Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
4. Siṃsapā Vagga

Sutta 36

Pāṇā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[441]

[1][pts][bodh][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, puriso||
yaṃ imasmiṃ Jambudīpe||
tiṇa-kaṭṭha-sākhāpalāsaṃ||
tam chetvā ekajjhaṃ saṃhareyya.|| ||

Ekajjhaṃ saṃharitvā sūlaṃ kareyya.|| ||

Sūlaṃ karitvā ye mahā-samudde mahantakā pāṇā||
te mahantakesu sūlesu āvuṇeyya.|| ||

Ye mahā-samudde majjhimakā pāṇā||
te majjhimakesu sūlesu āvuṇeyya.|| ||

Ye mahā-samudde sukhumakā pāṇā||
te subumakesu sūlesu āvuṇeyya.|| ||

Apariyādinnā ca bhikkhave,||
mahā-samudde oḷārikā pāṇā assu.|| ||

Atha te imasmiṃ Jambudīpe tiṇa-kaṭṭha-sākhāpalāsaṃ parikkhayaṃ pariyādānaṃ gaccheyya.|| ||

Ito bahutarā kho bhikkhave,||
mahā-samudde sukhumakā pāṇā,||
ye na sukarā sūlesu āvuṇituṃ.|| ||

Taṃ kissa hetu?|| ||

[442] Sukhumattā bhikkhave, atta-bhāvassa.|| ||

Evaṃ mahā kho bhikkhave, apāyo.|| ||

Evaṃ mahantasmā kho bhikkhave,||
apāyasmā parimutto diṭṭhi-sampanno puggalo yo||
'Idaṃ dukkhanti' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāminī paṭipadā'||
ti yathā-bhūtaṃ pajānāti.|| ||

4. Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement