Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
2. Dhamma-Cakka-Pavattana Vagga

Sutta 12

Dutiya Tathāgatena Vutta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[424]

[1][pts][bodh][olds] Evam me sutaṃ:|| ||

Idaṃ dukkhaṃ ariya-saccanti bhikkhave,||
Tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

Taṃ kho pana idaṃ dukkhaṃ ariya-saccaṃ pariññeyyanti bhikkhave,||
Tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

Taṃ kho pana idaṃ dukkhaṃ ariya-saccaṃ pariññātanti bhikkhave,||
Tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

Idaṃ dukkha-samudayo ariya-saccanti bhikkhave,||
Tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

Taṃ kho pana idaṃ dukkha-samudayo ariya-saccaṃ pahātabbanti bhikkhave,||
Tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

Taṃ kho pana idaṃ dukkha-samudayo ariya-saccaṃ pahīnanti bhikkhave,||
Tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

Idaṃ dukkha-nirodho ariya-saccanti bhikkhave,||
Tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

Taṃ kho pana idaṃ dukkha-nirodho ariya-saccaṃ sacchi-kātabbanti bhikkhave,||
Tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

Taṃ kho pana idaṃ dukkha-nirodho ariya-saccaṃ [425] sacchi-katanti bhikkhave,||
Tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

Idaṃ dukkha-nirodha-gāminī paṭipadā ariya-saccanti bhikkhave,||
Tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

Taṃ kho pana idaṃ dukkha-nirodha-gāminī ariya-saccaṃ bhāvetabbanti bhikkhave,||
Tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

Taṃ kho pana idaṃ dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ bhāvitanti bhikkhave,||
Tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

 


Contact:
E-mail
Copyright Statement