Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
4. Puññ-ā-bhisanda Vagga

Sutta 33

Tatiya Abhisanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[392]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Cattāro'me bhikkhave, puññ-ā-bhisandā kusal-ā-bhisandā sukhass'āhārā.|| ||

Katame cattāro?|| ||

Idha bhikkhave, ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Ayaṃ paṭhamo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Puna ca'paraṃ bhikkhave, ariya-sāvako dhamme avecca-p-pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Ayaṃ dutiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Puna ca'paraṃ bhikkhave, ariya-sāvako saṅghe avecca-p-pasādena samannāgato hoti|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Ayaṃ tatiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Puna ca'paraṃ bhikkhave, ariya-sāvako paññavā hoti,||
uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Ayaṃ catuttho puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Ime kho bhikkhave, cattāro puññ-ā-bhisandā kusal-ā-bhisandā sukhass'āhārā" ti.|| ||

 


Contact:
E-mail
Copyright Statement