Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
2. Sahassaka or Rājakārama Vagga

Sutta 16

Paṭhama Mitten-ā-maccā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[364]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Ye hi bhikkhave, anukampeyyātha,||
ye ca sotabbaṃ maññeyyuṃ||
mittā vā||
amaccā vā||
ñāti vā||
sālohitā vā,||
te kho bhikkhave, catusu sot'āpattiyaṅgesu sam-ā-dapetabbā||
nivesetabbā||
patiṭṭhāpetabbā.|| ||

Katamesu catusu?|| ||

[365] Buddhe aveccappasāde sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme aveccappasāde sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe aveccappasāde sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍāni||
acchiddāni||
asa-balāni||
akammā-sāni||
bhujissāni||
viññuppaSatthāti||
aparām-aṭṭhāni||
samādhi-saṃvaṭṭanikāni.|| ||

Imesu catusu sot'āpattiyaṅgesu sam-ā-dapetabbā||
nivesetabbā||
patiṭṭhāpetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement