Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
2. Dhamma-Cakka-Pavattana Vagga

Sutta 13

Khandha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[425]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattār'imāni bhikkhave, ariya-saccāni.|| ||

Katamāni cattāri?|| ||

Dukkhaṃ ariya-saccaṃ,||
dukkha-samudayo ariya-saccaṃ||
dukkha-nirodho ariya-saccaṃ||
dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ.|| ||

 

§

 

Katamañ ca bhikkhave, dukkhaṃ ariya-saccaṃ?|| ||

Pañc'upādāna-k-khandhātissa vacanīyaṃ.|| ||

Katame pañca?|| ||

Seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandhā||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Idaṃ vuccati bhikkhave, dukkhaṃ ariya-saccaṃ.|| ||

Katamañ ca bhikkhave, dukkha-samudayo ariya-saccaṃ?|| ||

Yāyaṃ taṇhā pono-bhavikā nandi-rāga-sahagatā tatra tatr-ā-bhinandinī seyyath'īdaṃ:||
kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Idaṃ vuccati bhikkhave, dukkha-samudayo ariya-saccaṃ.|| ||

Katamañ ca bhikkhave, dukkha-nirodho ariya-saccaṃ?|| ||

Yo tassā yeva taṇhāya||
asesa||
virāga-nirodho||
cāgo||
paṭinissaggo||
mutti||
anālayo.|| ||

Idaṃ vuccati bhikkhave, dukkha-nirodho ariya-saccaṃ.|| ||

Katamañ ca bhikkhave, dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.

Idaṃ vuccati bhikkhave, dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ.|| ||

[426] Imāni kho bhikkhave, cattāri ariyaccāni.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāmin paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement