Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
4. Siṃsapā Vagga

Sutta 31

Siṃsapā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[437]

[1][pts][bodh][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati Siṃsapā-vane.|| ||

Atha kho Bhagavā parittāni siṃsapā-paṇṇāni pāṇinā gahetvā||
bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ||
yāni vā mayā parittāni siṃsapāpaṇṇāni pāṇinā gahitāni||
yad idam upari siṃsapā-vane" ti?|| ||

[438] Appamattakāni bhante,||
Bhagavatā parittāni siṃsapāpaṇṇāni pāṇinā gahitāni.|| ||

Atha kho etān'eva bahutarāni||
yad idaṃ upari siṃsapāvane" ti.|| ||

"Evam eva kho, bhikkhave,||
etad eva bahutaraṃ||
yaṃ vo mayā abhiññā anakkhātaṃ.|| ||

Appa-mattakaṃ akkhātaṃ.|| ||

Kasmā c'etaṃ bhikkhave,||
mayā anakkhātaṃ?|| ||

Na h'etaṃ bhikkhave, attha-saṃhitaṃ||
n'ādibrahma-cariyakaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

Tasmā taṃ mayā anakkhātaṃ.|| ||

Kiñ ca bhikkhave,||
mayā akkhātaṃ?|| ||

'Idaṃ dukkhan' ti bhikkhave,||
mayā akkhātaṃ,||
'ayaṃ dukkha-samudayo' ti,||
mayā akkhātaṃ,||
'ayaṃ dukkha-nirodho' ti,||
mayā akkhataṃ,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti,||
mayā akkhātaṃ.|| ||

Kasmā c'etaṃ bhikkhave mayā akkhātaṃ?|| ||

Etaṃ hi bhikkhave, attha-saṃhitaṃ,||
etaṃ ādibrahma-cariyakaṃ,||
etaṃ nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati,||
tasmā taṃ mayā akkhātaṃ.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement