Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
4. Siṃsapā Vagga

Sutta 35

Satti-Sata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[440]

[1][pts][bodh][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, puriso||
vassa-satāyuko||
vassa-satajīvitam||
enaṃ evaṃ vadeyyuṃ:|| ||

"Eh'ambho purisa||
pubbaṇha-samayaṃ taṃ sattisatena hanissanti,||
majjhantikaṃ samayaṃ sattisatena hanissanti||
sāyanha samayaṃ sattisatehi hanissanti.|| ||

So kho tvaṃ ambho purisa,||
divase divase tīhi tīhi sattisatehi||
haññamāno vassa-satāyuko||
vassa-tajīvī||
vassa-satassa||
accayena anabhisametāni||
cattāri ariya-saccāni [441]abhisamessasī' ti.|| ||

Attha-vasikena bhikkhave,||
kula-puttena alaṃ upagantuṃ.|| ||

Taṃ kissa hetu?|| ||

3. Anamat'aggo'yaṃ bhikkhave, saṃsāro,||
pubbākoṭi na paññāyati||
satti-pahārānaṃ||
asi-pahārānaṃ||
parasu-pahārānam.|| ||

Evañ ce taṃ bhikkhave, assa.|| ||

Na kho panāhaṃ bhikkhave,||
saha dukkhena||
saha domanassena||
catunnaṃ ariya-saccānaṃ abhisamayaṃ vadāmi.|| ||

Api c'āhaṃ bhikkhave,||
saha sukhena||
saha somanassena||
catunnaṃ ariya-saccānaṃ abhisamayaṃ vadāmi.|| ||

Katamesaṃ catunnaṃ?|| ||

4. Ddukkhassa ariya-saccassa,||
dukkha-samudayo ariya-saccassa,||
dukkha-nirodho ariya-saccassa,||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti,||
yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement