Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
4. Siṃsapā Vagga

Sutta 34

Ceḷa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[440]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Āditte bhikkhave, cele vā||
sīye vā||
kim assa karaṇīyan" ti?|| ||

"Āditte bhante, cele vā||
sīse vā||
tass'eva celassa vā||
sīsassa vā||
nibbāpanāya adhimatto||
chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhi ca||
appaṭivānī ca||
sati ca||
sampajaññañ ca karaṇīyan" ti.|| ||

"Ādittaṃ bhikkhave, celaṃ vā||
sīsaṅ vā||
ajjh'upekkhitvā||
a-mana-sikaritvā||
anabhisametānaṃ||
catunnaṃ ariya-saccānaṃ||
yathā-bhūtaṃ abhisamayāya||
adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhi ca||
appaṭivānī ca||
sati ca||
sampajaññañ ca karaṇīyaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement