Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
5. Papāta Vagga

Sutta 47

Dutiya Chiggaḷa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[455]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, puriso mahā-samudde eka-c-chiggaḷaṃ yugaṃ pakkhipeyya.|| ||

Tatrā pi'assa kāṇo kacchapo||
yo vassa-satassa vassa-satassa accayena||
sakiṃ sakiṃ ummujjeyya.|| ||

Taṃ kim maññatha bhikkhave?|| ||

Api nu so kāṇo kacchapo vassa-satassa vassa-satassa accayena||
sakiṃ sakiṃ ummujjanto||
amusmiṃ eka-c-chiggaḷe yuge gīvaṃ paveseyyā" ti?|| ||

[456] "Yadi nūna bhante, kadāci karahaci dīghassa addhuno accayenā" ti.|| ||

"Khippataraṃ kho so bhikkhave,||
kāṇo kacchapo vassa-satassa||
vassa-satassa accayena||
sakiṃ sakiṃ ummujjanto||
amusmiṃ ekacchiggale yuge gīvaṃ paveseyya,||
na tv evāhaṃ bhikkhave,||
sakiṃ vinipātagatena bālena manussattaṃ vadāmi.|| ||

Taṃ kissa hetu?|| ||

Na h'ettha bhikkhave,||
atthi Dhamma-cariyā||
sama-cariyā||
kusala-kiriyā||
puñña-kiriyā.|| ||

Añña-mañña-khādikā ettha bhikkhave,||
vattati dubbala-khādikā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhu,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement