Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
6. Sappañña Vagga

Sutta 51

Sagāthaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[404]

[1][pts]Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Catūhi bhikkhave, dhammehi samannāgato ariya-sāvako Sot'āpanno hoti||
avinipāta-dhammo||
niyato||
sambodhi-parāyano.|| ||

Katamehi catūhi?|| ||

[405] Idha bhikkhave, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti:|| ||

Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi.|| ||

Imehi kho bhikkhave, catūhi dhammehi samannāgato ariya-sāvako Sot'āpanno hoti||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||

Idam avoca Bhagavā.|| ||

 


 

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

"Yassa saddhā Tathāgate acaḷā suppati-ṭ-ṭhitā,||
Sīlañ ca yassa kalyāṇaṃ ariya-kantaṃ pasaṅsitaṃ.|| ||

Saṅghe pasādo yass'atthī ujubhūtañ ca dassanaṃ,||
Adaliddo ti taṃ āhu amoghaṃ tassa jīvitaṃ.|| ||

Tasmā saddhañ ca sīlañ ca pasādaṃ Dhamma-dassanaṃ,||
Anuyuñjetha medhāvī saraṃ Buddhāna sāsanan" ti.|| ||

 


Contact:
E-mail
Copyright Statement