Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
2. Dhamma-Cakka-Pavattana Vagga

Sutta 18

Vijjā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[429]

[1][pts][bodh] Evam me sutaṃ:|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Vijjā vijjā' ti bhante, vuccati.|| ||

Katamā nu kho bhante, vijjā,||
kittāvatā ca vijjā-gato hotī" ti?|| ||

[430] "Yaṃ kho bhikkhu, dukkhe ñāṇaṃ,||
dukkha-samudaye ñāṇaṃ,||
dukkha-nirodhe ñāṇaṃ,||
dukkha-nirodha-gāminiyā paṭipadāya ñāṇaṃ||
ayaṃ vuccati bhikkhu, vijjā,||
ettāvatā ca vijjā-gato hoti.|| ||

Tasmātiha bhikkhu, 'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement