Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
2. Dhamma-Cakka-Pavattana Vagga

Sutta 17

Avijjā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[429]

[1][pts][bodh] Evam me sutaṃ:|| ||

"Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Avijjā avijjā' ti bhante, vuccati.|| ||

Katamā nu kho bhante, avijjā?|| ||

Kittā vatā ca avijjā-gato hotī" ti?|| ||

"Yaṃ kho bhikkhu, dukkhe aññāṇaṃ,||
dukkha-samudaye aññāṇaṃ,||
dukkha-nirodhe aññāṇaṃ,||
dukkha-nirodha-gāminiyā paṭipadāya aññāṇaṃ||
ayaṃ vuccati bhikkhu, avijjā,||
ettā vatā ca avijjā-gato hoti.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāmin paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement