'Sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamā||
"N'atthi kiñcī" ti Ākiñcaññ'āyatanaṃ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṃ mana-sikātabbo.|| ||

[27] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

'Sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamā||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṃ mana-sikātabbo.|| ||

[28] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:

'Sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamā||
saññā-vedayita-nirodhaṃ||
upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṃ mana-sikātabbo.|| ||

[29] Evaṃ bhāvite kho bhikkhave,||
ānāpāna-sati-samādhimhi||
evaṃ bahulī-kate||
sukhañ ca vedanaṃ vedeti sā aniccāti pajānāti,||
anajjhositāti pajānāti,||
anabhinanditāti pajānāti,||
dukkhaṃ ce vedanaṃ vedeti sā aniccāti pajānāti,||
anajjhositāti pajānāti,||
anabhinanditāti pajānāti,||
adukkha-m-asukhañ ce vedanaṃ vedeti sā aniccāti pajānāti,||
anajjhositāti pajānāti,||
anabhinanditāti pajānāti.|| ||

[30] So sukhañ ce vedanaṃ vediyati visaṃyutto naṃ vediyati.

Dukkhañ ce vedanaṃ vediyati visaṃyutto naṃ vediyati.

Adukkhamasukhañ ce vedanaṃ vediyati visaṃyutto naṃ vediyati.|| ||

So kāya-pariyantikaṃ vedanaṃ vediyamāno||
kāya-pariyantikaṃ vedanaṃ vediyāmīti pajānāti||
jīvita-pariyantikaṃ vedanaṃ vediyamāno||
jīvita-pariyantikaṃ vedanaṃ vediyāmīti pajānāti.

Kāyassa bhedā uddhaṃ jīvita-pariyādānā idh'eva sabba-vedayitāni anabhinanditāni sītibhavissantīti pajānāti.|| ||

[31] Seyyathā pi, bhikkhave, telañ ca||
paṭicca vaṭṭiñ ca||
paṭicca tela-p-padīpo jhāyeyya,||
tass'eva telassa ca||
vaṭṭiyā ca||
pariyādānā an-āhāro nibbāyeyya,||
evam eva kho, bhikkhave,||
bhikkhū [320] kāya-pariyantikaṃ vedanaṃ vediyamāno||
'kāya-pariyantikaṃ vedanaṃ vediyāmī' ti pajānāti.

Jīvita-pariyantikaṃ vedanaṃ vediyamāno||
'jīvita-pariyantikaṃ vedanaṃ vediyāmī' ti pajānāti.

'Kāyassa bhedā uddhaṃ jīvita-pariyādānā||
idh'eva sabba-vedayitāni sītibhavissantī' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement