Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
3. Koṭigāma Vagga

Sutta 28

Pariññeyyaṃ or Abhiññeyya Suttaṃ

Adapted from the 2008 Pali Text Society Saṃyutta-Nikaya, edited by M. Leon Feer

 


[436]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattār'imāni bhikkhave, ariya-saccāni.|| ||

Katamāni cattāri?|| ||

Dukkhaṃ ariya-saccaṃ,||
dukkha-samudayo ariya-saccaṃ||
dukkha-nirodho ariya-saccaṃ||
dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ.|| ||

Imesaṃ kho bhikkhave, catunnaṃ ariya-saccānaṃ||
atthi ariya-saccaṃ pariññeyyaṃ,||
atthi ariya-saccaṃ pahātabbaṃ,||
atthi ariya-saccaṃ sacchi-kātabbaṃ,||
atthi ariya-saccaṃ bhāvetabbaṃ.|| ||

Katamañ ca bhikkhave,||
ariya-saccaṃ pariññeyyaṃ?|| ||

Dukkhaṃ bhikkhave,||
ariya-saccaṃ pariññeyyaṃ.|| ||

Katamañ ca bhikkhave,||
ariya-saccaṃ pahātabbaṃ?|| ||

Dukkha-samudayo||
ariya-saccaṃ pahātabbaṃ.|| ||

Katamañ ca bhikkhave,||
ariya-saccaṃ sacchi-kātabbaṃ?|| ||

Dukkha-nirodho||
ariya-saccaṃ sacchi-kātabbaṃ,|| ||

Katamañ ca bhikkhave,||
ariya-saccaṃ bhāvetabbaṃ?|| ||

Dukkha-nirodha-gāminī paṭipadā||
ariya-saccaṃ bhāvetabbaṃ.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāmin paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement