Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
10. Bahutarā Sattā

Suttas 91-101

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[473]

Sutta 91

Khetta Suttaṃ

[91.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye khetta-vatthupaṭi-g-gahaṇā paṭiviratā.|| ||

Atha kho ete bahutarā sattā ye khetta-vatthupaṭi-g-gahaṇā appaṭiviratā|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 92

Kayavikkaya Suttaṃ

[92.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye kaya-vikkayā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye kaya-vikkayā appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 93

Dūteyya Suttaṃ

[93.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye dūteyyapahiṇa1gaman-ā-nuyogā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye dūteyya-pahiṇa-gaman-ā-nuyogā appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 94

Tulā-kūṭa Suttaṃ

[94.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye tulā-kūṭa-kaṃsa-kūṭa-mānakūṭā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye tulā-kūṭakaṃsa-kūṭa-mānakūṭā appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 95

Ukkoṭana Suttaṃ

[95.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye ukkoṭana-vañcana-nikati-sāci-yogā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye ukkoṭana-vañcana-nikatisāviyogā appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 96

Chedana Suttaṃ

[96.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye chedana paṭiviratā.|| ||

[474] Atha kho ete va bahutarā sattāye chedana appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 97

Vadha Suttaṃ

[97.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye vadha paṭiviratā.|| ||

Atha kho ete va bahutarā sattāye vadha appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 98

Bandhana Suttaṃ

[98.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye bandhana paṭiviratā.|| ||

Atha kho ete va bahutarā sattāye bandhana appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 99

Viparāmosa Suttaṃ

[99.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye viparāmosa paṭiviratā.|| ||

Atha kho ete va bahutarā sattāye viparāmosa appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 100

Ālopa Suttaṃ

[100.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye ālopa paṭiviratā.|| ||

Atha kho ete va bahutarā sattāye ālopa appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 101

Sāhasākārā Suttaṃ

[101.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye sahasākārā paṭiviratā.|| ||

Atha kho ete va bahutarā sattāye sahasākārā appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement