Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṃyutta
1. Eka-Dhamma Vagga

Sutta 9

Vesālī or Asubha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[320]

[1-2][pts][bodh][olds][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Vesāliyaṃ viharati||
Mahāvane||
Kūṭāgāra-sālāyaṃ.|| ||

[2] Tena kho pana samayena Bhagavā bhikkhūnaṃ||
aneka-pariyāyena asubhakathaṃ katheti||
asubhāya vaṇṇaṃ bhāsati,||
asubha-bhāvanāya vaṇṇaṃ bhāsati.|| ||

[3] Atha kho Bhagavā bhikkhū āmantesi:|| ||

"Icchām'ahaṃ bhikkhave,||
addhamāsaṃ paṭisallīyituṃ.|| ||

Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍa-pātanīhārakenā" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhū Bhagavāto paṭi-s-sutvā nāssudha koci Bhagavāntaṃ upasaṅkamati aññatra ekena piṇḍa-pātanīhārakena.|| ||

[4] Atha kho te bhikkhū:|| ||

"Bhagavā aneka-pariyāyena||
asubhakathaṃ kathesi||
asubhāya vaṇṇaṃ bhāsati||
asubha-bhāvanāya vaṇṇaṃ bhāsatī" ti|| ||

anekākāra-vokāraṃ asubha-bhāvan-ā-nuyogam anuyuttā viharanti.|| ||

Te iminā kāyena aṭṭīya-mānā||
harāya-mānā||
jiguccha-mānā||
satthahārakaṃ pariyesanti.|| ||

Dasa pi bhikkhū ekāhena satthaṃ āharanti.|| ||

Vīsatim pi bhikkhū ekāhena satthaṃ āharanti.|| ||

Tiṃsam pi bhikkhū ekāhena satthaṃ āharanti.|| ||

[5] Atha kho Bhagavā tassa uḍḍhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṃ Ānandaṃ āmantesi:|| ||

"Kiṃ nu kho Ānanda,||
tan ubhūto viya bhikkhū-saṅgho" ti.|| ||

[6] "Tathā hi pana bhante Bhagavā bhikkhūnaṃ||
aneka-pariyāyena asubhakathaṃ kathesi||
asubhāya vaṇṇaṃ [321] bhāsati,||
asubha-bhāvanāya vaṇṇaṃ bhāsati.|| ||

Te ca bhante, bhikkhū:|| ||

"Bhagavā kho aneka-pariyāyena asubhakathaṃ kathesi,||
asubhāya vaṇṇaṃ bhāsati,||
asubha-bhāvanāya vaṇṇaṃ bhāsatī" ti|| ||

anekākāravokāraṃ asubha-bhāvan-ā-nuyogam anuyuttā viharanti.|| ||

Te iminā kāyena aṭṭīya-mānā harāya-mānā satthahārakaṃ pariyesanti dasa pi bhikkhū||
vīsam pi||
tiṅsam pi bhikkhū||
ekāhena satthaṃ āharanti.|| ||

Sādhu bhante,||
Bhagavā aññam pariyāyaṃ||
ācikkhatu tathā yathā-yaṃ bhikkhū-saṅgho||
aññāya saṇṭhaheyyā" ti.|| ||

[7] "Tena h'Ānanda yāvatikā bhikkhū Vesāliṃ upanissāya viharanti,||
te sabbe upaṭṭhāna-sālāyaṃ sannipātehī" ti.|| ||

"Evaṃ bhante" ti kho āyasmā Ānando Bhagavāto paṭi-s-sutvā||
yāvatikā bhikkhū Vesāliṃ upanissāya viharanti,||
te sabbe upaṭṭhāna-sālāyaṃ sannipātetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavāntaṃ etad avoca:|| ||

"Sannipatito bhante bhikkhū-saṅgho||
yassa dāni Bhagavā kālaṃ maññatī" ti.|| ||

[8] Atha kho Bhagavā yena upaṭṭhānasālā ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

[9] "Ayam pi kho bhikkhave,||
ānāpāna-sati-samādhi||
bhāvito||
bahulī-kato||
santo c'eva paṇīto ca||
asecanako sukho ca||
vihāro uppannuppanne ca||
pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti.|| ||

[10] Seyyathā pi, bhikkhave,||
gimhānaṃ pacchime māse ūhataṃ rajojallaṃ,||
tam enaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave||
ānāpāna-sati-samādhi||
bhāvito||
bahulī-kato||
santo c'eva paṇīto [322] ca||
asecanako ca||
sukho ca||
vihāro uppannuppanne ca||
pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti.|| ||

[11] Kathaṃ bhāvito bhikkhave,||
ānāpāna-sati-samādhi||
kathaṃ bahulī-kato||
santo c'eva paṇīto ca||
asecanako ca||
sukho ca||
vihāro uppannuppanne ca||
pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti?|| ||

[12] Idha, bhikkhave, bhikkhū arañña-gato||
rukkha-mūla-gato vā||
suññāta-gato vā||
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya||
parimukhaṃ satiṃ upaṭṭha-petvā||
so sato va assasati||
sato va passasati.|| ||

Dīghaṃ vā assasanto dīghaṃ assasāmī' ti pajānāti.|| ||

Dīghaṃ vā passasanto 'dīghaṃ passasāmī' ti pajānāti.|| ||

Rassaṃ vā assasanto 'rassaṃ assasāmī' ti pajānāti.|| ||

Rassaṃ vā passasanto 'rassaṃ passasāmī' ti pajānāti.|| ||

'Sabba-kāya-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sabba-kāya-paṭisaṃvedī passissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ kāya-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ kāya-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Pīti-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Pīti-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Abhi-p-pamodayaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Abhi-p-pamodayaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Samādahaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Samādahaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Vimocayaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Vimocayaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Anicc-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Anicc-ā-nupassī passasissāmī' ti sikkhati.|| ||

Virāg-ā-nupassī assasissāmī' ti sikkhati.|| ||

Virāg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Nirodh-ā-nupassī assasissāmī' ti sikkhati.|| ||

Nirodh-ā-nupassī passasissāmī' ti sikkhati.|| ||

Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

[19] Evaṃ bhāvito kho bhikkhave,||
ānāpāna-sati-samādhi||
evaṃ bahulī-kato||
santo c'eva paṇīto ca||
asecanako ca||
sukho ca||
vihāro uppannuppanne ca||
pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametī" ti.|| ||

 


Contact:
E-mail
Copyright Statement