Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
4. Siṃsapā Vagga

Sutta 38

Dutiya Suriy'Upamā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[442]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Yāva kīvañ ca me bhikkhave,||
candima-suriyā loke n'ūppajjanti,||
n'eva tāva mahato ālokassa pātu-bhāvo hoti||
mahato obhāsassa.|| ||

Andhantamaṃ tadā hoti||
andhakāratimisā.|| ||

N'eva tāva rattin-divā paññāyanti||
na māsaddhamāsā paññāyanti||
na utusaṃvaccharā paññāyanti.|| ||

Yato ca kho bhikkhave,||
candima-suriyā loke uppajjati,||
atha mahato ālokassa pātu-bhāvo hoti,||
mahato obhāsassa.|| ||

[443] N'eva andhantamaṃ tadā hoti,||
na andhakāratimisā.|| ||

Atha rattin-divā paññāyanti||
māsaddhamāsā paññāyanti||
utusaṃvaccharā paññāyanti.|| ||

Evam eva kho bhikkhave,||
yāva kīvañ ca Tathāgato loke n'ūppajjati||
arahaṃ Sammā Sambuddho,||
n'eva tāva mahato ālokassa pātu-bhāvo hoti||
mahato obhāsassa.|| ||

Andhantamaṃ tadā hoti||
andhakāratimisā.|| ||

N'eva tāva catunnaṃ ariya-saccānaṃ ācikkhanā hoti desanā||
paññā-panā||
paṭṭhapanā||
vivaraṇā||
vibhajanā||
uttānīkammaṃ.|| ||

Yato ca kho bhikkhave, Tathāgato loke uppajjati arahaṃ Sammā Sambuddho||
atha mahato ālokassa pātu-bhāvo hoti||
mahato obhāsassa.|| ||

N'eva andhantamaṃ tadā hoti||
na andhakāratimisā.|| ||

Atha kho catunnaṃ ariya-saccānaṃ ācikkhanā hoti desanā||
paññā-panā||
paṭṭhapanā||
vivaraṇā||
vibhajanā||
uttānīkammaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement