Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
1. Samādhi Vagga

Sutta 8

Cintā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[418]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Mā bhikkhave, pāpakaṃ akusalaṃ cittaṃ cinteyyātha.|| ||

'Sassato loko' ti vā,||
'asassato loko' ti vā,||
'antavā loko' ti vā,||
'anantavā loko' ti vā,||
'taṃ jīvaṃ taṃ sarīran' ti vā,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'hoti Tathāgato param māraṇā' ti vā,||
'na hoti Tathāgato param māraṇā' ti vā,||
'hoti ca na ca hoti Tathāgato param māraṇā' ti vā,||
'n'eva hoti na na hoti Tathāgato param māraṇā' ti vā.|| ||

Taṃ kissa hetu?|| ||

N'esā bhikkhave, cintā attha-saṅhitā,||
nādiBrahma-cariyakā,||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

 

§

 

Cintentā ca vo tumhe bhikkhave||
'idaṃ dukkhan' ti cinteyyātha,||
'ayaṃ dukkha-samudayo' ti cinteyyātha,||
'ayaṃ dukkha-nirodho' ti cinteyyātha,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti cinteyyātha.|| ||

Taṃ kissa hetu?|| ||

Esā bhikkhave, cintā attha-saṅhitā,||
esā ādiBrahma-cariyakā,||
esā nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
[419] sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement