Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
6. Abhisamaya Vagga

Sutta 51

Nakha-Sikha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[459]

[1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ||
yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

[460] "Evam eva kho, bhikkhave, ariya-sāvakassa diṭṭhi-sampannassa puggalassa||
abhisametāvino||
etad eva bahutaraṃ dukkhaṃ||
yad idaṃ parikkhīṇaṃ pariyādinnaṃ,||
appa-mattakaṃ avasiṭṭhaṃ,||
saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti||
purimaṃ dukkha-k-khandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya||
yad idaṃ satta-k-khatt'uparamatā.|| ||

Yo 'idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānā' ti,||
'ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ pajānāti,||
'ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānāti,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ pajānāti. || ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement