Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
1. Samādhi Vagga

Sutta 5

Paṭhama Samaṇa-Brāhmaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[416]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Ye hi keci, bhikkhave,||
atītam addhānaṃ samaṇā vā brāhmaṇā va||
yathā-bhūtaṃ abhisambujjhiṃsu,||
sabbe te cattāri ariya-saccāni||
yathābhunaṃ abhisambujjhiṃsu.|| ||

Ye hi keci, bhikkhave,||
anāgatam addhānaṃ samaṇā vā brāhmaṇā vā||
yathā-bhūtaṃ abhisambujjhissati,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṃ abhisambujjhissanti.|| ||

Ye hi keci bhikkhave,||
etarahi samaṇā vā brāhmaṇā vā||
yathā-bhūtaṃ abhisambujjhanti,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṃ abhisambujjhanti.|| ||

Katamāni cattāri?

Dukkhaṃ ariya-saccaṃ,||
dukkha-samudayaṃ ariya-saccaṃ,||
dukkha-nirodhaṃ ariya-saccaṃ,||
dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ.|| ||

Ye hi keci, bhikkhave,||
atītam addhānaṃ samaṇā vā brāhmaṇā va||
yathā-bhūtaṃ abhisambujjhiṃsu,||
sabbe te cattāri ariya-saccāni||
yathābhunaṃ abhisambujjhiṃsu.|| ||

Ye hi keci, bhikkhave,||
anāgatam addhānaṃ samaṇā vā brāhmaṇā vā||
yathā-bhūtaṃ abhisambujjhissati,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṃ abhisambujjhissanti.|| ||

Ye hi keci bhikkhave,||
etarahi samaṇā vā brāhmaṇā vā||
yathā-bhūtaṃ abhisambujjhanti,||
sabbe te imāni cattāri [417] ariya-saccāni||
yathā-bhūtaṃ abhisambujjhanti.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement