Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Volume I

Suttas 1-13

Based on the edition by
T.W. Rhys Davids and J.E. Carpenter,
London: Pali Text Society 1890

This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015

This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.

Input by the Dhammakaya Foundation, Thailand, 1989-1996

 

Namo tassa Bhagavato arahato Sammā-sambuddhassa

 

NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.

ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ɱ] has been substituted throughout for the lowercase m-underdot [ɱ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. Both left- and right-hand-page Running heads have been eliminated as page numbers and internal headings make these redundant. Otherwise the internal text of the suttas remains untouched.

 


 

I. Brahmajāla Sutta

1.1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā antarā ca Rājagahaɱ antarā ca Nāḷandaɱ addhāna-magga-paṭipanno hoti mahatā bhikkhu-saɱghena saddhiɱ pañcamattehi bhikkhu-satehi. Suppiyo pi kho paribbājako antarā ca Rājagahaɱ antarā ca Nāḷandaɱ addhāna-maggapaṭipanno hoti saddhiɱ antevāsinā Brahmadattena māṇavena. Tatra sudaɱ Suppiyo paribbājako aneka-pariyāyena Buddhassa avaṇṇaɱ bhāsati Dhammassa avaṇṇaɱ bhāsati Saɱghassa avaṇṇaɱ bhāsati, Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena Buddhassa vaṇṇaɱ bhāsati Dhammassa vaṇṇaɱ bhāsati Saɱghassa vaṇṇaɱ bhāsati. Iti ha te ubho ācariyantevāsī aññamaññassa uju-vipaccanīka-vādā Bhagavantaɱ piṭṭhito piṭṭhito anubaddhā honti bhikkhu-saɱghañ ca.

2. Atha kho Bhagavā Ambalaṭṭhikāyaɱ rājāgārake eka-ratti-vāsaɱ upagañchi saddhiɱ bhikkhu-saɱghena.

Suppiyo pi kho paribbājako Ambalaṭṭhikāyaɱ rājāgārake eka-ratti-vāsaɱ upagañchi saddhiɱ antevāsinā Brahmadattena māṇavena. Tatra pi sudaɱ Suppiyo paribbājako aneka-pariyāyena Buddhassa avaṇṇaɱ bhāsati Dhammassa avaṇṇaɱ bhāsati Saɱghassa avaṇṇaɱ bhāsati, Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo anekapariyāyena Buddhassa vaṇṇaɱ bhāsati Dhammassa vaṇṇaɱ bhāsati Saɱghassa vaṇṇaɱ bhāsati.

[page 002]

Iti ha te ubho ācariyantevāsī aññamaññassa uju-vipaccanīka-vādā Bhagavantaɱ piṭṭhito piṭṭhito anubaddhā honti bhikkhusaɱghañ ca.

3. Atha kho sambahulānaɱ bhikkhūnam rattiyā paccūsasamayaɱ paccuṭṭhitānaɱ maṇḍala-māle sannisinnānaɱ sannipatitānaɱ ayaɱ saṅkhiyā-dhammo udapādi: 'Acchariyaɱ āvuso abbhutaɱ āvuso yāvañ c' idaɱ tena Bhagavatā jānatā passatā arahatā sammā-sambuddhena sattānaɱ nānādhimuttikatā suppaṭividitā. Ayaɱ hi Suppiyo paribbājako aneka-pariyāyena Buddhassa avaṇṇaɱ bhāsati Dhammassa avaṇṇaɱ bhāsati Saɱghassa avaṇṇaɱ bhāsati, Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena Buddhassa vaṇṇaɱ bhāsati Dhammassa vaṇṇaɱ bhāsati Saɱghassa vaṇṇaɱ bhāsati.

Iti ha 'me ubho ācariyantevāsī aññamaññassa uju-vipaccanīka-vādā Bhagavantaɱ piṭṭhito piṭṭhito anubaddhā honti {bhikkhu-saɱghañ} cāti.'

4. Atha kho Bhagavā tesaɱ bhikkhūnaɱ imaɱ saṅkhiyādhammaɱ viditvā, yena maṇḍala-mālo ten' upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi: 'Kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti?' Evaɱ vutte te bhikkhū Bhagavantaɱ etad avocuɱ: 'Idha bhante amhākaɱ rattiyā paccūsa-samayaɱ paccuṭṭhitānaɱ maṇḍala-māle sannisinnānaɱ sannipatitānaɱ ayaɱ saṅkhiyā-dhammo udapādi "Acchariyaɱ ... pe (3) ... anubaddhā honti bhikkhu-saɱghañ cāti." Ayaɱ kho no bhante antarā kathā vippakatā atha Bhagavā anuppatto ti.'

5. 'Mamaɱ vā bhikkhave pare avaṇṇaɱ bhāseyyuɱ Dhammassa vā avaṇṇaɱ bhāseyyuɱ Saɱghassa vā avaṇṇaɱ bhāseyyuɱ,

[page 003]

tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā. Mamaɱ vā bhikkhave pare avaṇṇaɱ bhāseyyuɱ Dhammassa vā avaṇṇaɱ bhāseyyuɱ Saɱghassa vā avaṇṇaɱ bhāseyyum, tatra ce tumhe assatha kupitā vā anattamanā vā tumhaɱ yev' assa tena antarāyo. Mamaɱ vā bhikkhave pare avaṇṇaɱ bhāseyyuɱ Dhammassa vā avaṇṇaɱ bhāseyyum Saɱghassa vā avaṇṇaɱ bhāseyyum, tatra ce tumhe assatha kupitā vā anattamanā vā api nu tumhe paresaɱ subhāsitaɱ dubbhāsitaɱ ājāneyyāthāti?'

'No h' etaɱ bhante.'

'Mamaɱ vā bhikkhave pare avaṇṇaɱ bhāseyyuɱ Dhammassa vā avaṇṇaɱ bhāseyyuɱ Saɱghassa vā avaṇṇaɱ bhāseyyuɱ, tatra tumhehi abhūtaɱ abhūtato nibbeṭhetabbaɱ: "Iti pi etaɱ abhūtaɱ, iti pi etaɱ atacchaɱ, n' atthi c' etaɱ amhesu, na ca pan' etaɱ amhesu saɱvijjatīti."'

6. 'Mamaɱ vā bhikkhave pare vaṇṇaɱ bhāseyyuɱ Dhammassa vā vaṇṇaɱ bhāseyyuɱ Saɱghassa vā vāṇṇaɱ bhāseyyuɱ, tatra tumhe na ānando na somanassaɱ na cetaso ubbillāvitattaɱ karaṇīyaɱ. Mamaɱ vā bhikkhave pare vaṇṇaɱ bhāseyyuɱ Dhammassa vā vaṇṇaɱ bhāseyyuɱ Saɱghassa vā vaṇṇaɱ bhāseyyuɱ, tatra ce tumhe assatha ānandino sumanā ubbillāvitā tumhaɱ yev' assa tena antarāyo. Mamaɱ vā bhikkhave pare vaṇṇaɱ bhāseyyuɱ Dhammassa vā vaṇṇaɱ bhāseyyuɱ Saɱghassa vā vaṇṇaɱ bhāseyyuɱ, tatra tumhehi bhūtaɱ bhūtato paṭijānitabbaɱ: "Iti p' etaɱ bhūtaɱ, iti p' etaɱ tacchaɱ, atthi c' etaɱ amhesu, saɱvijjati ca pan' etaɱ amhesūti."'

7. 'Appamattakaɱ kho pan' etaɱ bhikkhave oramattakaɱ sīlamattakaɱ yena puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya. Katamañ ca taɱ bhikkhave appamattakaɱ oramattakaɱ sīlamattakaɱ yena puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya?'

[page 004]

8.1 "'Pāṇātipātaɱ pahāya pāṇātipātā paṭivirato Samaṇo Gotamo nihita-daṇḍo nihita-sattho lajjī dayāpanno sabbapāṇa-bhūta-hitānukampī viharatīti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

"'Adinnādānaɱ pahāya adinnādānā paṭivirato Samaṇo Gotamo dinnādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharatīti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

"'Abrahmacariyaɱ pahāya brahmacārī Samaṇo Gotamo ārā-cārī virato methunā gāma-dhammā ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

9. "'Musā-vādaɱ pahāya musā-vādā paṭivirato Samaṇo Gotamo sacca-vādī sacca-sandho theto paccayiko avisaɱvādako lokassāti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

"'{Pisuṇā-} vācaɱ pahāya {pisuṇāya} vācāya paṭivirato Samaṇo Gotamo, ito sutvā na amutra akkhātā imesaɱ bhedāya, amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya. Iti bhinnānaɱ va sandhātā sahitānaɱ va anuppādātā samaggārāmo samagga-rato samagga-nandī samagga-karaṇiɱ vācam bhāsitā ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

"'Pharusā-vācaɱ pahāya pharusāya vācāya paṭivirato Samaṇo Gotamo, Yā sā vācā nelā kaṇṇa-sukhā pemanīyā hadayaɱ-gamā porī bahujana-kantā bahujana-manāpā tathā-rūpiɱ vācam bhāsitā ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

"'Samphappalāpaɱ pahāya samphappalāpā paṭivirato Samaṇo Gotamo kāla-vādī bhūta-vādī attha-vādī dhammavādī vinaya-vādī nidhānavatiɱ vācam bhāsitā kālena sāpadesaɱ pariyantavatiɱ attha-saɱhitan ti."

[page 005]

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

10. "'Bījagāma-bhūtagāma-samārambhā paṭivirato Samaṇo Gotamo. Eka-bhattiko Samaṇo Gotamo rattūparato, vikāla-bhojanā paṭivirato Samaṇo Gotamo. Nacca-gītavādita-visūka-dassanā paṭivirato Samaṇo Gotamo. Mālāgandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭivirato Samaṇo Gotamo. Uccāsayana-mahāsayanā paṭivirato Samaṇo Gotamo. Jātarūpa-rajata-paṭiggahaṇā paṭivirato Samaṇo Gotamo. Āmaka-dhañña-paṭiggahaṇā paṭivirato Samaṇo {Gotamo}. Āmaka-{maɱsa}-paṭiggahaṇā paṭivirato Samaṇo Gotamo. Itthi-kumārika-paṭiggahaṇā paṭivirato Samaṇo Gotamo. Dāsi-dāsa-paṭiggahaṇā paṭivirato Samaṇo Gotamo. {Ajeḷaka-paṭiggahaṇā} paṭivirato Samaṇo Gotamo. Kukkuṭa-sūkara-paṭiggahaṇā paṭivirato Samaṇo Gotamo. Hatthi-gavāssa-vaḷavā-paṭiggahaṇā paṭivirato Samaṇo Gotamo. Khetta-vatthu-paṭiggahaṇā paṭivirato Samaṇo Gotamo. Dūteyya-pahiṇa-gamanānuyogā paṭivirato Samaṇo Gotamo. Kaya-vikkayā paṭivirato Samaṇo Gotamo. Tulākūṭa-kaṅsakūṭa-mānakūṭā paṭivirato Samaṇo Gotamo. Ukkoṭana-vañcana-nikatisāci-yogā paṭivirato Samaṇo Gotamo. Chedana-vadhabandhana-viparāmosa-ālopa-sahasākārā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

Cūla-Sīlaɱ niṭṭhitaɱ.

11. "'Yathā va pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaɱ bījagāma-bhūtagāma-samārambhaɱ anuyuttā viharanti -- seyyathīdaɱ {mūla-bījaɱ} khandha-bījaɱ phalu-bījaɱ agga-bījaɱ {bījabījam} eva pañcamaɱ -- iti evarūpā bījagāma-bhūtagāmasamārambhā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

[page 006]

12. "'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaɱ sannidhikāra-paribhogaɱ anuyuttā viharanti -- seyyathīdaɱ annasannidhiɱ pāna-sannidhiɱ vattha-sannidhiɱ yāna-sannidhiɱ sayana-sannidhiɱ gandha-sannidhiɱ āmisa-sannidhiɱ -- iti vā iti evarūpā sannidhi-kāra-paribhogā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

13. "'Yathā va pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te {evarūpaɱ} visūkadassanaɱ anuyuttā viharanti -- seyyathīdaɱ naccaɱ gītaɱ vāditaɱ pekkhaɱ akkhānaɱ pāṇissaraɱ vetālaɱ kumbhathūṇaɱ Sobha-nagarakaɱ caṇḍālaɱ {vaɱsaɱ} dhopanaɱ hatthi-yuddhaɱ assa-yuddhaɱ mahisa-yuddhaɱ usabhayuddhaɱ aja-yuddhaɱ meṇḍaka-yuddhaɱ kukkuṭa-yuddhaɱ vaṭṭaka-yuddhaɱ daṇḍa-yuddhaɱ muṭṭhi-yuddhaɱ nibbuddhaɱ uyyodhikaɱ balaggaɱ senā-byūham anīkadassanaɱ -- iti vā iti evarūpā visūka-dassanā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

14. "'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaɱ jūta-pamādaṭṭhānānuyogaɱ anuyuttā viharanti -- seyyathīdaɱ aṭṭhapadaɱ dasa-padaɱ ākāsaɱ parihāra-pathaɱ santikaɱ khalikaɱ ghaṭikaɱ salāka-hatthaɱ akkhaɱ paṅgacīraɱ vaṅkakaɱ mokkhacikaɱ ciṅgulikaɱ pattāḷhakaɱ rathakaɱ dhanukaɱ akkharikaɱ manesikaɱ yathā-vajjaɱ -- iti vā iti evarūpā jūta-pamāda-ṭṭhānānuyogā paṭivirato Samaṇo Gotamo ti."

[page 007]

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

15. "'Yathā va pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpam uccāsayana-mahāsayanaɱ anuyuttā viharanti -- seyyathīdaɱ āsandiɱ pallaṅkaɱ gonakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tūlikaɱ vikatikaɱ udda-lomiɱ ekanta-lomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajina-ppaveṇiɱ kadali-miga-pavara-paccattharaṇam sa-uttara-cchadaɱ ubhato-lohitakūpadhānaɱ -- iti vā iti evarūpā uccāsayana-mahāsayanā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

16. "'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaɱ maṇḍanavibhūsana-ṭṭhānānuyogaɱ anuyuttā viharanti -- seyyathīdaɱ ucchādanaɱ parimaddanaɱ nahāpanaɱ sambāhanaɱ ādāsaɱ añjanaɱ mālā-vilepanaɱ {mukha}-cuṇṇakaɱ {mukhalepanaɱ} hattha-bandhaɱ sikhā-bandhaɱ daṇḍakaɱ nāḷikam khaggaɱ chattaɱ citrupāhanaɱ {uṇhīsaɱ} maṇim vāla-vījaniɱ odātāni vatthāni dīgha-dasāni -- iti vā iti evarūpā maṇḍana-vibhūsana-ṭṭhānānuyogā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

17. "'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni {bhuñjitvā} te evarūpaɱ tiracchāna-kathaɱ anuyuttā viharanti -- {seyyathīdaɱ} rājakathaɱ cora-kathaɱ mahāmatta-kathaɱ senā-kathaɱ bhaya-kathaɱ yuddha-kathaɱ anna-kathaɱ pāna-kathaɱ vattha-kathaɱ sayana-kathaɱ mālā-kathaɱ gandhakathaɱ ñāti-kathaɱ yāna-kathaɱ gāma-kathaɱ nigamakathaɱ nagara-kathaɱ janapada-kathaɱ itthi-kathaɱ [purisa-kathaɱ] sūra-kathaɱ visikhā-kathaɱ {kumbhaṭṭhāna}-kathaɱ pubba-peta-kathaɱ nānatta-kathaɱ lokakkhāyikaɱ {samudda-kkhāyikaɱ} itibhavābhava-kathaɱ -- iti vā iti evarūpāya tiracchāna-kathāya {paṭivirato} Samaṇo Gotamo ti."

[page 008]

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

18. "'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaɱ viggāhikakathaɱ anuyuttā viharanti -- seyyathīdaɱ: 'Na tvaɱ imaɱ dhamma-vinayaɱ ājānāsi, ahaɱ imaɱ dhamma-{vinayaɱ} ājānāmi, kiɱ tvaɱ imaɱ dhamma-vinayaɱ ājānissasi? -Micchā-paṭipanno tvam asi, aham asmi sammā-paṭipanno -- Sahitam me, asahitan te -- Pure vacanīyaɱ pacchā avaca, pacchā vacanīyaɱpure avaca -- Aviciṇṇan te viparāvattaɱ -{Āropito} te vādo, niggahīto 'si -- Cara {vāda-ppamokkhāya,} nibbeṭhehi vā sace pahosīti' -- iti vā iti evarūpāya viggāhikakathāya paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

19. "'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaɱ dūteyyapahiṇa-gamanānuyogaɱ anuyuttā viharanti -- seyyathīdaɱ raññaɱ rāja-mahāmattānaɱ khattiyānaɱ {brāhmaṇānaɱ} gahapatikānaɱ {kumārānaɱ} -- 'Idha gaccha, amutrāgaccha, idaɱ hara, amutra idaɱ āharāti' -- iti vā iti evarūpā dūteyyapahiṇa-gamanānuyogā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

20. "'Yathā va pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni {bhojanāni} bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaɱ nijigiɱsitāro -- iti evarūpā kuhana-lapanā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

Majjhima-Sīlaɱ Niṭṭhitaɱ.

[page 009]

21. "'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te {evarūpāya} tiracchānavijjāya micchājīvenajīvikaɱ kappenti -- seyyathīdaɱ aṅgaɱ nimittaɱ uppādaɱ supinaɱ lakkhaṇaɱ mūsikācchinnaɱ aggi-homaɱ dabbi-homaɱ thusa-homaɱ kaṇa-homaɱ taṇḍula-homaɱ sappi-homaɱ tela-homaɱ mukha-homaɱ lohita-homaɱ aṅga-vijjā vatthu-vijjā khatta-vijjā sivavijjā bhūta-vijjā bhūri-vijjā ahi-vijjā visa-vijjā vicchika-vijjā mūsika-vijjā sakuṇa-vijjā vāyasa-vijjā pakkajjhānaɱ saraparittānaɱ miga-cakkaɱ -- iti vā iti evarūpāya tiracchānavijjāya paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

22. "'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaɱ kappenti -- seyyathīdaɱ maṇi-lakkhaṇaɱ daṇḍa-lakkhaṇaɱ vattha-lakkhaṇaɱ asilakkhaṇaɱ usu-lakkhaṇaɱ dhanu-lakkhaṇaɱ āyudhalakkhaṇaɱ itthi-lakkhaṇaɱ purisa-lakkhaṇaɱ kumāralakkhaṇaɱ kumāri-lakkhaṇaɱ dāsa-lakkhaṇaɱ dāsi-lakkhaṇaɱ hatthi-lakkhaṇaɱ assa-lakkhaṇaɱ mahisa-lakkhaṇaɱ usabha-lakkhaṇaɱ go-lakkhaṇaɱ aja-lakkhaṇaɱ meṇḍa-lakkhaṇaɱ kukkuṭa-lakkhaṇaɱ vaṭṭaka-lakkhaṇaɱ godhā-lakkhaṇaɱ kaṇṇikā-lakkhaṇaɱ kacchapalakkhaṇaɱ miga-lakkhaṇaɱ -- iti vā iti evarūpāya tiracchana-vijjāya paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

23. "'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaɱ kappenti -- seyyathīdaɱ 'Raññaɱ niyyānaɱ bhavissati, raññaɱ aniyyānaɱ bhavissati -- Abbhantarānaɱ raññaɱ upayānaɱ bhavissati, bāhirānaɱ raññaɱ apayānaɱ bhavissati -- {Bāhirānaɱ} raññaɱ upayānaɱ bhavissati,

[page 010]

abbhantarānaɱ raññaɱ apayānaɱ bhavissati -- Abbhantarānaɱ raññaɱ jayo bhavissati, bāhirānaɱ raññaɱ parājayo bhavissati -- Bāhirānaɱ raññaɱ jayo bhavissati, abbhantarānaɱ raññaɱ parājayo bhavissati -- Iti imassa jayo bhavissati, imassa parājayo bhavissati' -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

24. "'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaɱ kappenti -- seyyathīdaɱ 'Canda-ggāho bhavissati, suriya-ggāho bhavissati, nakkhatta-ggāho bhavissati. Candima-suriyānaɱ patha-gamanaɱ bhavissati, candima-suriyānaɱ uppatha-gamanaɱ bhavissati, nakkhattānaɱ patha-gamanaɱ bhavissati, nakkhattānaɱ uppatha-gamanaɱ bhavissati. Ukkā-pāto bhavissati. Disā-ḍāho bhavissati. Bhūmi-cālo bhavissati.

Deva-dundubhi bhavissati. Candima-suriya-nakkhattānaɱ uggamanaɱ ogamanaɱ saɱkilesaɱ vodānaɱ bhavissati. Evaɱ-vipāko canda-ggāho bhavissati, evaɱvipāko suriya-ggāho bhavissati, evaɱ-vipāko nakkhattaggāho bhavissati, evaɱ-vipāko candima-suriyānaɱ pathagamanaɱ bhavissati, evaɱ-vipāko candima-suriyānaɱ uppatha-gamanaɱ bhavissati, evaɱ-vipāko nakkhattānaɱ patha-gamanaɱ bhavissati, evaɱ-vipāko nakkhattānaɱ uppatha-gamanaɱ bhavissati, evaɱ-vipāko ukkāpāto bhavissati, evaɱ-vipāko disā-ḍāho bhavissati, evaɱ-vipāko bhūmi-cālo bhavissati, evaɱ-vipāko deva-dundubhi bhavissati, evaɱ-vipākaɱ candima-suriya-nakkhattānaɱ uggamanaɱ ogamanaɱ saɱkilesaɱ vodānaɱ bhavissati' -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti."

[page 011]

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

25. "'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaɱ kappenti -- seyyathīdaɱ: 'Subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaɱ bhavissati, dubbhikkhaɱ bhavissati, khemaɱ bhavissati, bhayaɱ bhavissati, rogo bhavissati, ārogyaɱ bhavissati,' muddā, gaṇanā, saɱkhānaɱ, kāveyyaɱ, lokāyataɱ -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

26. "'Yathā vā pan' eke bhonto samaṇa-{brāhmaṇā} {saddhā-deyyāni} bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti -- seyyathīdaɱ āvāhanaɱ vivāhanaɱ saɱvadanaɱ vivadanaɱ saɱkiraṇaɱ vikiraṇaɱ subhaga-karaṇaɱ dubbhaga-karaṇaɱ viruddha-gabbha-karaṇaɱ jivhā-nittaddanaɱ hanusaɱhananaɱ hatthābhijappanaɱ kaṇṇa-jappanaɱ ādāsapañhaɱ kumāri-pañhaɱ deva-pañhaɱ ādiccupaṭṭhānaɱ Mahat-upaṭṭhānaɱ abbhujjalanaɱ Sir' -avhāyanaɱ -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa {vaṇṇaɱ} vadamāno vadeyya.

[page 012]

27. "'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaɱ kappenti -- seyyathīdaɱ santi-kammaɱ paṇidhi-kammaɱ bhūri-kammaɱ vassa-kammaɱ vossa-kammaɱ vatthu-kammaɱ vatthu-parikiraṇaɱ ācamanaɱ nahāpanaɱ juhanaɱ vamanaɱ virecanaɱ uddha-virecanaɱ adho-virecanaɱ sīsa-virecanaɱ kaṇṇa-telaɱ netta-tappaṇaɱ natthukammaɱ añjanaɱ paccañjanaɱ sālākiyaɱ sallakattikaɱ dāraka-tikicchā mūla-bhesajjānaɱ anuppādānaɱ osadhīnaɱ paṭimokkho -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

'Idaɱ kho taɱ bhikkhave appamattakaɱ oramattakaɱ sīlamattakaɱ yena puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.

Mahā-Sīlaɱ niṭṭhitaɱ.

28. 'Atthi bhikkhave aññ' eva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā, ye Tathāgato sayaɱ abhiññā sacchikatvā pavedeti, yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

'Katame ca pana te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā, ye Tathāgato sayaɱ abhiññā sacchikatvā pavedeti, yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ?

29. 'Santi bhikkhave eke samaṇa-brāhmaṇā pubbantakappikā pubbantānudiṭṭhino, pubbantaɱ ārabbha anekavihitāni adhivutti-padāni abhivadanti {aṭṭhādasahi} vatthūhi.

[page 013]

Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha pubbanta-kappikā pubbantānudiṭṭhino pubbantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti {aṭṭhādasahi} vatthūhi?

30. 'Santi bhikkhave eke samaṇa-brāhmaṇā sassatavādā, sassataɱ attānañ ca lokañ ca paññāpenti catūhi vatthūhi. Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha sassata-vādā sassataɱ attānañ ca lokañ ca paññāpenti catuhi vatthūhi?

31. 'Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaɱ ceto-samādhiɱ phusati yathā samāhite citte anekavihitaɱ pubbe nivāsaɱ anussarati -- seyyathīdaɱ ekam pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiɱsam pi jātiyo {cattārīsam} pi jātiyo paññāsam pi jātiyo jāti-satam pi jātisahassam pi jāti-sata-sahassam pi anekāni pi jāti-satāni anekāni pi jāti-sahassāni anekāni pi jāti-sata-sahassāni. "Amutrāsiɱ evaɱ-nāmo evaɱ-gotto evaɱ-vaṇṇo evamāhāro evaɱ-sukha-{dukkha}-paṭisaɱvedī evam-āyu-pariyanto.

So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evaɱ-nāmo evaɱ-gotto evaɱ-vaṇṇo evam-āhāro evaɱ-sukha-dukkhapaṭisaɱvedī evam-āyu-pariyanto. So tato cuto idhūpapanno" ti iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe nivāsaɱ anussarati.

[page 014]

So evam āha: "Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saɱsaranti cavanti upapajjanti, atthi tveva sassatisamaɱ. Tam kissa hetu? Ahaɱ hi ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā manasikāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusāmi yathā samāhite citte aneka-vihitaɱ pubbe nivāsaɱ anussarāmi -- seyyathīdaɱ ekam pi jātiɱ ... pe ... anekāni pi jāti-sata-sahassāni. Amutrāsim evaɱ-nāmo ... pe ... idhūpapanno ti iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe nivāsaɱ anussarāmi. Iminā p' ahaɱ etaɱ jānāmi: yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saɱsaranti cavanti upapajjanti, atthi tveva sassati-saman ti."

Idaɱ bhikkhave paṭhamaɱ ṭhānaɱ yam āgamma yam ārabbha ekacce samaṇa-brāhmaṇā sassata-vādā sassataɱ attānañ ca lokañ ca paññāpenti.

32. 'Dutiye ca bhonto samaṇa-brāhmaṇā kim ārabbha kim āgamma sassata-vādā sassataɱ attānañ ca lokañ ca paññāpenti?

'Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaɱ ceto-samādhiɱ phusati yathā samāhite citte anekavihitaɱ pubbe nivāsaɱ anussarati -- seyyathīdaɱ ekam pi saɱvaṭṭa-vivaṭṭaɱ dve pi saɱvaṭṭa-vivaṭṭāni tīṇi pi saɱvaṭṭa-vivaṭṭāni cattāri pi saɱvaṭṭa-vivaṭṭāni pañca pi saɱvaṭṭa-vivaṭṭāni dasa pi saɱvaṭṭa-vivattāni. "Amutrāsiɱ evaɱ-nāmo evaɱ-gotto evaɱ-vaṇṇo evam-āhāro evaɱsukha-dukkha-paṭisaɱvedī evam-āyu-pariyanto.

[page 015]

So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evaɱ-nāmo evaɱ-gotto evaɱ-vaṇṇo evam-āhāro evaɱ-sukha-dukkha-paṭisaɱvedī evam-āyu-pariyanto. So tato cuto idhūpapanno" ti iti {sākāraɱ} sa-uddesaɱ aneka-vihitaɱ pubbe nivāsaɱ anussarati. So evam āha: "Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saɱsaranti cavanti upapajjanti, atthi tveva sassata-samaɱ.

Taɱ kissa hetu? Ahaɱ hi ātappam anvāya ... pe ... tathā-rūpaɱ ceto-samādhiɱ phusāmi yathā samāhite citte aneka-vihitaɱ pubbe nivāsaɱ anussarāmi -- seyyathīdaɱ ekam pi ... pe ... dasa pi saɱvaṭṭa-vivaṭṭāni. Amutrāsiɱ evaɱ-nāmo ... pe ... idhūpapanno ti iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe nivāsaɱ anussarāmi.

Iminā p' ahaɱ etaɱ jānāmi: yathā sassato attā ca loko ca vañjho kūtaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saɱsaranti cavanti upapajjanti, atthi tveva sassata-saman ti."

'Idaɱ bhikkhave dutiyaɱ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā sassata-vādā sassataɱ attānañ ca lokañ ca paññāpenti.

33. 'Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha sassata-vādā sassataɱ attānañ ca lokañ ca paññāpenti?

'Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaɱ ceto-samādhiɱ phusati yathā samāhite citte aneka-vihitaɱ pubbe nivāsaɱ anussarati -- seyyathīdaɱ dasa pi saɱvaṭṭa-vivaṭṭāni vīsatim pi saɱvaṭṭa-vivaṭṭāni tiɱsam pi saɱvaṭṭa-vivaṭṭāni cattārīsam pi saɱvaṭṭavivaṭṭāni. "Amutrāsiɱ evaɱ-nāmo evaɱ-gotto evaɱvaṇṇo evam-āhāro evaɱ-sukha-dukkha-{paṭisaɱvedī} evamāyu-pariyanto. So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evaɱ-nāmo evaɱ-gotto evaɱ-vaṇṇo evam-āhāro evaɱ-sukha-dukkha-paṭisaɱvedī evam-āyu-pariyanto. So tato cuto idhūpapanno" ti iti sākāraɱ sa-uddesaɱ pubbe nivāsaɱ anussarati. So evam āha: "Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito,

[page 016]

te ca sattā sandhāvanti saɱsaranti cavanti upapajjanti, atthi tveva sassati-samaɱ. Tam kissa hetu? Ahaɱ hi ātappam anvāya ... pe ... tathā-rūpaɱ ceto-samādhiɱ phusāmi yathā samāhite citte aneka-vihitaɱ pubbe nivāsaɱ anussarāmi -- seyyathīdaɱ dasa pi saɱvaṭṭa-vivaṭṭāni ... pe ... cattārīsam pi saɱvaṭṭa-vivaṭṭāni. Amutrāsiɱ evaɱ-nāmo ... pe ... idhūpapanno ti iti sākāram sauddesaɱ aneka-vihitaɱ pubbe nivāsaɱ anussarāmi. Iminā p' ahaɱ etaɱ jānāmi: yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saɱsaranti cavanti upapajjanti, atthitveva sassati-saman ti."

'Idaɱ bhikkhave tatiyaɱ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā sassata-vādā sassataɱ attānañ ca lokañ ca paññāpenti.

34. 'Catutthe ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha sassatā-vādā sassataɱ attānañ ca lokañ ca paññāpenti?

'Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṅsī. So takka-pariyāhataɱ vīmaṅsānucaritaɱ sayaɱ-paṭibhānaɱ evam āha: "Sassato attā ca loka ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāyanti saɱsaranti cavanti upapajjanti, atthitveva sassati-saman ti."

'Idaɱ bhikkhave catutthaɱ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā sassata-vādā sassataɱ attānañ ca lokañ ca paññāpenti.

35. 'Ime kho te bhikkhave samaṇa-brāhmaṇā sassatavādā sassataɱ attānañ ca lokañ ca paññāpenti catuhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sassata-vādā sassataɱ attānañ ca lokañ ca paññāpenti, sabbe te imeh' eva catuhi vatthūhi etesaɱ vā aññatarena, n' atthi ito bahiddhā.

36. 'Tayidaɱ bhikkhave Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraɱ pajānāti, tañ ca pajānanaɱ na parāmasati,

[page 017]

aparāmasato c' assa paccattaɱ yeva nibbuti viditā, vedanānaɱ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto, bhikkhave, Tathāgato.

37. 'Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

Paṭhama-bhāṇavāraɱ.

2.1. 'Santi, bhikkhave, eke samaṇa-brāhmaṇā ekaccasassatikā ekacca-asassatikā, ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññāpenti catuhi vatthūhi.

Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha ekacca-sassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññāpenti catuhi vatthūhi?

2. 'Hoti kho so, bhikkhave, samayo yaɱ kadāci karahaci dīghassa addhuno accayena ayaɱ loko saɱvaṭṭati. Saɱvaṭṭamāno loko yebhuyyena sattā Ābhassara-saɱvaṭṭanikā honti. Te tattha honti manomayā pīti-bhakkhā sayaɱpabhā antalikkha-carā subhaṭṭhāyino, cīraɱ dīghaɱ addhānaɱ tiṭṭhanti.

3. 'Hoti kho so, bhikkhave, samayo yaɱ kadāci karahaci dīghassa addhuno accayena ayaɱ loko vivaṭṭati. Vivaṭṭamāne loke suññaɱ Brahma-vimānaɱ pātu-bhavati. Ath' aññataro satto āyukkhayā vā {puñña-kkhayā} vā Ābhassarakāyā cavitvā suññaɱ Brahma-vimānaɱ upapajjati. So tattha hoti manomayo pīti-bhakkho sayaɱ-pabho antalikkha-caro subhaṭṭhāyī, cīraɱ dīghaɱ addhānaɱ tiṭṭhati.

4. 'Tassa tattha ekakassa dīgha-rattaɱ nibbusitattā anabhirati paritassanā uppajjati: "Aho vata aññe pi sattā itthattaɱ āgaccheyyun" ti. Atha aññatare pi sattā āyukkhayā vā {puñña-kkhayā} vā Ābhassara-kāyā cavitvā Brahmavimānaɱ upapajjanti tassa sattassa sahavyataɱ.

[page 018]

Te pi tattha honti manomayā pīti-bhakkhā sayaɱ-pabhā antalikkhacarā subhaṭṭhāyino, cīraɱ dīghaɱ addhānaɱ tiṭṭhanti.

5. 'Tatra, bhikkhave, yo so satto paṭhamaɱ upapanno tassa evaɱ hoti: "Aham asmi Brahmā Mahā-brahmā abhibhū anabhibhūto {aññadatthu}-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaɱ. Mayā ime sattā nimmitā. Taɱ kissa hetu? Mamaɱ hi pubbe etad ahosi: 'Aho vata aññe pi sattā itthattaɱ āgaccheyyun {ti.} Iti mamañ ca mano-paṇidhi, ime ca sattā itthattaɱ āgatā" ti. Ye pi te sattā pacchā upapannā tesam pi evaɱ hoti: "Ayaɱ kho bhavaɱ Brahmā Mahābrahmā abhibhū anabhibhūto {aññadatthu}-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānaɱ. Iminā mayaɱ bhotā Brahmunā nimmitā.

Taɱ kissa hetu? Imaɱ mayaɱ hi addasāma idha paṭhamaɱ upapannaɱ, mayaɱ pana amhā pacchā upapannā ti."

6. 'Tatra, bhikkhave, yo so satto paṭhamaɱ upapanno so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. Ṭhānaɱ kho pan' etaɱ, bhikkhave, vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati. Itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati. Agārasmā anagāriyaɱ pabbajito samāno ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasi-kāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusati yathā samāhite citte taɱ pubbe nivāsaɱ anussarati, tato paraɱ nānussarati. So evam āha: "Yo kho so bhavaɱ Brahmā Mahā-brahmā abhibhū anabhibhūto {aññadatthu}daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaɱ yena mayaɱ bhotā Brahmunā nimmitā, so nicco dhuvo sassato avipariṇāma-dhammo sassatisamaɱ tath' eva ṭhassati. Ye pana mayaɱ ahumha tena Brahmunā nimmitā te mayaɱ aniccā addhuvā appāyukā cavana-dhammā itthattaɱ āgatā ti."

[page 019]

'Idaɱ, bhikkhave, paṭhamaṇ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-{brāhmaṇā} ekacca-sassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññāpenti.

7. 'Dutiye ca bhonto samaṇa-{brāhmaṇā} kim āgamma kim ārabbha ekacca-sassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññāpenti?

'Santi, bhikkhave, Khiḍḍā-padosikā nāma devā. Te ativelaɱ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti.

Tesaɱ ativelaɱ hassa-khiḍḍā-rati-dhamma-samāpannānaɱ viharataɱ sati mussati, satiyā sammosā te devā tamhā kāyā cavanti.

8. 'Ṭhānaɱ kho pan' etaɱ, bhikkhave, vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati, itthattaɱ āgato samāno agārasmā {anagāriyaɱ} pabbajati. Agārasmā anagāriyaɱ pabbajito samāno ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasi-kāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusati yathā samāhite citte taɱ pubbe nivāsaɱ anussarati, tato paraɱ nānussarati.

9. 'So evam āha: "Ye kho te bhonto devā na Khiḍḍāpadosikā te na ativelaɱ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti. Tesaɱ na ativelaɱ hassa-khiḍḍā-ratidhamma-samāpannānaɱ viharataɱ sati na mussati, satiyā asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāma-dhammā sassati-samaɱ tath' eva ṭhassanti.

[page 020]

Ye pana mayaɱ ahumha Khiḍḍā-padosikā te mayaɱ ativelaɱ hassa-khiḍḍā-rati-dhamma-samāpannā viharimha. Tesaɱ no ativelaɱ hassa-khiḍḍā-rati-dhammasamāpannānaɱ viharataɱ sati mussati, satiyā sammosā eva mayaɱ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaɱ āgatā ti."

'Idaɱ, bhikkhave, dutiyaɱ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā ekacca-sassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññāpenti.

10. 'Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha ekacca-sassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññāpenti?

'Santi, bhikkhave, Mano-padosikā nāma devā. Te ativelaɱ aññamaññaɱ upanijjhāyanti. Te ativelaɱ aññamaññaɱ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññamhi paduṭṭha-cittā kilanta-kāyā kilantacittā. Te devā tamhā kāyā cavanti.

11. 'Ṭhānaɱ kho pan' etaɱ, bhikkhave, vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati, itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati. Agārasmā anagāriyaɱ pabbajito samāno ātappam anvāya padhānam {anvāya} anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusati yathā samāhite citte taɱ pubbe nivāsaɱ anussarati, tato paraɱ nānussarati.

12. 'So evam āha: "Ye kho te bhonto devā na Manopadosikā te na ativelaɱ aññamaññaɱ upanijjhāyanti, Te na ativelaɱ aññamaññaɱ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññamhi apaduṭṭha-cittā akilanta-kāyā akilanta-cittā. Te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāma-dhammā sassati-samaɱ tath' eva ṭhassanti.

[page 021]

Ye pana mayaɱ ahumha Mano-padosikā te mayaɱ ativelaɱ aññamaññam upanijjhāyimha. Te mayaɱ ativelaɱ aññamaññam upanijjhāyantā aññamaññamhi cittāni padūsimha. Te mayaɱ aññamaññamhi paduṭṭha-cittā kilanta-kāyā kilanta-cittā eva. Mayaɱ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaɱ āgatā ti."

'Idam, bhikkhave, tatiyaɱ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā ekacca-sassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññāpenti.

13. 'Catutthe ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha ekacca-sassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññāpenti?

'Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṅsī. So takka-pariyāhataɱ vīmaṅsānucaritaɱ sayaɱ-{paṭibhānaɱ} evam āha: "Yaɱ kho idaɱ vuccati cakkhun ti pi sotan ti pi ghānan ti pi jivhā ti pi kāyo ti pi ayaɱ attā anicco addhuvo asassato vipariṇāma-dhammo.

Yañ ca kho idaɱ vuccati cittan ti vā mano ti vā viññāṇan ti vā ayaɱ attā nicco dhuvo sassato avipariṇāma-dhammo sassati-samaɱ tath' eva ṭhassatīti."

'Idam, bhikkhave, catutthaɱ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-{brāhmaṇā} ekacca-sassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññāpenti.

14. 'Ime kho te, bhikkhave, samaṇa-{brāhmaṇā} ekaccasassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññāpenti catuhi vatthūhi.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ekaccasassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññāpenti, sabbe te imeh' eva catuhi vatthūhi etesaɱ vā aññatarena, n' atthi ito bahiddhā.

15. 'Tayidaɱ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gatikā bhavissanti evam-abhisamparāyā ti."

[page 022]

Tañ ca Tathāgato pajānāti, tato ca uttaritaraɱ pajānāti, tañ ca pajānanaɱ na parāmasati, aparāmasato c' assa paccattaɱ yeva nibbuti viditā, vedanānaɱ samudayañ ca {atthagamañ} ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto, bhikkhave, Tathāgato.

'Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

16. 'Santi, bhikkhave, eke samaṇa-brāhmaṇā antānantikā, antānantaɱ lokassa paññāpenti catūhi vatthūhi. Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaɱ lokaɱ paññāpenti catuhi vatthūhi?

17. 'Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-{manasīkāram} anvāya tathārūpaɱ ceto-samādhiɱ phusati yathā samāhite citte antasaññī lokasmiɱ viharati. So evam āha: "Antavā ayaɱ loko parivaṭumo. Taɱ kissa hetu? Ahaɱ hi ātappam anvāya ... pe ... tathā-rūpaɱ ceto-samādhiɱ phusāmi yathā samāhite citte anta-saññī lokasmiɱ viharāmi.

{Iminā pāhaɱ} etam jānāmi: yathā antavā ayaɱ loko parivaṭumo ti."

'Idaɱ, bhikkhave, paṭhamaɱ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññāpenti.

18. 'Dutiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaɱ lokassa paññāpenti?

'Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusati yathā samāhite citte ananta-saññī lokasmiɱ viharati.

[page 023]

So evam aha: "Ananto ayaɱ loko apariyanto. Ye te samaṇa-brāhmaṇā evam āhaɱsu: 'Antavā ayaɱ loko parivaṭumo' ti tesaɱ musā. Ananto ayaɱ loko apariyanto. Taɱ kissa hetu? Ahaɱ hi ātappam anvāya ... pe ... tathā-rūpaɱ ceto-samādhiɱ phusāmi yathā samāhite citte ananta-saññī lokasmiɱ viharāmi. {Iminā pāhaɱ} etaɱ jānāmi: yathā ananto ayaɱ loko apariyanto ti."

'Idaɱ, bhikkhave, dutiyaɱ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññāpenti.

19. 'Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaɱ lokassa paññāpenti?

'Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusati yathā samāhite citte uddham-adho anta-saññī lokasmiɱ viharati, tiriyaɱ ananta-saññī. So evam āha: "Antavā ca ayaɱ loko ananto ca. Ye te samaṇa-brāhmaṇā evam āhaɱsu: 'Antavā ayaɱ loko parivaṭumo' ti tesaɱ musā. Ye pi te samaṇa-brāhmaṇā evam āhaɱsu: 'Ananto ayaɱ loko apariyanto' ti tesam pi musā.

Antavā ca ayaɱ loko ananto ca. Taɱ kissa hetu? Ahaɱ hi ātappam anvāya ... pe ... tathā rūpaɱ ceto-samādhiɱ phusāmi yathā {samāhite} citte uddham-adho anta-saññī lokasmiɱ viharāmi, tiriyaɱ ananta-saññī. Iminā {pāhaɱ} etaɱ jānāmi: yathā antavā ca ayaɱ loko ananto cāti."

'Idaɱ, bhikkhave, tatiyaɱ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññāpenti.

20. 'Catutthe ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaɱ lokassa paññāpenti?

'Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṅsī. So takka-pariyāhataɱ vīmaṅsānucaritaɱ sayaɱ-paṭibhānaɱ evam āha: "N' evāyaɱ loko antavā na panānanto. Ye te samaṇa-brāhmaṇā evam āhaɱsu: 'Antavā ayaɱ loko parivaṭumo' ti tesaɱ musā. Ye pi te samaṇabrāhmaṇā evam āhaɱsu:

[page 024]

'Ananto ayaɱ loko apariyanto' ti tesam pi musā. Ye pi te samaṇa-brāhmaṇā evam āhaɱsu: 'Antavā ca ayaɱ loko ananto cāti' tesam pi musā. N' evāyaɱ loko antavā na panānanto ti."

'Idaɱ, bhikkhave, catutthaɱ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññāpenti.

21. 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññāpenti catuhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā antānantikā antānantaɱ lokassa paññāpenti, sabbe te imeh' eva catuhi vatthūhi etesaɱ vā aññatarena, n' atthi ito bahiddhā.

22. 'Tayidaɱ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraɱ pajānāti, tañ ca pajānanaɱ na parāmasati, aparāmasato c' assa paccattaɱ yeva nibbuti viditā, vedanānaɱ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto, bhikkhave, Tathāgato.

'Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇīta atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

23. 'Santi, bhikkhave, eke samaṇa-brāhmaṇā amarāvikkhepikā, tattha tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarā-vikkhepaɱ catuhi vatthūhi. Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ catuhi vatthūhi?

24. 'Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā idaɱ kusalan ti yathā-bhūtaɱ nappajānāti, idaɱ akusalan ti yathā-bhūtaɱ nappajānāti. Tassa evaɱ hoti: "Ahaɱ kho idaɱ kusalan ti yathā-bhūtaɱ nappajānāmi, idaɱ akusalan ti yathā-bhūtaɱ nappajānāmi.

[page 025]

Ahañ c' eva kho pana idaɱ kusalan ti yathā-bhūtaɱ appajānanto, idaɱ akusalan ti yathā-bhūtaɱ appajānanto, idaɱ kusalan ti vā vyākareyyaɱ idaɱ akusalan ti vā vyākareyyaɱ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā taɱ mam' assa musā. Yaɱ mam' assa musā so mam' assa vighāto. Yo mam' assa vighāto so mam' assa antarāyo ti." Iti so musā-vāda-bhayā musā-vāda-parijegucchā n' ev' idaɱ kusalan ti vyākaroti, na pana idaɱ akusalan ti vyākaroti, tattha tattha pañhaɱ puṭṭho samāno vācā-vikkhepaɱ āpajjati amarā-vikkhepaɱ: "Evam pi me no. Tathā ti pi me no. Aññathā ti pi me no. No ti pi me no. No no ti pi me no ti."

'Idaɱ, bhikkhave, paṭhamaɱ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ.

25. 'Dutiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ?

'Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā idaɱ kusalan ti yathā-bhūtaɱ nappajānāti, idaɱ akusalan ti yathā-{bhūtaɱ} nappajānāti. Tassa {evaɱ} hoti: "Ahaɱ kho idaɱ kusalan ti yathā-bhūtaɱ nappajānāmi, idaɱ akusalan ti yathā-bhūtaɱ nappajānāmi. Ahañ c' eva kho pana idaɱ kusalan ti yathā-bhūtaɱ appajānanto, idaɱ akusalan ti yathā-bhūtaɱ appajānanto, idaɱ kusalan ti vā vyākareyyaɱ idaɱ akusalan ti vā vyākareyyaɱ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā taɱ mam' assa upādānaɱ. Yaɱ mam' assa upādānaɱ, so mam' assa vighāto. Yo mam' assa vighāto so mam' assa antarāyo ti." Iti so upādāna-bhayā upādāna-parijegucchā n' ev' idaɱ kusalan ti vyākaroti na pana idaɱ akusalan ti vyākaroti,

[page 026]

tattha tattha pañham puṭṭho samāno vācā-vikkhepaɱ āpajjati amarā-vikkhepaɱ: "Evam pi me no. Tathā ti pi me no. Aññathā ti pi me no. No ti pi me no. No no ti pi me no ti."

'Idaɱ, bhikkhave, dutiyaɱ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaɱ puṭṭha samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ.

26. 'Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ?

'Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā idaɱ kusalan ti yathā-bhūtaɱ nappajānati, idaɱ akusalan ti yathā-bhūtaɱ {na ppajānāti.} Tassa evaɱ hoti: "Ahaɱ kho idaɱ kusalan ti yathā-bhūtaɱ nappajānāmi, idaɱ akusalan ti yathā-bhūtaɱ nappajānāmi. Ahañ c' eva kho pana idaɱ kusalan ti yathā-bhūtaɱ appajānanto, idaɱ akusalan ti yathā-bhūtaɱ appajānanto, idaɱ kusalan ti vā vyākareyyaɱ idaɱ akusalan ti vā vyākareyyaɱ -- santi hi kho pana samaṇa-brāhmaṇā paṇḍitā nipuṇā kata-parappavādā vāla-vedhi-rūpā vobhindantā maññe caranti paññāgatena diṭṭhi-gatāni -- te maɱ tattha samanuyuñjeyyuɱ samanugāheyyuɱ samanubhāseyyuɱ. Ye maɱ tattha samanuyuñjeyyuɱ samanugāheyyuɱ samanubhāseyyuɱ tesāhaɱ na sampāyeyyaɱ. Yesāhaɱ na sampāyeyyaɱ so mam' assa vighāto. Yo mam' assa vighāto so mam' assa antarāyo" ti. Iti so anuyoga-bhayā anuyoga-parijegucchā n' ev' idaɱ kusalan ti vyākaroti, na pan' idaɱ akusalan ti vyākaroti, tattha tattha pañhaɱ puṭṭho samāno vācā-vikkhepaɱ āpajjati amarā-vikkhepaɱ: "Evam pi me no.

Tathā ti pi me no. Aññathā ti pi me no. No ti pi me no.

No no ti pi me no ti."

'Idaɱ, bhikkhave, tatiyaɱ ṭhānaɱ yaɱ āgamma yam ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ.

[page 027]

27. 'Catutthe ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ?

'Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā mando hoti momūho. So mandattā momūhattā tattha tattha pañhaɱ puṭṭho samāno vācā-vikkhepaɱ āpajjati amarā-vikkhepaɱ: "'Atthi paro loko?' ti iti ce maɱ pucchasi, 'Atthi paro loko' ti iti ce me assa, 'atthi paro loko' ti iti te naɱ vyākareyyaɱ. Evam pi me no. Tathā ti pi me no. Aññathā ti pi me no. No ti pi me no. No no ti pi me no. 'N' atthi paro loko?' ti ... pe ... 'Atthi ca n' atthi ca paro loko? N' ev' atthi na n' atthi paro loko? -- Atthi sattā opapātikā? N' atthi sattā opapātikā?

Atthi ca n' atthi ca sattā opapātikā? N' ev' atthi na n' atthi sattā opapātikā? -- Atthi sukata-dukkatānaɱ kammānaɱ phalaɱ vipāko? N' atthi sukata-dukkatānaɱ kammānaɱ phalaɱ vipāko? Atthi ca n' atthi ca sukatadukkatānaɱ kammānaɱ phalaɱ vipāko? N' ev' atthi na n' atthi sukata-dukkatānaɱ kammānaɱ phalaɱ vipāko? -Hoti Tathāgato param maraṇā? Na hoti Tathāgato param maraṇā? Hoti ca na hoti ca Tathāgato param maraṇā?

N' eva hoti na na hoti Tathāgato param maraṇā?' ti iti ce maɱ pucchasi, 'n' eva hoti na na hoti Tathāgato param maraṇā' ti iti ce me assa, 'n' eva hoti na na hoti Tathāgato param {maraṇā'} ti iti te naɱ vyākareyyaɱ. Evam pi me no. Tathā ti pi me no. Aññathā ti pi me no. No ti pi me no. No no ti pi me no ti."

'Idam, bhikkhave, catutthaɱ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ.

28. Ime kho te, bhikkhave, samaṇa-brāhmaṇā amarāvikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ catuhi vatthūhi.

[page 028]

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ, sabbe te imeh' eva catuhi vatthūhi etesaɱ vā aññatarena, n' atthi ito bahiddhā.

29. 'Tayidaɱ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraɱ pajānāti, tañ ca pajānanaɱ na parāmasati, aparāmasato c' assa paccattaɱ yeva nibbuti viditā, vedanānaɱ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto, bhikkhave, Tathāgato.

'Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

30. Santi, bhikkhave, eke samaṇa-brāhmaṇā adhiccasamuppannikā, adhicca-samuppannaɱ attānañ ca lokañ ca paññāpenti dvīhi vatthūhi. Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha adhicca-samuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññāpenti?

31. 'Santi, bhikkhave, Asañña-sattā nāma devā, {saññuppādā} ca pana te devā tamhā kāyā cavanti. Ṭhānaɱ kho pan' etaɱ, bhikkhave, vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati, itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati. Agārasmā anagāri{yaɱ} pabbajito samāno ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasi-kāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusati yathā samāhite citte saññuppādam anussarati, tato paraɱ nānussarati.

[page 029]

So evam āha: "Adhicca-samuppanno attā ca loko ca. Taɱ kissa hetu? Ahaɱ hi pubbe nāhosiɱ, so 'mhi etarahi ahutvā sattattāya pariṇato ti."

'Idaɱ, bhikkhave, paṭhamaɱ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā adhicca-samuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññāpenti.

32. Dutiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha adhicca-samuppannikā adhicca-{samuppannaɱ} attānañ ca lokañ ca paññāpenti?

'Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṅsī. So takka-pariyāhataɱ vīmaṅsānucaritaɱ sayaɱ-paṭibhānaɱ evam āha: "Adhicca-samuppanno attā ca loko cāti."

'Idaɱ, bhikkhave, dutiyaɱ ṭhānaɱ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā adhicca-samuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññāpenti.

33. Ime kho te, bhikkhave, samaṇa-brāhmaṇā adhiccasamuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññāpenti dvīhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā adhicca-samuppannikā adhiccasamuppannaɱ attānañ ca lokañ ca paññāpenti, sabbe te imeh' eva dvīhi vatthūhi etesaɱ vā aññatarena, n' atthi ito bahiddhā.

34. 'Tayidaɱ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gatikā bhavissanti evaɱ-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraɱ pajānāti, tañ ca pajānanaɱ na parāmasati, aparāmasato c' assa paccattaɱ yeva nibbuti viditā, vedanānaɱ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto, bhikkhave, Tathāgato.

'Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti,

[page 030]

yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

35. 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā pubbanta-kappikā pubbantānudiṭṭhino pubbantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbanta-kappikā pubbānudiṭṭhino pubbantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti, sabbe te imeh' eva aṭṭhādasahi vatthūhi etesaɱ vā aññatarena, n' atthi ito bahiddhā.

36. 'Tayidaɱ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gatikā bhavissanti evaɱ-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraɱ pajānāti, tañ ca pajānanaɱ na parāmasati, aparāmasato c' assa paccattaɱ yeva nibbuti viditā, vedanānaɱ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto, bhikkhave, Tathāgato.

'Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

37. 'Santi, bhikkhave, eke samaṇa-brāhmaṇā aparantakappikā aparantānudiṭṭhino, aparantaɱ ārabbha anekavihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi. Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha aparanta-kappikā aparantānudiṭṭhino aparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi?

38. 'Santi, bhikkhave, eke samaṇa-brāhmaṇā uddhamāghatanikā saññi-vādā,

[page 031]

uddham āghatanā saññiɱ attānaɱ paññāpenti soḷasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kim āgamma kim ārabbha uddham-āghatanikā saññi-vādā uddham āghatanā saññiɱ attānaɱ paññāpenti soḷasahi vatthūhi?

"'Rūpi attā hoti arogo param maraṇā saññī" ti naɱ paññāpenti. "Arūpī attā hoti arogo param maraṇā {saññī}" ti naɱ paññāpenti. "Rūpī ca arūpī ca ... pe ... "N' eva rūpī nārūpī ... "Antavā attā hoti ... "Anantavā ... "Antavā ca anantavā ca ... "N' ev' antavā nānantavā ... "Ekatta-saññī attā hoti ... "Nānattasaññī ... "Parittā-saññī ... "Appamāṇā-saññī ... "Ekanta-sukhī attā hoti ... "Ekanta-dukkhī ... "Sukha-dukkhī ... "Adukkham-asukhī attā hoti arogo param maraṇā saññī" ti naɱ paññāpenti.

39. 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā uddhamāghatanikā saññi-vādā uddham āghatanā saññiɱ attānaɱ paññāpenti soḷasahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddham-āghatanikā saññi-vādā uddham āghatanā saññiɱ attānaɱ paññāpenti, sabbe te imeh' eva soḷasahi vatthūhi etesaɱ vā aññatarena, n' atthi ito bahiddhā.

40. 'Tayidaɱ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraɱ pajānāti, tañ ca pajānanaɱ na parāmasati, aparāmasato c' assa paccattaɱ yeva nibbuti viditā, vedanānaɱ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto, bhikkhave, Tathāgato.

'Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti,

[page 032]

yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

Dutiya-bhāṇavāraɱ.

3.1. 'Santi, bhikkhave eke samaṇa-brāhmaṇā uddhamāghatanikā asaññi-vādā, uddham āghatanā asaññiɱ {attānaɱ} paññāpenti aṭṭhahi vatthūhi. Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha uddhamāghatanikā asaññi-vādā uddham āghatanā {asaññiɱ} attānaɱ paññāpenti aṭṭhahi vatthūhi?

2. "'Rūpī attā hoti arogo param maraṇā asaññī" ti naɱ paññāpenti. "Arūpī ... pe ... "Rūpī ca arūpī ca ... "N' eva rūpī nārūpī ... "Antavā ca ... "Anantavā ... "Antavā ca anantavā ca ... "N' ev' antavā nānantavā attā hoti arogo param maraṇā asaññī ti" naɱ paññāpenti.

3. 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā uddhamāghatanikā asaññi-vādā uddham āghatanā asaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddham-āghatanikā asaññi-vādā uddham āghatanā asaññiɱ attānaɱ paññāpenti, sabbe te imeh' eva aṭṭhahi vatthūhi etesaɱ vā aññatarena, n' atthi ito bahiddhā.

4. 'Tayidaɱ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraɱ pajānāti, tañ ca pajānanaɱ na parāmasati, aparāmasato c' assa paccattaɱ yeva nibbuti viditā, vedanānaɱ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto, bhikkhave, Tathāgato.

'Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti,

[page 033]

yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

5. 'Santi, bhikkhave, eke samaṇa-brāhmaṇā uddham-{āgha-} tanikā n' eva-saññi-nāsaññi-vādā, uddham āghatanā n' eva saññiɱ nāsaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi.

Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha uddham-āghatanikā n' eva-saññi-nāsaññi-vādā uddham āghatanā n' eva saññiɱ nāsaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi?

6. "'{Rūpī} attā hoti arogo param maraṇā n' eva saññī nāsaññī ti" naɱ paññāpenti. "Arūpī ... "Rūpī ca arūpī ca ... "N' eva rūpī nārūpī ... "Antavā ... "Anantavā ... "Antavā ca anantavā ca ... "N' ev' antavā nānantavā attā hoti arogo param maraṇā n' eva saññī nāsaññī" ti naɱ paññāpenti.

7. 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā uddhamāghatanikā n' eva-saññi-{nāsaññi}-vādā uddham āghatanā n' eva saññiɱ nāsaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddham-āghatanikā n' eva-saññi-nāsaññi-vādā uddham āghatanā n' eva saññiɱ nāsaññiɱ attānaɱ paññāpenti, sabbe te imeh' eva aṭṭhahi vatthūhi etesaɱ vā aññatarena, n' atthi ito bahiddhā.

8. 'Tayidaɱ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraɱ pajānāti, tañ ca pajānanaɱ na parāmasati, aparāmasato c' assa paccattaɱ yeva nibbuti viditā, vedanānaɱ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto, bhikkhave, Tathāgato.

'Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇīta atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

[page 034]

9. 'Santi, bhikkhave, eke samaṇa-{brāhmaṇā} ucchedavādā, sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti sattahi vatthūhi. Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha uccheda-vādā sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti sattahi vatthūhi?

10. 'Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaɱ-vādī hoti evaɱ-diṭṭhī: "Yato kho bho ayaɱ attā rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo, kāyassa bhedā ucchijjati vinassati, na hoti param maraṇā, ettāvatā kho bho ayaɱ attā sammā samucchinno hotīti." Itth' eke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti.

11. 'Taɱ añño evam āha: "Atthi kho bho eso attā yaɱ tvaɱ vadesi. N' eso n' atthīti vadāmi. No ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā dibbo rūpī kāmāvacaro kabaliṅkārāhāra-bhakkho. Taɱ tvaɱ na jānāsi na passasi. Taɱ ahaɱ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayaɱ attā sammā samucchinno hotīti." Itth' eke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti.

12. 'Taɱ añño evam āha: "Atthi kho bho eso attā yaɱ tvaɱ vadesi. N' eso n' atthīti vadāmi. No ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā dibbo rūpī manomayo sabbaṅga-paccaṅgī ahīnindriyo. Taɱ tvaɱ na jānāsi na passasi. Taɱ ahaɱ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayam attā sammā samucchinno hotīti." Itth' eke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti.

13. 'Taɱ añño evam āha: "Atthi kho bho eso attā yaɱ tvaɱ vadesi. N' eso n' atthīti vadāmi. Na ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso rūpa-saññānaɱ samatikkamā paṭighasaññānaɱ attha-gamā nānatta-saññānaɱ amanasi-kārā 'Ananto ākāso' ti ākāsānañcāyatanūpago. Taɱ tvaɱ na jānāsi na passasi.

[page 035]

Taɱ ahaɱ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayaɱ attā sammā samucchinno hotīti." Itth' eke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti.

14. 'Taɱ añño evam āha: "Atthi kho bho eso attā yaɱ tvaɱ vadesi. N' eso n' atthīti vadāmi. No ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso ākāsānañcāyatanaɱ samatikkamma 'Anantaɱ {viññāṇan}' ti {viññānāṇañcāyatanūpago}. Taɱ tvaɱ na jānāsi na passasi. Taɱ ahaɱ jānāmi passāmi.

So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayaɱ attā sammā samucchinno hotīti." Itth' eke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti.

15. 'Taɱ añño evam āha: "Atthi kho bho eso attā yaɱ tvaɱ vadesi. N' eso n' atthīti vadāmi. No ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso viññāṇañcāyatanaɱ samatikkamma 'N' atthi kiñcīti' {ākiñcaññāyatanūpago}. Taɱ tvaɱ na jānāsi na passasi. Taɱ ahaɱ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayaɱ attā sammā samucchinno hotīti." Itth' eke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti.

16. 'Taɱ añño evam āha: "Atthi kho bho eso attā yaɱ tvaɱ vadesi. N' eso n' atthīti vadāmi. No ca kho bho ayaɱ attā ettāvatā {sammā} samucchinno hoti. Atthi kho bho añño attā sabbaso {ākiñcaññāyatanaɱ} samatikkamma 'Santaɱ etaɱ paṇītam etan' ti {n'eva}-saññā-nāsaññāyatanūpago.

Taɱ tvaɱ na jānāsi na passasi. Taɱ ahaɱ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayaɱ attā sammā samucchinno hotīti." Itth' eke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti.

17. 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā ucchedavādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti sattahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uccheda-vādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti,

[page 036]

sabbe te imeh' eva sattahi vatthūhi etesaɱ vā aññatarena, n' atthi ito bahiddhā.

18. 'Tayidaɱ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraɱ pajānāti, tañ ca pajānanaɱ na parāmasati, aparāmasato c' assa paccattaɱ yeva nibbuti viditā, vedanānaɱ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto, bhikkhave, Tathāgato.

'Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

19. 'Santi, bhikkhave, eke samaṇa-brāhmaṇā diṭṭhadhamma-{nibbāna}-vādā, sato sattassa parama-diṭṭhadhamma-nibbānaɱ paññāpenti pañcahi vatthūhi. Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha diṭṭha-dhamma-nibbāna-vādā sato sattassa diṭṭha-dhammanibbānaɱ paññāpenti pañcahi vatthūhi?

20. 'Idha, bhikkhave, ekacco samaṇo va brāhmaṇo vā evaɱ-vādī hoti evaɱ-diṭṭhī: "Yato kho bho ayaɱ attā pañcahi kāma-guṇehi samappito samaṅgi-bhūto paricāreti, ettāvatā kho bho ayaɱ attā parama-diṭṭha-dhamma-nibbānaɱ patto hotīti." Itth' eke sato sattassa parama-diṭṭhadhamma-nibbānaɱ paññāpenti.

21. 'Taɱ añño evam āha: "Atthi kho bho eso attā yaɱ tvaɱ vadesi. N' eso n' atthīti vadāmi. No ca kho bho ayaɱ attā ettāvatā parama-diṭṭha-dhamma-nibbānappatto hoti. Taɱ kissa hetu? Kāmā hi bho aniccā dukkhā vipariṇāma-dhammā, tesaɱ vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass-upāyāsā. Yato kho bho ayaɱ attā vivicc' eva kāmehi vivicca akusaladhammehi savitakkaɱ savicāraɱ vivekajaɱ pīti-sukhaɱ paṭhamajjhānaɱ upasampajja viharati,

[page 037]

ettāvatā kho bho ayaɱ attā parama-diṭṭha-dhamma-nibbānaɱ patto hotīti." Itth' eke sato sattassa parama-diṭṭha-dhamma-nibbānaɱ paññāpenti.

22. 'Taɱ añño evam āha: "Atthi kho bho eso attā yaɱ tvaɱ vadesi. N' eso n' atthīti vadāmi. No ca kho bho ayaɱ attā ettāvatā parama-diṭṭha-dhamma-nibbānappatto hoti. Taɱ kissa hetu? Yad eva tattha vitakkitaɱ vicāritaɱ etena etaɱ oḷārikaɱ akkhāyati. Yato kho bho ayaɱ attā vitakka-{vicārānaɱ} vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodi-bhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pīti-sukhaɱ dutiyajjhānaɱ upasampajja viharati, ettāvatā kho bho ayaɱ attā parama-diṭṭha-dhamma-nibbānaɱ patto hotīti." Itth' eke sato sattassa parama-diṭṭhadhamma-nibbānaɱ paññāpenti.

23. 'Taɱ añño evam āha: "Atthi kho bho eso attā yaɱ tvaɱ vadesi. N' eso n' atthīti vadāmi. No ca kho bho ayaɱ attā ettāvatā parama-diṭṭha-dhamma-nibbānappatto hoti. Tam kissa hetu? Yad eva tattha pīti-gataɱ cetaso ubbillāvitattaɱ etena etaɱ oḷārikaɱ akkhāyati. Yato kho bho ayaɱ attā pītiyā ca virāgā {upekhako} ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaɱvedeti yan taɱ ariyā ācikkhanti 'upekhako satimā sukha-{vihārī}' ti tatiyajjhānaɱ upasampajja viharati, ettāvatā kho bho ayaɱ attā parama-diṭṭha-dhamma-nibbānaɱ patto hotīti." Itth' eke sato sattassa parama-diṭṭha-dhamma-nibbānaɱ paññāpenti.

24. 'Taɱ añño evam āha: "Atthi kho bho eso attā yaɱ tvaɱ vadesi. N' eso n' atthīti vadāmi. No ca kho bho ayaɱ attā ettāvatā parama-diṭṭha-dhamma-nibbānappatto hoti. Taɱ kissa hetu? Yad eva tattha sukham iti cetaso ābhogo etena etaɱ oḷārikaɱ akkhāyati. Yato kho bho ayaɱ attā sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassa-domanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhā-sati-pārisuddhiɱ catutthajjhānaɱ upasampajja viharati,

[page 038]

ettāvatā kho bho ayaɱ attā paramadiṭṭha-dhamma-nibbānaɱ patto hotīti." Itth' eke sato sattassa parama-diṭṭha-dhamma-nibbānaɱ paññāpenti.

25. 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā diṭṭhadhamma-{nibbāna}-vādā sato sattassa parama-diṭṭhadhamma-nibbānaɱ paññāpenti pañcahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭha-dhammanibbāna-vādā sato sattassa parama-diṭṭha-dhamma-nibbānaɱ paññāpenti, sabbe te imeh' eva pañcahi vatthūhi etesaɱ vā aññatarena, n' atthi ito bahiddhā.

26. 'Tayidaɱ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraɱ pajānāti, tañ ca pajānanaɱ na parāmasati, aparāmasato c' assa paccattaɱ yeva nibbuti viditā, vedanānaɱ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto, bhikkhave, Tathāgato.

'Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

27. 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaɱ ārabbha anekavihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi. Ye hi keci, bhikkhave samaṇā vā brāhmaṇā vā aparanta-kappikā aparantānudiṭṭhino aparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti, sabbe te imeh' eva catu-cattārīsāya vatthūhi etesaɱ vā aññatarena, n' atthi ito bahiddhā.

28. 'Tayidaɱ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraɱ pajānāti, tañ ca pajānanaɱ na parāmasati,

[page 039]

aparāmasato c' assa paccattaɱ yeva nibbuti viditā, vedanānaɱ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto, bhikkhave, Tathāgato.

'Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

29. 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā pubbantakappikā ca aparanta-kappikā ca pubbantāparanta-kappikā ca pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbanta-kappikā ca aparanta-kappikā ca pubbantāparanta-kappikā ca pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti, sabbe te imeh' eva dvā-saṭṭhiyā vatthūhi etesaɱ vā aññatarena, n' atthi ito bahiddhā.

30. 'Tayidaɱ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraɱ pajānāti, tañ ca pajānanaɱ na parāmasati, aparāmasato c' assa paccattaɱ yeva nibbuti viditā, vedanānaɱ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto, bhikkhave, Tathāgato.

'Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

32. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sassatavādā sassataɱ attānañ ca lokañ ca paññāpenti catuhi vatthūhi,

[page 040]

tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇhā-gatānaɱ paritasitavipphanditam eva.

33. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ {asassataɱ} attānañ ca lokañ ca paññāpenti catuhi vatthūhi, tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇhā-gatānaɱ paritasitavipphanditam eva.

34. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññāpenti catuhi vatthūhi, tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇhā-gatānaɱ paritasita-vipphanditam eva.

35. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā amarāvikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarā-vikkhepaɱ catuhi vatthūhi, tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇhā-gatānaɱ paritasita-vipphanditam eva.

36. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā adhiccasamuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññāpenti dvīhi vatthūhi, tad api tesaɱ bhavataɱ {samaṇa}brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇhā-gatānaɱ paritasita-vipphanditam eva.

37. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbanta-kappikā pubbantānudiṭṭhino pubbantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi, tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇhā-gatānaɱ paritasitavipphanditam eva.

38. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā saññi-vādā uddham āghatanā saññiɱ attānaɱ paññāpenti soḷasahi vatthūhi, tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇhā-gatānaɱ paritasita-vipphanditam eva.

[page 041]

39. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā asaññi-vādā uddham āghatanā asaññiɱ {attānaɱ} paññāpenti aṭṭhahi vatthūhi, tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇhā-gatānaɱ paritasita-vipphanditam eva.

40. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā n' eva-saññi-nāsaññi-vādā uddham āghatanā n' eva saññiɱ nāsaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi, tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇhā-gatānaɱ paritasitavipphanditam eva.

41. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ucchedavādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti sattahi vatthūhi, tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇhā-gatānaɱ paritasita-vipphanditam eva.

42. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā paramadiṭṭha-dhamma-nibbāna-vādā sato sattassa parama-diṭṭhadhamma-nibbānaɱ paññāpenti pañcahi vatthūhi, tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇhā-gatānaɱ paritasita-vipphanditam eva.

43. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaɱ ārabbha anekavihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi, tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānam ajānataɱ apassataɱ vedayitaɱ taṇhā-gatānaɱ paritasitavipphanditam eva.

44. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbantakappikā ca aparanta-kappikā ca pubbantāparanta-kappikā ca pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha aneka-vihitaɱ adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi, tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇhā-gatānaɱ paritasitavipphanditam eva.

45. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sassatavādā sassataɱ attānañ ca lokañ ca paññāpenti catuhi vatthūhi,

[page 042]

tad api phassa-paccayā.

46. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññāpenti catuhi vatthūhi, tad api phassa-paccayā.

47. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññāpenti catūhi vatthūhi, tad api phassa-paccayā.

48. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā amarāvikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarā-vikkhepaɱ catuhi vatthūhi, tad api phassa-paccayā.

49. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā adhiccasamuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññāpenti dvīhi vatthūhi, tad api phassa-paccayā.

50. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaɱ ārabbha anekavihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi, tad api phassa-paccayā.

51. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā saññi-vādā uddham āghatanā saññiɱ attānaɱ paññāpenti soḷasahi vatthūhi, tad api phassa-paccayā.

52. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā asaññi-vādā uddham āghatanā asaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi, tad api phassa-paccayā.

53. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanika n' eva-saññi-nāsaññi-vādā uddham āghatanā n' eva saññiɱ nāsaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi, tad api phassa-paccayā.

54. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ucchedavādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti sattahi vatthūhi, tad api phassa-paccayā.

55. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā paramadiṭṭha-dhamma-nibbāna-vādā sato sattassa parama-diṭṭhadhamma-nibbānaɱ paññāpenti pañcahi vatthūhi, tad api phassa-paccayā.

56. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaɱ ārabbha anekavihitāni adhivutti-padāni abhivadanti catu-{cattārīsaya} vatthūhi,

[page 043]

tad api phassa-paccayā.

57. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbantakappikā ca aparanta-kappikā ca pubbantāparanta-kappikā ca pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi, tad api phassa-paccayā.

58. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sassatavādā sassataɱ attānañ ca lokañ ca paññāpenti catuhi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti n' etaɱ ṭhānaɱ vijjati.

59. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññāpenti catuhi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti n' etaɱ ṭhānaɱ vijjati.

60. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññāpenti catuhi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti n' etaɱ ṭhānaɱ vijjati.

61. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā amarāvikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarā-vikkhepaɱ catuhi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti n' etaɱ ṭhānaɱ vijjati.

62. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā adhiccasamuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññāpenti dvīhi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti n' etaɱ ṭhānaɱ vijjati.

63. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaɱ ārabbha anekavihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti n' etaɱ ṭhānaɱ vijjati.

64. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā saññi-vādā uddham āghatanā saññiɱ attānaɱ paññāpenti soḷasahi vatthūhi,

[page 044]

te vata aññatra phassā paṭisaɱvedissantīti n' etaɱ ṭhānaɱ {vijjati}.

65. 'Tatra, bhikkhave,ye te samaṇa-brāhmaṇā uddhamāghatanikā asaññi-vādā uddham āghatanā asaññiɱ attānañ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti n' etaɱ ṭhānaɱ vijjati.

66. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā n' eva-saññi-nāsaññi-vādā uddham āghatanā n' eva saññiɱ nāsaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti n' etaɱ ṭhānaɱ vijjati.

67. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ucchedavādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti sattahi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti n' etam ṭhānaɱ vijjati.

68. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā paramadiṭṭha-dhamma-nibbāna-vādā sato sattassa parama-diṭṭhadhamma-nibbānaɱ paññāpenti pañcahi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti n' etaɱ ṭhānaɱ vijjati.

69. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaɱ ārabbha anekavihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti n' etaɱ ṭhānaɱ vijjati.

70. 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbantakappikā ca aparanta-kappikā ca pubbantāparanta-kappikāca pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti n' etaɱ ṭhānaɱ vijjati.

71. 'Tatra, bhikkhave, ye te {samaṇa-brāhmaṇā} sassatavādā sassataɱ attānañ ca lokañ ca paññāpenti catuhi vatthūhi, ye pi te samaṇa-brāhmaṇā ekacca-sassatikā ekacca-asassatikā, ye pi te samaṇa-brāhmaṇā antānantikā, ye pi te samaṇa-brāhmaṇā amarā-vikkhepikā, ye pi te samaṇa-brāhmaṇā adhicca-samuppannikā,

[page 045]

ye pi te samaṇabrāhmaṇā pubbanta-kappikā, ye pi te samaṇa-brāhmaṇā uddham-āghatanikā saññi-vādā, ye pi te samaṇabrāhmaṇā uddham-āghatanikā asaññi-vādā, ye pi te samaṇabrāhmaṇā uddham-āghatanikā n' eva-saññi-nāsaññi-vādā, ye pi te samaṇa-brāhmaṇā uccheda-vādā, ye pi te samaṇabrāhmaṇā diṭṭha-dhamma-nibbāna-vādā, ye pi te samaṇabrāhmaṇā pubbanta-kappikā, ye pi te samaṇa-brāhmaṇā aparanta-kappikā, ye pi te samaṇa-brāhmaṇā pubbantakappikā ca aparanta-kappikā ca pubbantāparanta-kappikā pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi, sabbe te chahi phassāyatanehi phussa phussa paṭisaɱvedenti, tesaɱ vedanā-paccayā taṇhā, taṇhāpaccayā upādānaɱ, upādāna-paccayā bhavo, bhava-paccayā jāti, jāti-paccayā jarā-maraṇaɱ soka-parideva-dukkhadomanass' -upāyāsā sambhavanti. Yato kho, bhikkhave, bhikkhu channaɱ phassāyatanānaɱ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaɱ pajānāti, ayaɱ imehi sabbeh' eva uttaritaraɱ pajānāti.

72. 'Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbanta-kappikā vā aparanta-kappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti, sabbe te imeh' eva dvā-saṭṭhiyā vatthūhi anto-jāli-katā, ettha sitā va ummujjamānā ummujjanti, ettha pariyāpannā antojāli-katā va ummujjamānā ummujjanti.

'Seyyathā pi, bhikkhave, dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchikena jālena parittaɱ udakadahaɱ otthareyya, tassa evam assa: "Ye kho keci imasmiɱ udaka-dahe oḷārikā pāṇā, sabbe te anto-jāli-katā, ettha sitā va ummujjamānā ummujjanti, ettha pariyāpannā anto-jāli-katā va ummujjamānā ummujjantīti"

[page 046]

-- evam eva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā pubbanta-kappikā vā aparanta-kappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti, sabbe te imeh' eva dvā-saṭṭhiyā vatthūhi anto-jāli-katā, ettha sitā va ummujjamānā ummujjanti, ettha pariyāpannā anto-jālikatā va ummujjamānā ummujjanti.

1. 'Ucchinna-bhava-nettiko, bhikkhave, Tathāgatassa kāyo tiṭṭhati. {Yāv'} assa kāyo ṭhassati tāva naɱ dakkhinti deva-manussā. Kāyassa bhedā uddhaɱ jīvita-pariyādānā na dakkhinti deva-manussā.

'Seyyathā pi, bhikkhave, amba-piṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭūpanibandhanāni, sabbāni tāni tad-anvayāni bhavanti -- evam eva kho, bhikkhave, ucchinnabhava-nettiko Tathāgatassa kāyo tiṭṭhati. Yāv' assa kāyo ṭhassati tāva naɱ dakkhinti deva-manussā. Kāyassa bhedā uddhaɱ jīvita-pariyādānā na dakkhinti deva-manussā ti.'

74. Evaɱ vutte āyasmā Ānando Bhagavantaɱ etad avoca: 'Acchariyaɱ bhante, abbhutaɱ bhante. Ko nāmo ayaɱ, bhante, dhamma-pariyāyo ti?'

'Tasmāt iha tvaɱ, Ānanda, imaɱ dhamma-pariyāyaɱ Attha-jālan ti pi naɱ dhārehi, Dhamma-jālan ti pi naɱ dhārehi, Brahma-jālan ti pi naɱ dhārehi, Diṭṭhi-jālan ti pi naɱ dhārehi, Anuttaro saṅgāma-vijayo ti pi naɱ dhārehīti.'

Idam avoca Bhagavā, attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti. Imasmiɱ ca pana veyyākaraṇasmiɱ {bhaññamāne} sahassī loka-dhātu akampitthāti.

BRAHMA-JĀLA-SUTTAṂ.

[page 047]

 


 

II. Sāmañña-Phala Sutta

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Jīvakassa komārabhaccassa Amba-vane, mahatā bhikkhu-saɱghena saddhiɱ aḍḍha-{teḷasehi} bhikkhusatehi. Tena kho pana samayena rājā Māgadho Ajātasattu Vedehi-putto tadahu 'posathe {paṇṇarase} Komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā rājāmacca-parivuto upari-pāsāda-vara-gato nisinno hoti. Atha kho rājā Māgadho Ajātasattu Vedehi-putto tadahu 'posathe udānaɱ udānesī: 'Ramaṇīyā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti, lakkhaññā vata bho dosinā ratti.

Kaɱ nu kh' ajja samaṇaɱ vā brāhmaṇaɱ vā payirupāseyyāma, yaɱ no payirupāsato cittaɱ pasīdeyyāti?'

2. Evaɱ vutte aññataro rājāmacco rājānaɱ Māgadhaɱ Ajātasattuɱ Vedehi-puttaɱ etad avoca: 'Ayaɱ deva Pūraṇo Kassapo saɱghī c' eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū cira-pabbajito addhagato vayo anuppatto. Taɱ devo Pūraṇaɱ Kassapaɱ payirupāsatu, app eva nāma devassa Pūraṇaɱ Kassapaɱ payirupāsato cittaɱ pasīdeyyāti.' Evaɱ vutte rājā Māgadho Ajātasattu Vedehi-putto tuṇhī ahosi.

3. Aññataro pi kho rājāmacco rājānaɱ Māgadhaɱ Ajātasattuɱ Vedehi-puttaɱ etad avoca: 'Ayaɱ deva Makkhali-Gosālo saɱghī c' eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū cira-pabbajito addhagato vayo anuppatto.

[page 048]

48 SĀMAÑÑA-PHALA-SUTTAṂ [D. ii. 3

Taɱ devo Makkhali-Gosālaɱ payirupāsatu, app eva nāma devassa Makkhali-Gosālaɱ payirupāsato cittaɱ pasīdeyyāti.' Evaɱ vutte rājā Māgadho Ajātasattu Vedehi-putto tuṇhī ahosi.

4. Aññataro pi kho rājāmacco rājānaɱ Māgadhaɱ Ajātasattuɱ Vedehi-puttaɱ etad avoca: 'Ayaɱ deva Ajito Kesa-kambalo saɱghī c' eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū cira-pabbajito addhagato vayo anuppatto. Taɱ devo Ajitaɱ Kesa-kambalaɱ payirupāsatu, app eva nāma devassa Ajitaɱ Kesa-kambalaɱ payirupāsato cittaɱ pasīdeyyāti.' Evaɱ vutte rājā Māgadho {Ajātasattu} Vedehi-putto tuṇhī ahosi.

5. Aññataro pi kho rājāmacco rājānaɱ Māgadhaɱ Ajātasattuɱ Vedehi-puttaɱ etad avoca: 'Ayaɱ deva Pakudho Kaccāyano saɱghī c' eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū, cira-pabbajito addhagato vayo anuppatto. Taɱ devo Pakudhaɱ Kaccāyanaɱ payirupāsatu, app eva nāma devassa Pakudhaɱ Kaccāyanaɱ payirupāsato cittaɱ pasīdeyyāti.' Evaɱ vutte rājā Māgadho Ajātasattu Vedehi-putto tuṇhī ahosi.

6. Aññataro pi kho rājāmacco rājānaɱ Māgadhaɱ Ajātasattuɱ Vedehi-puttaɱ etad avoca: 'Ayaɱ deva Sañjayo Belaṭṭhi-putto saɱghī c' eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū cira-pabbajito addhagato vayo anuppatto. Taɱ devo {Sañjayaɱ} Belaṭṭhi-puttaɱ payirupāsatu, app eva nāma devassa Sañjāyaɱ Belaṭṭhi-puttaɱ payirupāsato cittaɱ pasīdeyyāti.' Evaɱ vutte rājā Māgadho Ajātasattu Vedehi-putto tuṇhī ahosi.

7. Aññataro pi kho rājāmacco rājānaɱ Māgadhaɱ Ajātasattuɱ Vedehi-puttaɱ etad avoca: 'Ayaɱ deva Nigaṇṭho Nāta-putto saɱghī c' eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū cira-pabbajito addhagato vayo anuppatto.

[page 049]

Taɱ devo Nigaṇṭhaɱ Nāta-puttaɱ payirupāsatu, app eva nāma devassa Nigaṇṭhaɱ Nāta-puttaɱ payirupāsato cittaɱ pasīdeyyāti.' Evaɱ vutte rājā Māgadho Ajātasattu Vedehi-putto tuṇhī ahosi.

8. Tena kho pana samayena Jīvako komārabhacco rañño Māgadhassa Ajātasattussa Vedehi-puttassa avidūre tuṇhībhūto nisinno hoti. Atha kho rājā Māgadho Ajātasattu Vedehi-putto Jīvakaɱ komārabhaccaɱ etad avoca: 'Tvaɱ pana samma Jīvaka kiɱ tuṇhī ti?'

'Ayaɱ deva Bhagavā arahaɱ sammā-sambuddho amhākaɱ Amba-vane viharati, mahatā bhikkhu-saɱghena saddhiɱ aḍḍha-{teḷasehi} bhikkhu-satehi. Taɱ kho pana Bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kitti-saddo abbhuggato: "Iti pi so Bhagavā arahaɱ sammā-sambuddho vijjācaraṇa-sampanno sugato loka-vidū anuttaro purisa-dammasārathi, satthā deva-manussānaɱ buddho bhagavā ti." Taɱ devo Bhagavantaɱ payirupāsatu, app eva nāma devassa Bhagavantaɱ payirupāsato cittaɱ pasīdeyyāti.'

'Tena hi samma Jīvaka hatthi-yānāni kappāpehīti.'

9. 'Evaɱ devāti' kho Jīvako komārabhacco rañño Māgadhassa Ajātasattussa Vedehi-puttassa paṭissutvā pañca-mattāni hatthinikā-satāni kappāpetvā, rañño ca ārohaṇīyaɱ nāgaɱ, rañño Māgadhassa Ajātasattussa Vedehi-puttassa paṭivedesi: 'Kappitāni kho te deva hatthiyānāni yassa dāni kālaɱ maññasīti.' Atha kho rājā Māgadho Ajātasattu Vedehi-putto pañcasu hatthinikāsatesu paccekā itthiyo āropetvā ārohaṇīyaɱ nāgaɱ abhirūhitvā, ukkāsu dhāriyamānāsu Rājagahamhā niyyāsi mahacca rājānubhāvena, yena Jīvakassa komārabhaccassa Amba-vanaɱ tena pāyāsi.

10. Atha kho rañño Māgadhassa Ajātasattussa Vedehiputtassa avidūre Amba-vanassa ahud eva bhayaɱ, ahu chambhitattaɱ, ahu lomahaṅso. Atha kho rājā Māgadho Ajātasattu Vedehi-putto bhīto saɱviggo loma-haṭṭha-jāto Jīvakaɱ komārabhaccaɱ etad avoca:

[page 050]

'Kacci maɱ samma Jīvaka na vañcesi? Kacci maɱ samma Jīvaka na palambhesi? Kacci maɱ samma Jīvaka na paccatthikānaɱ desi? Kathaɱ hi nāma tāva mahato bhikkhu-saɱghassa aḍḍha-teḷasānaɱ bhikkhu-satānaɱ n' eva khipita-saddo bhavissati na ukkāsita-saddo na nigghoso ti?'

'Mā bhāyi mahā-rāja. Na taɱ deva vañcemi, na taɱ deva palambhāmi, na taɱ deva paccatthikānaɱ demi.

Abhikkama mahā-rāja. Abhikkama mahā-rāja. Ete maṇḍala-māḷe dīpā jhāyantīti.'

11. Atha kho rājā Māgadho Ajātasattu Vedehi-putto yāvatikā nāgassa bhūmi nāgena gantvā, nāgā paccorohitvā pattiko va yena maṇḍala-māḷassa dvāraɱ ten' upasaɱkami, upasaɱkamitvā Jīvakaɱ komārabhaccaɱ etad avoca: 'Kahaɱ pana samma Jīvaka Bhagavā ti?'

'Eso mahā-rāja Bhagavā. Eso mahā-rāja Bhagavā majjhimaɱ thambhaɱ nissāya puratthābhimukho nisinno purakkhato bhikkhu-saɱghassāti.'

12. Atha kho rājā Māgadho Ajātasattu Vedehi-putto yena Bhagavā ten' upasaɱkami, upasaɱkamitvā ekam antaɱ aṭṭhāsi, ekam antaɱ ṭhito kho rājā Māgadho Ajātasattu Vedehi-putto tuṇhī-bhūtaɱ tuṇhī-bhūtaɱ bhikkhu-saɱghaɱ anuviloketvā rahadam iva vippasannaɱ udānaɱ udānesi: 'Iminā me upasamena Udāyi-bhaddo kumāro samannāgato hotu, yen' etarahi upasamena bhikkhusaɱgho samannāgato ti.'

'Agamā kho tvaɱ mahā-rāja yathā peman ti?'

'Piyo me bhante Udāyi-bhaddo kumāro. Iminā me bhante upasamena Udāyi-bhaddo kumāro samannāgato hotu, yen' etarahi upasamena bhikkhu-saɱgho samannāgato ti.'

13. Atha kho rājā Māgadho Ajātasattu Vedehi-putto Bhagavantaɱ abhivādetvā bhikkhu-saɱghassa añjaliɱ paṇāmetvā ekam antaɱ nisīdi,

[page 051]

ekam antaɱ nisinno kho rājā Māgadho Ajātasattu Vedehi-putto Bhagavantaɱ etad avoca: 'Puccheyyām' ahaɱ bhante Bhagavantaɱ kañcid eva desaɱ, sace me Bhagavā okāsam karoti pañhassa veyyākaraṇāyāti.'

'Puccha mahā-rāja yad ākaṅkhasīti.'

14. 'Yathā nu kho imāni bhante puthu-sippāyatanāni -- seyyathīdaɱ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍa-dāvikā uggā rāja-puttā pakkhandino mahā-nāgā sūrā camma-yodhino dāsaka-puttā āḷārikā kappakā nahāpakā sūdā mālā-kārā rajakā pesa-kārā naḷakārā kumbha-kārā gaṇakā muddikā yāni vā pan' aññāni pi evaɱ-gatāni puthu-sippāyatanāni -- te {diṭṭh eva} dhamme sandiṭṭhikaɱ sippa-phalaɱ upajīvanti, te tena attānaɱ sukhenti pīṇenti mātā-pitaro sukhenti pīṇenti putta-dāraɱ sukhenti pīṇenti mittāmacce sukhenti pīṇenti samaṇabrāhmaṇesu uddhaggikaɱ dakkhiṇaɱ patiṭṭhāpenti sovaggikaɱ sukha-vipākaɱ sagga-saɱvattanikaɱ. Sakkā nu kho bhante evam evaɱ {diṭṭh eva} dhamme {sandiṭṭhikaɱ} sāmañña-phalaɱ paññāpetun ti?'

15. 'Abhijānāsi no tvaɱ mahā-rāja imaɱ pañhaɱ aññe samaṇa-brāhmaṇe pucchittho ti?'

'Abhijānām' ahaɱ bhante imaɱ pañhaɱ aññe {samaṇa-}

Brāhmaṇe pucchitā ti.'

'Yathā kataɱ pana te mahā-rāja vyākaɱsu, sace te agaru, bhāsassūti.'

'Na kho me bhante garu yatth' assa Bhagavā nisinno Bhagavanta-rūpā vā ti.'

[page 052]

'Tena hi, mahā-rāja, bhāsassūti.'

16. 'Ekam idāhaɱ bhante samayaɱ yena Pūraṇo Kassapo ten' upasaɱkamiɱ. Upasaɱkamitvā Pūraṇena Kassapena saddhiɱ sammodiɱ sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekam antaɱ nisīdiɱ. Ekam antaɱ nisinno kho ahaɱ bhante Pūraṇaɱ Kassapaɱ etad avoca: Yathā nu kho imāni bho Kassapa puthu-sippāyatanāni -- seyyathīdaɱ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāvikā uggā rāja-puttā pakkhandino mahā-nāgā sūrā camma-yodhino dāsaka-puttā āḷārikā kappakā nahāpakā sudā mālā-kārā rajakā pesa-kārā naḷa-kārā kumbha-kārā gaṇakā muddikā yāni vā pan' aññāni pi evaɱ-gatāni puthu sippāyatanāni -- te {diṭṭh eva} dhamme sandiṭṭhikaɱ sippaphalaɱ upajīvanti, te tena attānaɱ sukhenti pīṇenti mātāpitaro sukhenti pīṇenti putta-dāraɱ sukhenti pīṇenti mittāmacce sukhenti pīṇenti samaṇa-brāhmaṇesu uddhaggikaɱ dakkhiṇaɱ patiṭṭhāpenti sovaggikaɱ sukha-vipākaɱ saggasaɱvattanikaɱ. Sakkā nu kho bho Kassapa evam evaɱ {diṭṭh eva} dhamme sandiṭṭhikaɱ sāmañña-phalaɱ paññāpetun ti?"'

17. 'Evaɱ vutte bhante Pūraṇo Kassapo maɱ etad avoca: "Karato kho mahā-rāja kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇaɱ atimāpayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripanthe tiṭṭhato paradāraɱ gacchato musā bhaṇato, karoto na karīyati pāpaɱ. Khura-pariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe eka-maɱsa-khalaɱ eka-maɱsa-puñjaɱ kareyya, n' atthi tato-nidānaɱ pāpaɱ, n' atthi pāpassa āgamo.

Dakkhiṇañ ce pi Gaṅgā-tīraɱ āgaccheyya hananto ghātento chindanto chedāpento pacanto pācento, n' atthi tato nidānaɱ pāpaɱ, n' atthi pāpassa āgamo. Uttarañ ce pi Gaṅgā-tīraɱ gaccheyya dadanto dāpento yajanto yajāpento, n' atthi tato nidānaɱ puññaɱ, n' atthi puññassa āgamo.

[page 053]

Dānena damena saɱyamena sacca-vajjena n' atthi puññaɱ, n' atthi puññassa āgamo ti." Itthaɱ kho me bhante Pūraṇo Kassapo sandiṭṭhikaɱ sāmañña-phalaɱ puṭṭho samāno akiriyaɱ vyākāsi. Seyyathā pi bhante ambaɱ vā puṭṭho labujaɱ vyākareyya, labujaɱ vā puṭṭho ambaɱ vyākareyya, evam eva kho bhante Pūraṇo Kassapo sandiṭṭhikaɱ sāmañña-phalaɱ puṭṭho samāno akiriyaɱ vyākāsi.

Tassa mayhaɱ bhante etad ahosi: "Kathaɱ hi nāma mādiso samaṇaɱ vā brāhmaṇaɱ vā vijite vasantaɱ apasādetabbaɱ maññeyyāti?" So kho ahaɱ bhante Pūraṇassa Kassapassa bhāsitaɱ n' eva abhinandiɱ na paṭikkosiɱ,

anabhinanditvā appaṭikkositvā anattamano anattamanavācaɱ anicchāretvā tam eva vācaɱ anugaṇhanto anikkujjanto uṭṭhāy' āsanā pakkāmiɱ.

19. 'Ekam idāhaɱ bhante samayaɱ yena MakkhaliGosālo ten' upasaɱkamiɱ, upasaɱkamitvā MakkhaliGosālena saddhiɱ sammodiɱ sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekam antaɱ nisīdiɱ. Ekam antaɱ nisinno kho ahaɱ bhante Makkhali-Gosālaɱ etad avoca: "Yathā nu kho imāni, bho Gosāla, puthu-sippāyatanāni seyyathīdaɱ hatthārohā ... pe [ 16] ... Sakkā nu kho bho Gosāla evam eva {diṭṭh eva} dhamme sandiṭṭhikaɱ sāmañña-phalaɱ paññāpetun ti?"

20. Evaɱ vutte bhante Makkhali-Gosālo maɱ etad avoca: "N' atthi mahā-rāja hetu n' atthi paccayo sattānaɱ saɱkilesāya, ahetu-apaccayā sattā saɱkilissanti. N' atthi hetu, n' atthi paccayo sattānaɱ visuddhiyā, ahetu-apaccayā sattā visujjhanti. N' atthi attakāre n' atthi para-kāre, n' atthi purisa-kāre, n' atthi balaɱ n' atthi viriyaɱ, n' atthi purisa-thāmo n' atthi purisa-parakkamo. Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyati-saṅgati-bhāva-pariṇatā chass' evābhijātisu sukha-dukkhaɱ paṭisaɱvedenti. Cuddasa kho pan' imāni yoni-pamukha-sata-sahassāni saṭṭhiñ ca satāni cha ca satāni,

[page 054]

pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍha-kamme ca, dvaṭṭhi paṭipadā, dvaṭṭh' antara-kappā, chaḷābhijātiyo, aṭṭha purisa-bhūmiyo, ekūna-paññāsa ājīva-sate, ekūna-paññāsa paribbājaka-sate, ekūna-paññāsa nāgāvāsa-sate, {vīse} indriya-sate, tiɱse {niraya}-sate, chattiɱsa rajo-dhātuyo, satta saññi-gabbhā, satta asaññi-gabbhā, satta nigaṇṭhigabbhā, satta devā, satta mānusā, satta pesācā, satta sarā, satta paṭuvā, satta paṭuvā-satāni, satta papātā, satta papāta-satāni, satta supinā, satta supina-satāni, cullāsīti mahā-kappuno sata-sahassāni yāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhass' antaɱ karissanti. Tattha n' atthi: 'Imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa vyanti-karissāmīti.' H' evaɱ n' atthi doṇa-mite sukha-dukkhe pariyanta-kaṭe saɱsāre, n' atthi hāyana-vaḍḍhane n' atthi ukkaɱsāvakkaɱse. Seyyathā pi nāma sutta-guḷe khitte nibbeṭhiyamānam eva {paleti}, evam eva bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhass' antaɱ karissantīti.'

21. 'Itthaɱ kho me bhante Makkhali-Gosālo sandiṭṭhikaɱ sāmañña-phalaɱ puṭṭho samāno saɱsāra-suddhiɱ vyākāsi. Seyyathā pi bhante ambaɱ vā puṭṭho labujaɱ vyākareyya labujaɱ vā puṭṭho ambaɱ vyākareyya, evam eva kho bhante Makkhali-Gosālo sandiṭṭhikaɱ sāmaññaphalaɱ puṭṭho samāno saɱsāra-suddhiɱ vyākāsi. Tassa mayhaɱ bhante etad ahosi: "Kathaɱ hi nāma mādiso samaṇaɱ vā brāhmaṇaɱ vā vijite vasantaɱ apasādetabbaɱ maññeyyāti?" So kho ahaɱ bhante Makkhalissa Gosālassa bhāsitaɱ n' eva abhinandiɱ na paṭikkosiɱ,

[page 055]

anabhinanditvā appaṭikkositvā anattamano anattamanavācaɱ anicchāretvā tam eva vācaɱ anugaṇhanto anikkujjanto uṭṭhāy' āsanā pakkāmiɱ.

22. 'Ekam idāhaɱ bhante samayaɱ yena Ajito Kesakambalī ten' upasaɱkamiɱ, upasaɱkamitvā Ajitena Kesakambalinā saddhiɱ sammodiɱ sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekam antaɱ nisīdiɱ. Ekam antaɱ nisinno kho ahaɱ bhante Ajitaɱ Kesa-kambaliɱ etad avoca: Yathā nu kho imāni bho Ajita puthu-sippāyatanāni seyyathīdaɱ hatthārohā ... pe [ 16] ... Sakkā nu kho bho Ajita evam eva {diṭṭh eva} dhamme sandiṭṭhikaɱ sāmañña-phalaɱ paññāpetun ti?"

23. 'Evaɱ vutte bhante Ajito Kesa-kambalī maɱ etad avoca: "N' atthi mahā-rāja dinnaɱ n' atthi yiṭṭhaɱ n' atthi hutaɱ, n' atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko, n' atthi ayaɱ loko n' atthi paro loko, n' atthi mātā n' atthi pitā, n' atthi {sattā opapātikā,} n' atthi loke samaṇa-brāhmaṇā sammaggatā sammā-{paṭipannā} ye imañ ca lokaɱ parañ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātum-mahābhūtiko ayaɱ puriso, yadā kālaɱ karoti paṭhavī paṭhavi-kāyaɱ anupeti anupagacchati, āpo āpo-kāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyo-kāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saṅkamanti. Āsandipañcamā purisā mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāpenti, kāpotakāni aṭṭhīni bhavanti, bhassantāhutiyo. Dattu-paññattaɱ yad idaɱ dānaɱ, tesaɱ tucchaɱ musā vilāpo ye keci atthika-vādaɱ vadanti. Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti param maraṇā ti."

24. 'Itthaɱ kho me bhante Ajito Kesa-kambalī sandiṭṭhikaɱ sāmañña-phalaɱ puṭṭho samāno uccheda-vādaɱ vyākāsi. Seyyathā pi bhante ambaɱ vā puṭṭho labujaɱ vyākareyya labujaɱ vā puṭṭho ambaɱ vyākareyya,

[page 056]

evam eva kho bhante Ajito Kesa-kambalī sandiṭṭhikaɱ sāmaññaphalaɱ puṭṭho samāno uccheda-vādaɱ vyākāsi. Tassa mayhaɱ bhante etad ahosi: "Kathaɱ hi nāma mādiso samaṇaɱ vā brāhmaṇaɱ vā vijite vasantaɱ apasādetabbaɱ maññeyyāti?" So kho ahaɱ bhante Ajitassa Kesakambalissa bhāsitaɱ n' eva abhinandiɱ na paṭikkosiɱ, anabhinanditvā appaṭikkositvā anattamano anattamanavācaɱ anicchāretvā tam eva vācaɱ anugaṇhanto anikkujjanto uṭṭhāy' āsanā pakkāmiɱ.

25. 'Ekam idāhaɱ bhante samayaɱ yena Pakudho Kaccāyano ten' upasaɱkamiɱ, upasaɱkamitvā Pakudhena {Kaccāyanena} saddhiɱ sammodiɱ sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekam antaɱ nisīdiɱ. Ekam antaɱ nisinno kho ahaɱ bhante Pakudhaɱ Kaccāyanaɱ etad avoca: "Yathā nu kho imāni bho Kaccāyana puthu-sippāyatanāni seyyathīdaɱ hatthārohā ... [pe 16] ... Sakkā nu bho Kaccāyana evam eva {diṭṭh' eva} dhamme sandiṭṭhikaɱ sāmañña-phalaɱ paññāpetun ti?"

26. 'Evaɱ vutte bhante Pakudho Kaccāyano maɱ etad avoca: "Satt' ime mahā-rāja kāyā akaṭā akaṭa-vidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti na vipariṇamanti na aññamaññaɱ vyābādhenti nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukha-dukkhāya vā. Katame satta? Paṭhavi-kāyo āpo-kāyo tejo-kāyo vāyo-kāyo sukhe dukkhe jīva-sattame. Ime satta kāyā akaṭā akaṭa-vidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti na vipariṇamanti na aññam-aññaɱ vyābādhenti nālaɱ aññam-aññassa sukhāya vā dukkhāya vā sukha-dukkhāya vā. Tattha n' atthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā.

Yo pi tiṇhena satthena sīsaɱ chindati na koci kiñci jīvitā voropeti, sattannaɱ yeva kāyānam antarena satthavivaraɱ anupatatīti."

[page 057]

27. 'Itthaɱ kho me bhante Pakudho Kaccāyano sandiṭṭhikaɱ sāmañña-phalaɱ puṭṭho samāno aññena aññaɱ vyākāsi. Seyyathā pi bhante ambaɱ vā puṭṭho labujaɱ vyākareyya labujaɱ vā puṭṭho ambaɱ vyākareyya, evam eva kho me bhante Pakudho Kaccāyano sandiṭṭhikaɱ sāmañña-phalaɱ puṭṭho samāno aññena aññaɱ vyākāsi.

Tassa mayhaɱ bhante etad ahosi: "Kathaɱ hi nāma mādiso samaṇā vā brāhmaṇā vā vijite vasantaɱ apasādetabbaɱ maññeyyāti?" So kho ahaɱ bhante Pakudhassa Kaccāyanassa bhāsitaɱ n' eva abhinandiɱ na paṭikkosiɱ, anabhinanditvā appaṭikkositvā anattamano anattamanavācaɱ anicchāretvā tam eva vācaɱ anugaṇhanto anikkujjanto uṭṭhāy' āsanā pakkāmiɱ.

28. 'Ekaɱ idāhaɱ bhante samayaɱ yena Nigaṇṭho Nātaputto ten' upasaɱkamiɱ, upasaɱkamitvā Nigaṇṭhena Nāta-puttena saddhiɱ sammodiɱ sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekam antaɱ nisīdiɱ. Ekam antaɱ nisinno kho ahaɱ bhante Nigaṇṭhaɱ Nāta-puttaɱ etad avoca: "Yathā nu kho imāni bho Aggi-vessana puthusippāyatanāni seyyathīdaɱ hatthārohā ... [pe 16] ... Sakkā nu kho bho Aggi-vessana evam eva {diṭṭh eva} dhamme sandiṭṭhikaɱ sāmañña-phalaɱ paññāpetun ti?

29. 'Evaɱ vutte bhante Nigaṇṭho Nāta-putto maɱ etad avoca: Idha mahā-rāja nigaṇṭho cātu-yāma-saɱvarasaɱvuto hoti. Kathañ ca mahā-rāja nigaṇṭho cātu-yāmasaɱvara-saɱvuto hoti? Idha mahā-rāja nigaṇṭho sabbavārī-vārito ca hoti, sabba-vārī-yuto ca, sabba-vārī-dhuto ca, sabba-vārī-phuṭṭho ca. Evaɱ kho mahā-rāja nigaṇṭho cātu-yāma-saɱvara-saɱvuto hoti. Yato kho mahā-rāja nigaṇṭho evaɱ cātu-yāma-saɱvara-saɱvuto hoti, ayaɱ vuccati mahā-rāja nigaṇṭho gatatto ca yatatto ca ṭhitatto cāti."

[page 058]

30. Itthaɱ kho me bhante Nigaṇṭho Nāta-putto sandiṭṭhikaɱ sāmañña-phalaɱ puṭṭho samāno cātu-yāma-saɱvaraɱ vyākāsi. Seyyathā pi bhante ambaɱ vā puṭṭho labujaɱ vyākareyya labujaɱ vā puṭṭho ambaɱ vyākareyya, evam eva kho bhante Nigaṇṭho Nātaputto sandiṭṭhikaɱ sāmañña-phalaɱ puṭṭho samāno cātu-yāma-saɱvaraɱ vyākāsi. Tassa mayhaɱ bhante etad ahosi: "Kathaɱ hi nāma mādiso samaṇaɱ vā brāhmaṇaɱ vā vijite vasantaɱ apasādetabbaɱ maññeyyāti?" So kho ahaɱ bhante Nigaṇṭhassa Nātaputtassa bhāsitaɱ n' eva abhinandiɱ na paṭikkosiɱ, anabhinanditvā appaṭikkositvā anattamano anattamana-vācaɱ anicchāretvā tam eva vācaɱ anugaṇhanto anikkujjanto uṭṭhāy' āsanā pakkāmiɱ.

31. 'Ekam idāhaɱ bhante samayaɱ yena Sañjayo Belaṭṭhi-putto ten' upasaɱkamiɱ, upasaɱkamitvā Sañjayena Belaṭṭha-puttena saddhiɱ sammodiɱ sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekam antaɱ nisīdiɱ. Ekam antaɱ nisinno kho ahaɱ bhante Sañjayaɱ Belaṭṭhi-puttaɱ etad avoca: "Yathā nu kho imāni bho Sañjaya puthu-sippāyatanāni seyyathīdaɱ hatthārohā ... [pe 16] ... Sakkā nu kho bho Sañjaya evam eva {diṭṭh eva} dhamme sandiṭṭhikaɱ sāmañña-phalaɱ paññāpetun ti?"

32. 'Evaɱ vutte bhante Sañjayo Belaṭṭhi-putto maɱ etad avoca: "'Atthi paro loko' ti iti ce taɱ pucchasi, 'atthi paro loko' ti iti ce me assa, 'atthi paro loko' ti iti te naɱ vyākareyyaɱ. Evam pi me no. Tathā ti pi me no. Aññathā ti pi me no. No ti pi me no. No no ti pi me no.

'N' atthi paro loko'? ti ... pe . . .'Atthi ca n' atthi ca paro loko? N' ev' atthi na n' atthi paro loko? -- Atthi sattā opapātikā? N' atthi sattā opapātikā? Atthi ca n' atthi ca sattā {opapātikā}? N' ev' atthi na n' atthi sattā opapātikā?

-- Atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko? N' atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko? Atthi ca n' atthi ca sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko? N' ev' atthi na n' atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko? -- Hoti Tathāgato param maraṇā,

[page 059]

na hoti Tathāgato param maraṇā? Hoti ca na hoti ca Tathāgato param maraṇā? N' eva hoti na na hoti Tathāgato param maraṇā?' ti iti ce maɱ pucchasi, 'n' eva hoti na na hoti Tathāgato param maraṇā' ti iti ce me assa, 'N' eva hoti na na hoti Tathāgato param maraṇā' ti iti te naɱ vyākareyyaɱ. Evam pi me no. Tathā ti pi me no.

Aññathā ti pi me no. No ti pi me no. No no ti pi me no ti."

33. 'Itthaɱ kho me bhante Sañjayo Belaṭṭhi-putto sandiṭṭhikaɱ sāmañña-phalaɱ puṭṭho samāno vikkhepaɱ vyākāsi. Seyyathā pi bhante ambaɱ vā puṭṭho labujaɱ vyākareyya labujaɱ vā puṭṭho ambaɱ vyākareyya, evam eva kho me bhante Sañjayo {Belaṭṭhi-putto} sandiṭṭhikaɱ sāmañña-phalaɱ puṭṭho samāno vikkhepaɱ vyākāsi. Tassa mayhaɱ bhante etad ahosi: "Ayañ ca imesaɱ samaṇabrāhmaṇānaɱ sabba-bālo sabba-mūḷho. Kathaɱ hi nāma sandiṭṭhikaɱ sāmañña-phalaɱ puṭṭho samāno vikkhepaɱ vyākarissatīti?" Tassa mayhaɱ bhante etad ahosi: "Kathaɱ hi nāma mādiso samaṇaɱ vā brāhmaṇaɱ vā vijite vasantaɱ apasādetabbaɱ maññeyyāti?" So kho ahaɱ bhante Sañjayassa Belaṭṭhi-puttassa bhāsitaɱ n' eva abhinandiɱ na paṭikkosiɱ, anabhinanditvā appaṭikkositvā anattamano anattamana-vācaɱ anicchāretvā tam eva vācaɱ {anugaṇhanto} anikkujjanto {uṭṭhāy'} āsanā pakkāmiɱ.

34. 'So 'haɱ bhante Bhagavantam pi pucchāmi: "Yathā nu kho imāni bhante puthu-sippāyatanāni -- seyyathīdaɱ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍa-dāvikā uggā rājaputtā pakkhandino mahānāgā sūrā camma-yodhino dāsaka-puttā āḷārikā kappakā nahāpakā sudā mālā-kārā rajakā pesa-kārā naḷa-kārā kumbha-kārā gaṇakā muddikā yāni vā pan' aññāni pi evaɱgatāni puthu-sippāyatanāni, -- te {diṭṭh eva} dhamme sandiṭṭhikaɱ sippa-phalaɱ upajīvanti, te tena attānaɱ sukhenti pīṇenti mātā-pitaro sukhenti pīṇenti putta-dāraɱ sukhenti pīṇenti mittāmacce sukhenti pīṇenti samaṇabrāhmaṇesu uddhaggikaɱ dakkhiṇaɱ patiṭṭhāpenti sovaggikaɱ sukha-vipākaɱ sagga-saɱvattanikaɱ. Sakkā nu kho me bhante evam eva {diṭṭh eva} dhamme sandiṭṭhikaɱ sāmañña-phalaɱ paññāpetun ti?'

[page 060]

'Sakkā nu kho mahā-rāja. Tena hi mahā-rāja taɱ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naɱ vyākareyyāsi.

35. 'Taɱ kiɱ maññasi mahā-rāja? Idha te assa puriso dāso kamma-karo pubbuṭṭhāyī pacchā-nipātī kiɱ-kārapaṭissāvī manāpa-cārī piya-vādī mukhullokako. Tassa evam assa: "Acchariyaɱ vata bho abbhutaɱ vata bho puññānaɱ gati puññānaɱ vipāko. Ayaɱ hi rājā Māgadho Ajātasattu. Vedehi-putto manusso, aham pi manusso.

Ayaɱ hi rājā Māgadho Ajātasattu Vedehi-putto pañcahi kāma-guṇehi samappito samaṅgi-bhūto paricāreti devo maññe, aham pan' amhi 'ssa dāso kamma-karo pubbuṭṭhāyī pacchā-nipātī kiɱ-kāra-paṭissāvī manāpa-cārī piya-vādī mukhullokako. So vat' assāhaɱ puññāni kareyyaɱ. Yan nūnāhaɱ kesa-massuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan ti." So aparena samayena kesa-massuɱ ohāretvā kāsāyāni vatthāni {acchādetvā} agārasmā anagāriyaɱ pabbajeyya. So evaɱ pabbajito samāno kāyena saɱvuto vihareyya vācāya saɱvuto vihareyya manasā saɱvuto vihareyya ghāsacchādana-paramatāya santuṭṭho abhirato paviveke. Taɱ ce te purisā evam āroceyyuɱ: "Yagghe deva jāneyyāsi yo te puriso dāso kammakaro pubbuṭṭhāyī pacchā-nipātī kiɱkāra-paṭissāvī manāpa-cārī piya-vādī mukhullokako, so deva kesa-massuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito. So evaɱ pabbajito samāno kāyena saɱvuto viharati vācāya saɱvuto viharati manasā saɱvuto viharati ghāsacchādana-paramatāya santuṭṭho abhirato paviveke ti." Api nu tvaɱ evaɱ vadeyyāsi: "Etu me bho so puriso, punad eva hotu dāso kamma-karo pubbuṭṭhāyī pacchā-nipātī kiɱ-kāra-paṭissāvī manāpa-cārī piya-vādī mukhullokako ti?"'

36. 'No h' etaɱ bhante. Atha kho naɱ mayam eva abhivādeyyāma pi paccuṭṭheyyāma pi āsanena pi nimanteyyāma abhinimanteyyāma pi naɱ cīvara-piṇḍapātasenāsana-gilāna-paccaya-bhesajja-parikkhārehi dhammikam pi 'ssa rakkhāvaraṇa-guttiɱ saɱvidaheyyāmāti.'

[page 061]

'Taɱ kim maññasi, mahā-rāja? Yadi evaɱ sante hoti vā sandiṭṭhikaɱ sāmañña-phalaɱ, no vā ti?'

'Addhā kho bhante evaɱ sante hoti sandiṭṭhikaɱ sāmañña-phalan ti.'

'Idaɱ kho te mahā-rāja mayā paṭhamaɱ {diṭṭh eva} dhamme sandiṭṭhikaɱ sāmañña-phalaɱ paññattan ti.'

37. 'Sakkā pana bhante aññam pi evam eva {diṭṭh eva} dhamme sandiṭṭhikaɱ sāmañña-phalaɱ paññāpetun ti?'

'Sakkā mahā-rāja. Tena hi mahā-rāja taɱ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naɱ vyākareyyāsi. Taɱ kim maññasi mahā-rāja? Idha te assa puriso kassako gahapatiko kāra-kārako rāsi-vaḍḍhako.

Tassa evam assa: "Acchariyaɱ vata bho abbhutaɱ vata bho. Ayaɱ hi rājā Māgadho Ajātasattu Vedehi-putto manusso, aham pi manusso. Ayaɱ hi rājā Māgadho Ajātasattu Vedehi-putto pañcahi kāmaguṇehi samappito samaṅgi-bhūto paricāreti devo maññe, aham pan' amhi 'ssa kassako gahapatiko kāra-kārako rāsi-vaḍḍhako. So {v' assāhaɱ} puññāni kareyyaɱ. Yan {nūnāhaɱ} kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan ti." So aparena samayena appaɱ vā bhoga-kkhandhaɱ pahāya mahantaɱ vā bhogākkhandhaɱ pahāya, appam vā ñāti-parivaṭṭaɱ pahāya mahantaɱ vā ñāti-parivaṭṭaɱ pahāya kesa-massuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya. So evaɱ pabbajito samāno kāyena saɱvuto vihareyya vācāya saɱvuto vihareyya manasā-saɱvuto vihareyya ghāsacchādana-paramatāya santuṭṭho abhirato paviveke. Taɱ ce te purisā evam āroceyyuɱ: "Yagghe deva jāneyyāsi, yo te puriso kassako gahapatiko kārakārako rāsi-vaḍḍhako, so deva kesa-massuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito. So evaɱ pabbajito samāno kāyena saɱvuto viharati vācāya saɱvuto viharati manasā saɱvuto viharati ghāsacchādana-paramatāya santuṭṭho abhirato paviveke ti."

[page 062]

Api nu tvaɱ evaɱ vadeyyāsi: "Etu me bho so puriso, punad eva hotu kassako gahapatiko kāra-kārako rāsivaḍḍhako ti?"'

38. 'No h' etaɱ bhante. Atha kho naɱ mayam eva abhivadeyyāma pi paccuṭṭheyyāma pi āsanena pi nimanteyyāma abhinimanteyyāma pi naɱ cīvara-piṇḍapātasenāsana-gilāna-paccaya-bhesajja-parikkhārehi dhammikam pi 'ssa rakkhā-varaṇa-guttiɱ saɱvidaheyyāmāti.'

'Taɱ kim maññasi mahā-rāja? Yadi evaɱ sante hoti vā sandiṭṭhikaɱ sāmañña-phalaɱ, no vā ti?'

'Addhā kho maɱ bhante evaɱ sante hoti sandiṭṭhikaɱ sāmañña-phalan ti.'

'Idaɱ kho te mahā-rāja dutiyaɱ {diṭṭh eva} dhamme sandiṭṭhikaɱ sāmañña-phalaɱ paññattan ti.'

39. 'Sakkā pana bhante aññam pi {diṭṭh eva} dhamme sandiṭṭhikaɱ sāmañña-phalaɱ paññāpetuɱ imehi sandiṭṭhikehi sāmaññā-phalehi {abhikkantatarañ} ca paṇītatarañ cāti?'

'Sakkā mahā-rāja. Tena hi mahā-rāja suṇohi sādhukaɱ manasikarohi bhāsissāmīti.'

'Evaɱ bhante' ti kho rājā Māgadho Ajātasattu Vedehiputto Bhagavato paccassosi. Bhagavā etad avoca:

40. 'Idha mahā-rāja Tathāgato loke uppajjati, arahaɱ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇa-brāhmaṇiɱ pajaɱ sadeva-manussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādi-kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ sātthaɱ savyañjanaɱ, kevala-paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti.

41. 'Taɱ dhammaɱ suṇāti gahapati vā gahapati-putto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā Tathāgate saddhaɱ paṭilabhati.

[page 063]

So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: "Sambādho gharāvāso rajo-patho, abbhokāso pabbajjā. Na idaɱ sukaraɱ agāraɱ ajjhāvasatā ekanta-paripuṇṇaɱ ekantaparisuddhaɱ saɱkha-likhitaɱ brahmacariyaɱ carituɱ.

Yan {nūnāhaɱ} kesa-massuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan ti." So aparena samayena appaɱ vā bhoga-kkhandhaɱ pahāya mahantaɱ vā bhoga-kkhandhaɱ pahāya, appaɱ va ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñāti-parivaṭṭaɱ pahāya, kesa-massuɱ {ohāretvā} kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati.

42. 'Evaɱ pabbajito samāno pātimokkha-saɱvarasaɱvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhāpadesu kāya-kamma-vacī-{kammeṇa} samannāgato kusalena parisuddhājīvo sīla-sampanno indriyesu gutta-dvāro satisampajaññena samannāgato santuṭṭho.

43. 'Kathañ ca mahā-rāja bhikkhu sīla-sampanno hoti? Idha mahā-rāja bhikkhu pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti, nihita-daṇḍo nihita-sattho lajjī dayāpanno sabba-pāṇa-bhūta-hitānukampī viharati. Idam pi 'ssa hoti sīlasmiɱ.

'Adinnādānaɱ pahāya adinnādānā paṭivirato hoti dinnādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati. Idam pi 'ssa hoti sīlasmiɱ.

'Abrahmacariyaɱ pahāya brahmacārī hoti ārā-cārī virato methunā gāma-dhammā. Idam pi 'ssa hoti sīlasmiɱ.

44. 'Musā-vādaɱ pahāya musā-vādā paṭivirato Samaṇo Gotamo sacca-vādī sacca-sandho theto paccayiko avisaɱvādako lokassa. Idam pi 'ssa hoti sīlasmiɱ.

'Pisuṇā-vācaɱ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaɱ bhedāya, amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya.

[page 064]

Iti bhinnānaɱ va sandhātā sahitānaɱ va anuppādātā samaggārāmo samagga-rato samagga-nandī samagga-karaṇiɱ vācam bhāsitā. Idam pi 'ssa hoti sīlasmiɱ.

'Pharusā-vācaɱ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇa-sukhā pemanīyā hadayaɱgamā porī bahujana-kantā bahujana-manāpā tathārūpiɱ vācam bhāsitā hoti. Idam pi 'ssa hoti sīlasmiɱ.

'Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti kāla-vādī bhūta-vādī attha-vādī dhammavādī vinayavādī, nidhānavatiɱ vācam bhāsitā kālena sāpadesaɱ pariyantavatiɱ attha-saɱhitaɱ. Idam pi 'ssa hoti sīlasmiɱ.

45 'Bījagāma-bhūtagāma-samārambhā paṭivirato hoti.

Eka-bhattiko hoti rattūparato, virato vikāla-bhojanā.

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti. Mālāgandha-vilepana-dhāraṇa-maṇḍana-{vibhūsana-ṭṭhānā} paṭivirato hoti. Uccāsayana-mahāsayanā paṭivirato hoti.

Jātarūpa-rajata-paṭiggahaṇā paṭivirato hoti. Āmaka-dhañña-paṭiggahaṇā paṭivirato hoti. Āmaka-{maɱsa}-paṭiggahaṇā paṭivirato hoti. Itthi-kumārika-paṭiggahaṇā paṭivirato hoti. Dāsi-dāsa-paṭiggahaṇā paṭivirato hoti. Ajeḷaka-paṭiggahaṇā paṭivirato hoti. Kukkuṭa-sūkara-paṭiggahaṇā paṭivirato hoti. Hatthi-gavāssa-vaḷavā-paṭiggahaṇā paṭivirato hoti. Khetta-vatthu-paṭiggahaṇā paṭivirato hoti. Dūteyya-pahiṇa-gamanānuyogā paṭivirato hoti.

Kaya-vikkayā paṭivirato hoti. Tulākūṭa-{kaɱsakūṭa}-mānakūṭā paṭivirato hoti. Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti. Chedana-vadha-bandhana-viparāmosaālopa-sahasākārā paṭivirato hoti. Idam pi 'ssa hoti sīlasmiɱ.

46. 'Yathā va pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaɱ bījagāma-bhūtagāma-samārambhaɱ anuyuttā viharanti -- seyyathīdaɱ {mūla-bījaɱ} khandha-bījaɱ phalu-bījaɱ agga-bījaɱ {bījabījam} eva pañcamaɱ -- iti evarūpā bījagāma-bhūtagāmasamārambhā {paṭivirato} hoti.

[page 065]

Idam pi 'ssa hoti sīlasmiɱ.

47. 'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaɱ sannidhikāra-paribhogaɱ anuyuttā viharanti -- seyyathīdaɱ annasannidhiɱ pāna-sannidhiɱ vattha-sannidhiɱ yāna-sannidhiɱ sayana-sannidhiɱ gandha-sannidhiɱ āmisa-sannidhiɱ -- iti vā iti evarūpā sannidhi-kāra-paribhogā paṭivirato hoti. Idam pi 'ssa hoti sīlasmiɱ.

48. "'Yathā va pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni {bhuñjitvā} te evarūpaɱ visūkadassanaɱ anuyuttā viharanti -- seyyathīdaɱ naccaɱ gītaɱ vāditaɱ pekkhaɱ akkhānaɱ pāṇissaraɱ vetālaɱ kumbha-thūṇaɱ Sobha-nagarakaɱ caṇḍālaɱ vaṅsaɱ dhopanaɱ hatthi-yuddhaɱ assa-yuddhaɱ mahisa-yuddhaɱ usabha-yuddhaɱ aja-yuddhaɱ meṇḍaka-yuddhaɱ kukkuṭa-yuddhaɱ vaṭṭaka-yuddhaɱ daṇḍayuddhaɱ muṭṭhi-yuddhaɱ nibbuddhaɱ uyyodhikaɱ balaggaɱ senā-byūhaɱ anīka-dassanaɱ -- iti vā iti evarūpā visūka-dassanā paṭivirato hoti. Idam pi 'ssa hoti sīlasmiɱ.

49. 'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaɱ jūta-pamādaṭṭhānānuyogaɱ anuyuttā viharanti -- seyyathīdaɱ aṭṭhapadaɱ dasa-padaɱ ākāsaɱ parihāra-pathaɱ santikaɱ khalikaɱ ghaṭikaɱ salāka-hatthaɱ akkhaɱ paṅgacīraɱ vaṅkakaɱ mokkhacikaɱ ciṅgulikaɱ pattāḷhakaɱ rathakaɱ dhanukaɱ akkharikaɱ manesikaɱ yathā-vajjaɱ -- iti vā iti evarūpā jūta-pamāda-ṭṭhānānuyogā paṭivirato hoti. Idam pi 'ssa hoti sīlasmiɱ.

50. 'Yathā va pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpam uccāsayana-mahāsayanaɱ anuyuttā viharanti -- seyyathīdaɱ āsandiɱ pallaṅkaɱ gonakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tūlikaɱ vikatikaɱ udda-lomiɱ ekanta-lomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇiɱ kadali-miga-pavara-paccattharaṇaɱ sa-uttara-cchadaɱ ubhato-lohitakūpadhānaɱ -- iti vā iti evarūpā uccāsayana-mahāsayanā paṭivirato hoti.

[page 066]

Idam pi 'ssa hoti sīlasmiɱ.

51. 'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā {saddhā-deyyāni} bhojanāni bhuñjitvā te evarūpaɱ maṇḍana{vibhūsana-ṭṭhānānuyogaɱ} anuyuttā viharanti -- seyyathīdaɱ ucchādanaɱ parimaddanaɱ nahāpanaɱ sambāhanaɱ ādāsaɱ añjanaɱ mālā-vilepanaɱ mukhā-cuṇṇakaɱ mukhālepanaɱ hattha-bandhaɱ sikhā-bandhaɱ daṇḍakaɱ nāḷikaɱ khaggaɱ chattaɱ citrupāhanaɱ uṇhīsaɱ maṇiɱ vāla-vījaniɱ odātāni vatthāni dīgha-dasāni -- iti vā iti evarūpā maṇḍana-vibhūsana-ṭṭhānānuyogā paṭivirato hoti. Idam pi 'ssa hoti sīlasmiɱ.

52. 'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaɱ tiracchāna-kathaɱ anuyuttā viharanti -- seyyathīdaɱ rājakathaɱ cora-kathaɱ mahāmatta-kathaɱ senā-kathaɱ bhaya-kathaɱ yuddha-kathaɱ anna-kathaɱ pāna-kathaɱ vattha-kathaɱ sayana-kathaɱ mālā-kathaɱ gandhakathaɱ ñāti-kathaɱ yāna-kathaɱ gāma-kathaɱ nigamakathaɱ nagara-kathaɱ janapada-kathaɱ itthi-kathaɱ [purisa-kathaɱ] sūra-kathaɱ visikhā-kathaɱ kumbhaṭṭhānakathaɱ pubba-peta-kathaɱ nānatta-kathaɱ lokakkhāyikaɱ {samudda-kkhāyikaɱ} itibhavābhava-kathaɱ -- iti vā iti evarūpāya tiracchāna-kathāya paṭivirato hoti. Idam pi 'ssa hoti sīlasmiɱ.

53. 'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaɱ viggāhikakathaɱ anuyuttā viharanti -- seyyathīdaɱ: "Na tvaɱ imaɱ dhamma-vinayaɱ ājānāsi, ahaɱ imaɱ dhamma-vinayaɱ ājānāmi, kiɱ tvaɱ imaɱ dhamma-vinayaɱ ājānissasi? -Micchā-paṭipanno tvam asi, aham asmi sammā-paṭipanno -- Sahitam me, asahitan te -- Pure vacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca -- Aviciṇṇan te viparāvattaɱ -- Āropito te vādo, niggahīto 'si -- Cara {vāda-ppamokkhāya}, nibbeṭhehi vā sace pahosīti" -- iti vā iti evarūpāya viggāhikakathāya paṭivirato hoti. Idam pi 'ssa hoti sīlasmiɱ.

54. 'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaɱ dūteyyapahiṇa-gamanānuyogaɱ anuyuttā viharanti -- seyyathīdaɱ raññaɱ rāja-mahāmattānaɱ khattiyānaɱ brāhmaṇānaɱ gahapatikānaɱ {kumārānam} -- 'Idha gaccha,

[page 067]

amutrāgaccha, idaɱ hara, amutra idaɱ āharāti' -- iti vā iti evarūpā dūteyya-pahiṇa-gamanānuyogā paṭivirato hoti. Idam pi 'ssa hoti sīlasmiɱ.

55. 'Yathā va pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni {bhojanāni} bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaɱ nijigiɱsitāro -- iti evarūpā kuhana-lapanā paṭivirato hoti.

Idam pi 'ssa hoti sīlasmiɱ.

56. 'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti -- seyyathīdaɱ aṅgaɱ nimittaɱ uppādaɱ supinaɱ lakkhaṇaɱ mūsikācchinnaɱ aggi-homaɱ dabbi-homaɱ thusa-homaɱ kaṇa-homaɱ taṇḍula-homaɱ sappi-homaɱ tela-homaɱ mukha-homaɱ lohita-homaɱ aṅga-vijjā vatthu-vijjā khatta-vijjā sivavijjā bhūta-vijjā bhūri-vijjā ahi-vijjā visa-vijjā vicchika-vijjā mūsika-vijjā sakuṇa-vijjā vāyasa-vijjā pakkajjhānaɱ saraparittānaɱ miga-cakkaɱ -- iti vā iti evarūpāya tiracchānavijjāya paṭivirato hoti. Idam pi 'ssa hoti sīlasmiɱ.

57. 'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaɱ kappenti -- seyyathīdaɱ maṇi-lakkhaṇaɱ daṇḍa-lakkhaṇaɱ vattha-lakkhaṇaɱ asilakkhaṇaɱ usu-lakkhaṇaɱ dhanu-lakkhaṇaɱ āyudhalakkhaṇaɱ itthi-lakkhaṇaɱ purisa-lakkhaṇaɱ kumāralakkhaṇaɱ kumāri-lakkhaṇaɱ dāsa-lakkhaṇaɱ dāsi-lakkhaṇaɱ hatthi-lakkhaṇaɱ assa-lakkhaṇaɱ mahisa-lakkhaṇaɱ usabha-lakkhaṇaɱ go-lakkhaṇaɱ aja-lakkhaṇaɱ meṇḍa-lakkhaṇaɱ kukkuṭa-lakkhaṇaɱ vaṭṭaka-lakkhaṇaɱ godhā-lakkhaṇaɱ kaṇṇikā-lakkhaṇaɱ kacchapalakkhaṇaɱ miga-lakkhaṇaɱ -- iti vā iti evarūpāya tiracchāna-vijjāya paṭivirato hoti. Idam pi 'ssa hoti sīlasmiɱ.

58. 'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājivena jīvikaɱ kappenti -- seyyathīdaɱ "Raññaɱ niyyānaɱ bhavissati,

[page 068]

raññaɱ aniyyānaɱ bhavissati -- Abbhantarānaɱ raññaɱ upayānaɱ bhavissati, bāhirānaɱ raññaɱ apayānaɱ bhavissati -- Bāhirānaɱ raññaɱ upayānam bhavissati, abbhantarānaɱ raññaɱ apayānaɱ bhavissati -- Abbhantarānaɱ raññaɱ jayo bhavissati, bāhirānaɱ raññaɱ parājayo bhavissati -- Bāhirānaɱ raññaɱ jayo bhavissati, abbhantarānaɱ raññaɱ parājayo bhavissati -- Iti imassa jayo bhavissati, imassa parājayo bhavissati" -- iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idam pi 'ssa hoti sīlasmiɱ.

59. 'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaɱ kappenti -- seyyathīdaɱ "Canda-ggāho bhavissati, suriya-ggāho bhavissati, nakkhatta-ggāho bhavissati. Candima-suriyānaɱ patha-gamanaɱ bhavissati, candima-suriyānaɱ uppatha-gamanaɱ bhavissati, nakkhattānaɱ patha-gamanaɱ bhavissati, nakkhattānaɱ uppatha-gamanaɱ bhavissati. Ukkā-pāto bhavissati. Disā-ḍāho bhavissati. Bhūmi-cālo bhavissati.

Deva-dundubhi bhavissati. Candima-suriya-nakkhattānaɱ uggamanaɱ ogamanaɱ saɱkilesaɱ vodānaɱ bhavissati. Evaɱ-vipāko canda-ggāho bhavissati, evaɱvipāko suriya-ggāho bhavissati, evaɱ-vipāko nakkhattaggāho bhavissati, evaɱ-vipāko candima-suriyānaɱ pathagamanaɱ bhavissati, evaɱ-vipāko candima-suriyānaɱ uppatha-gamanaɱ bhavissati, evaɱ-vipāko nakkhattānaɱ patha-gamanaɱ bhavissati, evaɱ-vipāko nakkhattānaɱ uppatha-gamanaɱ bhavissati, evaɱ-vipāko ukkāpāto bhavissati, evaɱ-vipāko disā-ḍāho bhavissati, evaɱ-vipāko bhūmi-cālo bhavissati, evaɱ-vipāko deva-dundubhi bhavissati, evaɱ-vipākaɱ candima-suriya-nakkhattānaɱ uggamanaɱ ogamanaɱ saɱkilesaɱ vodānaɱ bhavissati" -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti. Idam pi 'ssa hoti sīlasmiɱ.

60. 'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaɱ kappenti -- seyyathīdaɱ:

[page 069]

"Subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaɱ bhavissati, dubbhikkhaɱ bhavissati, khemaɱ bhavissati, bhayaɱ bhavissati, rogo bhavissati, ārogyaɱ bhavissati," muddā, gaṇanā, saɱkhānaɱ, kāveyyaɱ, lokāyataɱ -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti. Idam pi 'ssa hoti sīlasmiɱ.

61. 'Yathā vā pan' eke bhonto samaṇa-{brāhmaṇā} saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti -- seyyathīdaɱ āvāhanaɱ vivāhanaɱ saɱvadanaɱ vivadanaɱ saɱkiraṇaɱ vikiraṇaɱ subhaga-karaṇaɱ dubbhaga-karaṇaɱ viruddha-gabbha-karaṇaɱ jivhā-nittaddanaɱ hanusaɱhananaɱ hatthābhijappanaɱ kaṇṇa-jappanaɱ ādāsapañhaɱ kumāri-pañhaɱ deva-pañhaɱ ādiccupaṭṭhānaɱ Mahat-upaṭṭhānaɱ abbhujjalanaɱ Sir' -avhāyanaɱ -- iti vā evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti. Idam pi 'ssa hoti sīlasmiɱ.

62. 'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaɱ kappenti -- seyyathīdaɱ santi-kammaɱ paṇidhi-kammaɱ bhūri-kammaɱ [bhūti-kammaɱ] vassa-kammaɱ vossa-kammaɱ vatthu-kammaɱ vatthu-paṭikiraṇaɱ ācamanaɱ nahāpanaɱ juhanaɱ vamanaɱ virecanaɱ uddha-virecanaɱ adho-virecanaɱ sīsa-virecanaɱ kaṇṇa-telaɱ nettatappaṇaɱ natthu-kammaɱ añjanaɱ paccañjanaɱ sālākiyaɱ sallakattikaɱ dāraka-tikicchā mūla-bhesajjānaɱ anuppādānaɱ osadhīnaɱ paṭimokkho -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.

Idam pi 'ssa hoti sīlasmiɱ.

63. 'Sa kho so mahā-rāja bhikkhu evaɱ sīla-sampanno na kuto ci bhayaɱ samanupassati yad idaɱ sīla-saɱvarato.

Seyyathā pi mahā-rāja khattiyo muddhāvasitto nihitapaccāmitto na kuto ci bhayaɱ samanupassati yad idaɱ paccatthikato,

[page 070]

evam eva kho mahā-rāja bhikkhu evaɱ sīla-sampanno na kuto ci bhayaɱ samanupassati yad idaɱ sīla-saɱvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajja-sukhaɱ paṭisaɱvedeti. Evaɱ kho mahārāja bhikkhu sīla-sampanno hoti.

64. 'Kathañ ca mahā-rāja bhikkhu indriyesu guttadvāro hoti? Idha mahā-rāja bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānuvyañjanaggāhī. Yatvādhikaraṇam enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati, rakkhati cakkhundriyam, cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā ... pe ... ghānena gandhaɱ ghāyitvā ... pe ... jivhāya rasaɱ sāyitvā ... pe ... kāyena phoṭṭhabbaɱ phusitvā ... pe ... manasā dhammaɱ viññāya na nimittaggāhī hoti {nānuvyañjanaggāhī}. Yatvādhikaraṇam enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ {abhijjhā}-domanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati, rakkhati manindriyaɱ, manindriye saɱvaraɱ āpajjati. So iminā ariyena indriya{saɱvarena} samannāgato ajjhattaɱ avyāseka-sukhaɱ paṭisaɱvedeti. Evaɱ kho mahā-rāja bhikkhu indriyesu gutta-dvāro hoti.

65. 'Kathañ ca mahā-rāja bhikkhu sati-sampajaññena samannāgato hoti? Idha mahā-rāja bhikkhu abhikkante paṭikkante sampajāna-kārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajāna-kārī hoti, saɱghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti, asite {pīte} khāyite sāyite sampajāna-kārī hoti, uccāra-passāva-kamme sampajāna-kārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti. Evaɱ kho mahā-rāja bhikkhu sati-sampajaññena samannāgato hoti.

[page 071]

66. 'Kathañ ca mahā-rāja bhikkhu santuṭṭho hoti?

Idha mahā-rāja bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena, so yena yen' eva pakkamati samādāy' eva pakkamati. Seyyathā pi mahā-rāja pakkhī sakuṇo yena yen' eva ḍeti sa-patta-bhāro va ḍeti, evam eva mahā-rāja bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchi-parihārikena piṇḍa-pātena, so yena yen' eva pakkamati samādāy' eva pakkamati. Evaɱ kho mahā-rāja bhikkhu santuṭṭho hoti.

67. 'So iminā ca ariyena sīla-kkhandhena samannāgato iminā ca ariyena indriya-{saɱvarena} samannāgato iminā ca ariyena sati-sampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaɱ senāsanaɱ bhajati, araññaɱ rukkha-mūlaɱ pabbataɱ kandaraɱ giri-guhaɱ susānaɱ vana-patthaɱ abbhokāsaɱ palāla-puñjaɱ. So pacchābhattaɱ piṇḍapāta-paṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā.

68. 'So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaɱ parisodheti. Vyāpāda-padosaɱ pahāya avyāpanna-citto viharati, sabba-pāṇa-bhūta-hitānukampī vyāpāda-padosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigata-thīna-middho viharati, āloka-saññī sato sampajāno thīna-middhā cittaɱ parisodheti. Uddhacca-kukkuccaɱ pahāya anuddhato viharati, ajjhattaɱ vūpasanta-citto uddhacca-kukkuccā cittaɱ parisodheti.

Vicikicchaɱ pahāya tiṇṇa-vicikiccho viharati, akathaɱkathī kusalesu dhammesu vicikicchāya cittaɱ parisodheti.

69. 'Seyyathā pi mahā-rāja puriso iṇaɱ ādāya kammante payojeyya, tassa te kammantā samijjheyyuɱ, so yāni ca porāṇāni iṇa-mūlāni tāni ca vyanti-kareyya, siyā c' assa uttariɱ avasiṭṭhaɱ dārābharaṇāya. Tassa evam assa: "Ahaɱ kho pubbe iṇaɱ ādāya kammante payojesiɱ, tassa me te kammantā samijjhiɱsu,

[page 072]

so 'haɱ yāni ca porāṇāni iṇa-mūlāni tāni ca vyanti-akāsiɱ, atthi ca me uttariɱ avasiṭṭhaɱ dārābharaṇāyāti." So tato-nidānaɱ labhetha pāmujjaɱ adhigacche somanassaɱ.

70. 'Seyyathā pi mahā-raja puriso ābādhiko assa dukkhito bāḷha-gilāno bhattañ c' assa {na cchādeyya,} na c' assa kāye balamattā. So aparena samayena tamhā ābādhā mucceyya bhattañ c' assa chādeyya siyā c' assa kāye balamattā. Tassa evam assa: "Ahaɱ kho pubbe ābādhiko ahosiɱ dukkhito bāḷha-gilāno {bhattañ} ca me {na cchādesi} na ca me āsi kāye balamattā, so 'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti, atthi ca kāye balamattā ti." So tato-nidānaɱ labhetha pāmujjaɱ adhigacche somanassaɱ.

71. 'Seyyathā pi mahā-rāja puriso bandhanāgāre baddho assa. So {aparena} samayena tamhā bandhanā mucceyya sotthinā avyayena, na c' assa kiñ ci bhogānaɱ vayo.

Tassa evam assa: "Ahaɱ kho pubbe bandhanāgāre baddho ahosiɱ, so 'mhi etarahi tamhā bandhanā mutto sotthinā avyayena, n' atthi ca me kiñ ci bhogānaɱ vayo ti." So tato-nidānaɱ labhetha pāmujjaɱ adhigacche somanassaɱ.

72. 'Seyyathā pi mahā-rāja puriso dāso assa anattādhīno parādhīno na yena kāmaɱ gamo. So aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso yena kāmaɱ gamo. Tassa evam assa: "Ahaɱ kho pubbe dāso ahosiɱ anattādhīno parādhīno na yena kāmaɱ gamo, so 'mhi etarahi tamhā dāsavyā mutto {attādhīno} aparādhīno bhujisso yena kāmaɱ gamo ti." So tato-nidānaɱ labhetha pāmujjaɱ adhigacche somanassaɱ.

[page 073]

73. 'Seyyathā pi mahā-rāja puriso sadhano sabhogo kantāraddhānamaggaɱ {paṭipajjeyya} dubbhikkhaɱ sappaṭibhayaɱ. So aparena samayena taɱ kantāraɱ nitthareyya, sotthinā gāmantaɱ anupāpuṇeyya khemaɱ appaṭibhayaɱ. Tassa evam assa: "Ahaɱ kho pubbe sadhano sabhogo kantāraddhānamaggaɱ paṭipajjiɱ dubbhikkhaɱ sappaṭibhayaɱ, so 'mhi etarahi taɱ kantāraɱ nitthiṇṇo, sotthinā gāmantaɱ anuppatto khemaɱ appaṭibhayan" ti. So tato-nidānaɱ labhetha pāmujjaɱ adhigacche somanassaɱ.

74. 'Evam eva kho mahā-rāja bhikkhu yathā iṇaɱ yathā rogaɱ yathā bandhanāgāraɱ yathā dāsavyaɱ yathā kantāraddhānamaggaɱ ime pañca nīvaraṇe appahīne attani samanupassati. Seyyathā pi mahā-rāja ānaṇyaɱ yathā ārogyaɱ yathā bandhanā mokkhaɱ yathā bhujissaɱ yathā khemanta-bhūmiɱ, evam eva kho mahā-rāja bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati.

75. Tass' ime pañca nīvaraṇe pahīne attani samanupassato pāmujjaɱ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati. So vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pīti-sukhaɱ paṭhamajjhānaɱ upasampajja viharati. So imam eva kāyaɱ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaɱ hoti.

[page 074]

76. 'Seyyathā pi mahā-rāja dakkho nahāpako vā nahāpakantevāsī vā {kaɱsa-thāle} nahāniya-cuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sanneyya, sā 'ssa nahāniya-piṇḍi snehānugatā sneha-paretā santara-bāhirā {phuṭā} sinehena, na ca paggharaṇī; evaɱ eva kho mahārāja bhikkhu imam eva kāyaɱ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaɱ hoti.

'Idam pi kho mahā-rāja sandiṭṭhikaɱ sāmañña-phalaɱ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca.

77. 'Puna ca paraɱ mahā-rāja bhikkhu vitakka-vicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pīti-sukhaɱ {dutiyajjhānaɱ} upasampajja viharati. So imam eva kāyaɱ samādhijena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pīti-sukhena apphutaɱ hoti.

78. 'Seyyathā pi mahā-rāja udaka-rahado ubbhidodako, tassa n' ev' assa puratthimāya disāya udakass' āya-mukhaɱ, na pacchimāya disāya udakass' āya-mukhaɱ, na uttarāya disāya udakass' āyamukhaɱ, na dakkhiṇāya disāya udakass' āya-mukham, devo ca kālena kālaɱ sammā dhāraɱ anupaveccheyya. Atha kho tamhā udaka-rahadā sīta-vāri-dhārā {ubbhijjitvā} tam eva udaka-rahadaɱ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udaka-rahadassa sītena vārinā apphutaɱ assa. Evam eva kho mahā-rāja bhikkhu imam eva kāyaɱ samādhijena pīti-sukhena abhisandeti parisandeti paripūreti parippharati,

[page 075]

nāssa kiñci sabbāvato kāyassa samādhijena pīti-sukhena apphutaɱ hoti.

'Idam pi kho mahā-rāja sandiṭṭhikaɱ sāmañña-phalaɱ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca.

79. 'Puna ca paraɱ mahā-rāja bhikkhu pītiyā ca virāgā ca upekhako ca viharati sato ca sampajāno, sukhañ ca kāyena paṭisaɱvedeti yan taɱ ariyā ācikkhanti: "upekhako satimā sukha-vihārī" ti tatiyajjhānaɱ upasampajja viharati. So imam eva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaɱ hoti.

80. 'Seyyathā pi mahā-rāja uppaliniyaɱ paduminiyaɱ puṇḍarīkiniyaɱ app ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake-jātāni udake-saɱvaddhāni udakā 'nuggatāni anto-nimuggā-posīni, tāni yāva c' aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭṭhāni, nāssa kiñci sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphutaɱ assa. Evam eva kho mahā-rāja bhikkhu imam eva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaɱ hoti.

'Idam pi kho mahā-rāja, sandiṭṭhikaɱ sāmañña-phalaɱ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca.

81. 'Puna ca paraɱ mahā-rāja bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsati-pārisuddhiɱ catutthajjhānaɱ upasampajja viharati.

So imam eva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,

[page 076]

nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaɱ hoti.

82. 'Seyyathā pi mahā-rāja puriso odātena vatthena sa-sīsaɱ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena {vatthena} apphutaɱ assa, evam eva kho mahā-rāja bhikkhu imam eva kāyaɱ parisuddhena cetasā {pariyodātena} pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaɱ hoti.

'Idaɱ pi kho mahā-rāja sandiṭṭhikaɱ sāmañña-phalaɱ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca.

83. 'So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese {mudu-bhūte} kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti: "Ayaɱ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-upacayo anicc-ucchādana-parimaddana-bhedana-vid{dhaɱsana}-dhammo, idañ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhan ti." . 'Seyyathā pi mahā-rāja maṇi veḷuriyo subho jātimā aṭṭhaṅso suparikamma-kato accho vippasanno anāvilo sabbākāra-sampanno, tatra suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍu-suttaɱ vā. Tam eva cakkhumā puriso hatthe karitvā paccavekkheyya: "Ayaɱ kho maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikamma-kato accho vippasanno anāvilo sabbākāra-sampanno, tatr' idaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍu-suttaɱ vā ti." Evam eva kho mahā-rāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ñāṇa{dassanāya} cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti; "Ayaɱ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-upacayo anicc' ucchādana-parimaddana-bhedana-{viddhaɱsana}-dhammo, idañ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhan ti."

[page 077]

'Idam pi kho mahā-rāja sandiṭṭhikaɱ sāmañña-phalaɱ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca.

85. 'So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte mano-mayaɱ kāyaɱ abhinimmināya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅga-paccaṅgiɱ ahīnindriyaɱ.

86. 'Seyyathā pi mahā-rāja puriso muñjamhā isīkaɱ pavāheyya. Tassa evam assa: "Ayaɱ muñjo ayaɱ isīkā, añño muñjo {aññā isīkā,} muñjamhā tv eva isīkā pavāḷhā ti." Seyyathā pi pana mahā-rāja, puriso asi kosiyā pavāheyya. Tassa evam assa: "Ayaɱ asi ayaɱ kosi, añño asi añño kosi, kosiyā tv eva asi pavāḷho ti." Seyyathā pi pana mahā-rāja puriso ahiɱ karaṇḍā uddhareyya. Tassa evam assa: "Ayaɱ ahi ayaɱ karaṇḍo añño ahi añño karaṇḍo, karaṇḍā tv eva ahi ubbhato" ti.

Evaɱ eva kho mahā-rāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte manomayaɱ kāyaɱ abhinimmināya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ {sabbaṅga}-paccaṅgiɱ ahīnindriyaɱ.

'Idam pi kho mahā-rāja sandiṭṭhikaɱ sāmañña-phalaɱ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca.

487. 'So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte iddhi-vidhāya cittaɱ abhinīharati abhininnāmeti.

[page 078]

So aneka-vihitaɱ iddhi-vidhaɱ paccanubhoti -- eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaɱ tiro-bhāvaɱ tiro-kuḍḍaɱ tiro-pākāraɱ tiro-pabbataɱ asajjamāno gacchati seyyathā pi ākāse, {paṭhaviyā} pi ummujja-nimmujjaɱ karoti seyyathā pi udake, udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaɱ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candima-suriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimasati parimajjati, yāva Brahma-lokā pi kāyena va saɱvatteti.

88. 'Seyyathā pi mahā-rāja dakkho kumbha-kāro vā kumbhakārantevāsī vā {suparikamma-katāya} mattikāya yaɱ yad eva bhājana-vikatiɱ ākaṅkheyya taɱ tad eva kareyya abhinipphādeyya. Seyyathā pi pana mahā-rāja dakkho danta-kāro vā dantakārantevāsī vā {suparikamma-katasmiɱ} dantasmiɱ yaɱ yad eva danta-vikatiɱ ākaṅkheyya taɱ tad eva kareyya abhinipphādeyya -- seyyathā pi pana mahārāja dakkho suvaṇṇa-kāro vā suvaṇṇakārantevāsī vā {suparikamma-katasmiɱ} suvaṇṇasmiɱ yaɱ yad eva suvaṇṇavikatiɱ ākaṅkheyya taɱ tad eva kareyya {abhinipphādeyya,} evam eva kho mahā-rāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte iddhi-vidhāya cittaɱ abhinīharati abhininnāmeti. So aneka-vihitaɱ iddhividhaɱ paccanubhoti -- eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvi-bhāvaɱ tiro-bhāvaɱ tiro-kuḍḍaɱ tiropākāraɱ tiro-pabbataɱ asajjamāno gacchati seyyathā pi ākāse, {paṭhaviyā} pi ummujja-nimmujjaɱ karoti seyyathā pi udake, udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaɱ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candima-suriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimasati parimajjati,

[page 079]

yāva Brahmalokā pi kāyena va saɱvatteti.

'Idam pi kho mahā-rāja sandiṭṭhikaɱ sāmañña-phalaɱ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca.

89. 'So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti, dibbe ca mānuse ca, ye dūre santike ca.

90. 'Seyyathā pi mahā-rāja puriso addhāna-maggapaṭipanno so suṇeyya bheri-saddam pi mutiṅga-saddam pi saṅkha-paṇava-deṇḍima-saddam pi. Tassa evam assa: "Bheri-saddo" iti pi, "mutiṅga-saddo" iti pi "saṅkha-paṇava-deṇḍima-saddo" iti pi. Evam eva kho mahā-rāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti, dibbe ca mānuse ca, ye dūre santike ca.

'Idam pi kho mahā-rāja sandiṭṭhikaɱ sāmañña-phalaɱ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca.

91. 'So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ceto-{pariya-ñāṇāya} cittaɱ abhinīharati abhininnāmeti. So para-sattānaɱ para-puggalānaɱ cetasā ceto paricca pajānāti --

sa-rāgaɱ vā cittaɱ sa-rāgaɱ cittan ti pajānāti,
vīta-rāgaɱ vā cittaɱ vīta-rāgaɱ cittan ti pajānāti,

[page 080]

sa-dosaɱ vā cittaɱ sa-dosaɱ cittan ti pajānāti,
vīta-dosaɱ vā cittaɱ vīta-dosaɱ cittan ti pajānāti,
sa-mohaɱ vā cittaɱ sa-mohaɱ cittan ti pajānāti,
vīta-mohaɱ vā cittaɱ vīta-mohaɱ cittan ti pajānāti,
saɱkhittaɱ vā cittaɱ saɱkhittaɱ cittan ti pajānāti,
vikkhittaɱ vā cittaɱ vikkhittaɱ cittan ti pajānāti,
mahaggataɱ vā cittaɱ mahaggataɱ cittan ti pajānāti,
amahaggataɱ vā cittaɱ amahaggataɱ cittan ti pajānāti,
sa-uttaraɱ vā cittaɱ sa-uttaraɱ cittan ti pajānāti,
anuttaraɱ vā cittaɱ anuttaraɱ cittan ti pajānāti,
samāhitaɱ vā cittaɱ samāhitaɱ cittan ti pajānāti,
asamāhitaɱ vā cittaɱ asamāhitaɱ cittan ti pajānāti,
vimuttaɱ vā cittaɱ vimuttaɱ cittan ti pajānāti,
avimuttaɱ vā cittaɱ {avimuttaɱ} cittan ti pajānāti.|| ||

92. 'Seyyathā pi mahā-rāja itthī vā puriso vā daharo vā yuvā maṇḍana-jātiko ādāse vā parisuddhe pariyodāte acche vā udaka-patte sakaɱ mukha-nimittaɱ paccavekkhamāno sakaṇikaɱ vā sakaṇikan ti jāneyya akaṇikaɱ vā akaṇikan ti jāneyya, evam eva kho mahā-rāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ceto-{pariya-ñāṇāya} cittaɱ abhinīharati abhininnāmeti. So para-sattānaɱ para-puggalānaɱ cetasā ceto paricca pajānāti --

sa-rāgaɱ vā cittaɱ sa-rāgaɱ cittan ti pajānāti,
vīta-rāgaɱ vā cittaɱ vīta-rāgaɱ cittan ti pajānāti,
sa-dosaɱ vā cittaɱ sa-dosaɱ cittan ti pajānāti,
vīta-dosaɱ vā cittaɱ vīta-dosaɱ cittan ti pajānāti,
sa-mohaɱ vā cittaɱ sa-mohaɱ cittan ti pajānāti,
vīta-mohaɱ vā cittaɱ vīta-mohaɱ cittan ti pajānāti,
saɱkhittaɱ vā cittaɱ saɱkhittaɱ cittan ti
vikkhittaɱ vā cittaɱ vikkhittaɱ cittan ti pajānāti,
mahaggataɱ vā cittaɱ mahaggataɱ cittan ti pajānāti,
amahaggataɱ vā cittaɱ amahaggataɱ cittan ti pajānāti,
sa-uttaraɱ vā cittaɱ sa-uttaraɱ cittan ti pajānāti,

[page 081]

anuttaraɱ vā cittaɱ anuttaraɱ cittan ti pajānāti,
samāhitaɱ vā cittaɱ samāhitaɱ cittan ti pajānāti,
asamāhitaɱ vā cittaɱ asamāhitaɱ cittan ti pajānāti,
vimuttaɱ vā cittaɱ vimuttaɱ cittan ti pajānāti,
avimuttaɱ vā cittaɱ avimuttaɱ cittan ti pajānāti,
'Idam pi kho mahā-rāja sandiṭṭhikaɱ sāmañña-phalaɱ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca.

93. 'So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānussati-ñāṇāya cittaɱ abhinīharati abhininnāmeti. So aneka-vihitaɱ pubbe-nivāsaɱ anussarati seyyathīdaɱ ekam pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiɱsam pi jātiyo {cattārīsam} pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-satasahassam pi aneke pi saɱvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saɱvaṭṭa-vivaṭṭa-kappe. Amutrāsiɱ evaɱnāmo evaɱ-gotto evaɱ-vaṇṇo evam-āhāro evaɱ-sukha{dukkha}-paṭisaɱvedī evam-āyu-pariyanto. So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evaɱ-nāmo evaɱ-gotto evaɱ-vaṇṇo evam-āhāro evaɱ-sukha-dukkha-paṭisaɱvedī evam-āyu-pariyanto. So tato cuto idhūpapanno" ti iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe nivāsaɱ anussarati.

94. 'Seyyathā pi mahā-rāja puriso sakamhā gāmā aññaɱ gāmaɱ gaccheyya, tamhā pi gāmā aññaɱ gāmaɱ gaccheyya, tamhā pi gāmā sakaɱ yeva gāmaɱ {paccāgaccheyya.} Tassa evaɱ assa: "Ahaɱ kho sakamhā gāmā amuɱ gāmaɱ {āgañchiɱ}, tatra evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ, tamhā pi gāmā amuɱ gāmaɱ {āgañchiɱ}, tatrāpi evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ, so 'mhi tamhā gāmā sakaɱ yeva gāmaɱ paccāgato ti."

[page 082]

Evam eva kho mahā-rāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānussati-ñāṇāya cittaɱ abhinīharati abhininnāmeti. So aneka-vihitaɱ pubbenivāsaɱ anussarati -- seyyathīdaɱ ekam pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiɱsam pi jātiyo {cattārīsam} pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saɱvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saɱvaṭṭa-vivaṭṭa-kappe. Amutrāsiɱ evaɱ-nāmo evaɱ-gotto evaɱ-vaṇṇo evam-āhāro evaɱsukha-{dukkha}-paṭisaɱvedī evam-āyu-pariyanto. So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evaɱ-nāmo evaɱ-gotto evaɱ-vaṇṇo evam-āhāro evaɱ-sukha-dukkha-paṭisaɱvedī evam-āyu-pariyanto. So tato cuto idhūpapanno" ti iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe nivāsaɱ anussarati.

'Idam pi kho mahā-rāja sandiṭṭhikaɱ sāmañña-phalaɱ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca.

95. 'So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte sattānaɱ cutūpapāta-ñāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti: "Ime vata bhonto sattā kāya-duccaritena samannāgatā vacī-duccaritena samannāgatā mano-duccaritena samannāgatā ariyānaɱ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā. Te kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaɱ anupavādakā sammā-{diṭṭhikā} sammā-diṭṭhi-kamma-samādānā, te kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ upapannā ti." Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,

[page 083]

hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti.

96. 'Seyyathā pi mahā-rāja majjhe siṅghāṭake pāsādo, tattha cakkhumā puriso ṭhito passeyya manusse gehaɱ pavisante pi nikkhamante pi rathiyā vīthi sañcarante pi majjhe pi siṅghāṭake nisinne. Tassa evam assa: "Ete manussā gehaɱ pavisanti ete nikkhamanti ete rathiyā vīthi sañcaranti ete majjhe siṅghāṭake nisinnā ti." Evam eva kho mahā-rāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte sattānaɱ cutūpapāta-ñāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate {yathā-}kammūpage satte pajānāti: "Ime vata bhonto sattā kāya-duccaritena samannāgatā vacī-duccaritena samannāgatā mano-duccaritena samannāgatā ariyānaɱ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā. Te kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaɱ anupavādakā sammā-{diṭṭhikā} sammā-diṭṭhi-kamma-samādānā, te kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ upapannā ti." Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti.

'Idam pi kho mahā-rāja sandiṭṭhikaɱ sāmañña-phalaɱ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca.

97. 'So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaɱ khaya-ñāṇāya cittaɱ abhinīharati abhininnāmeti. So "idaɱ dukkhan" ti yathā-bhūtaɱ pajānāti,

[page 084]

"ayaɱ dukkha-samudayo" ti yathā-bhūtaɱ pajānāti, "ayaɱ dukkha-nirodho" ti yathā-bhūtaɱ pajānāti, "ayaɱ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaɱ pajānāti, "ime āsavā" ti yathā-bhūtaɱ pajānāti, "ayaɱ āsava-samudayo" ti yathā-bhūtaɱ pajānāti, "ayaɱ āsava-nirodho" ti yathā-bhūtaɱ pajānāti, "ayaɱ āsava-nirodha-gāminī paṭipadā" ti yathā-bhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati bhavāsavā pi cittaɱ vimuccati avijjāsavā pi cittaɱ vimuccati, "Vimuttasmiɱ vimuttam" iti ñāṇaɱ hoti, "Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti" pajānāti.

98. 'Seyyathā pi mahā-rāja pabbata-saɱkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippi-sambukam pi sakkharakaṭhalam pi maccha-gumbam pi carantam pi tiṭṭhantam pi. Tassa evam assa: "Ayaɱ kho udaka-rahado accho vippasanno anāvilo, tatr' ime sippi-sambukā pi sakkhara-kaṭhalā pi maccha-gumbā pi caranti pi tiṭṭhanti pīti." Evam eva kho mahā-rāja bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti. So imaɱ dukkhan" ti yathā-bhūtaɱ pajānāti, ayaɱ {dukkha}-samudayo" ti yathā-bhūtaɱ pajānāti, "ayaɱ dukkha-nirodho" ti yathā-bhūtaɱ pajānāti, ayaɱ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaɱ pajānāti, "ime āsavā" ti yathābhūtaɱ pajānāti, "ayaɱ āsava-samudayo" ti yathā-bhūtaɱ pajānāti, "ayaɱ āsava-nirodho" ti yathā-bhūtaɱ pajānāti, "ayaɱ āsava-nirodha-gāminī paṭipadā" ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati bhavāsavā pi cittaɱ vimuccati avijjāsavā pi cittaɱ vimuccati, Vimuttasmiɱ vimuttam" iti ñāṇaɱ hoti, "Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti" pajānāti.

[page 085]

'Idaɱ kho mahā-raja sandiṭṭhikaɱ sāmañña-phalaɱ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. Imamhā mahā-rāja sandiṭṭhikehi sāmañña-phalehi aññaɱ sandiṭṭhikaɱ sāmañña-phalaɱ uttaritaraɱ vā paṇītataraɱ vā n' atthīti.'

99. Evaɱ vutte rājā Māgadho Ajātasattu Vedehi-putto Bhagavantaɱ etad avoca: 'Abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathā pi bhante nikkujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā tela-pajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito. So ahaɱ bhante Bhagavantaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaɱghañ ca, upāsakam maɱ Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Accayo maɱ bhante accagamā yathā-bālaɱ yathā-mūḷhaɱ yathā-akusalaɱ, so 'haɱ pitaraɱ dhammikaɱ dhamma-rājānaɱ issariyassa kāraṇā jīvitā voropesiɱ. Tassa me bhante Bhagavā accayaɱ accayato patigaṇhātu āyatiɱ saɱvarāyāti.'

100. 'Taggha tvaɱ mahā-rāja accayo accagamā yathābālaɱ yathā-mūḷhaɱ yathā-akusalaɱ, yaɱ tvaɱ pitaraɱ dhammikaɱ dhamma-rājānaɱ jīvitā voropesi. Yato ca kho tvaɱ mahā-rāja accayaɱ accayato disvā yathā dhammaɱ paṭikarosi, tan te mayaɱ patigaṇhāma. Vuddhi h' esā mahā-rāja ariyassa vinaye, yo accayaɱ accayato disvā yathā dhammaɱ paṭikaroti āyatiɱ saɱvaraɱ āpajjatīti.'

101. Evaɱ vutte rājā Māgadho Ajātasattu Vedehi-putto Bhagavantaɱ etad avoca: 'Handa ca dāni mayaɱ bhante gacchāma, bahu-kiccā mayaɱ bahu-karaṇīyā ti.'

'Yassa dāni tvaɱ mahā-rāja kālaɱ maññasīti.' Atha kho rājā Māgadho Ajātasattu Vedehi-putto Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

102. Atha kho Bhagavā acira-pakkantassa rañño Māgadhassa Ajātasattu-Vedehi-puttassa bhikkhū āmantesi:

[page 086]

"Khatāyaɱ bhikkhave rājā, upahatāyaɱ bhikkhave rājā.

Sacāyaɱ bhikkhave rājā pitaraɱ dhammikaɱ dhammarājānaɱ jīvitā na voropessatha, imasmiɱ yeva āsane virajaɱ vīta-malaɱ dhamma-cakkhuɱ uppajjissathāti.'

Idam avoca Bhagavā, attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

SĀMAÑÑA-PHALA-SUTTAṂ.

[page 087]

 


 

III. Ambaṭṭha Sutta

1.1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ caramāno mahatā bhikkhu-saɱghena saddhiɱ pañca-mattehi bhikkhu-satehi yena Icchānaṅkalaɱ nāma Kosalānaɱ brāhmaṇa-gāmo tad avasari. Tatra sudaɱ Bhagavā Icchānaṅkale viharati Icchānaṅkala-vana-saṇḍe.

Tena kho pana samayena Brāhmaṇo Pokkharasādi Ukkaṭṭhaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rāja-bhoggaɱ raññā Pasenadi-kosalena dinnaɱ rājadāyaɱ brahma-deyyaɱ.

2. Assosi kho Brāhmaṇo Pokkharasādi: 'Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabbajito Kosalesu cārikaɱ caramāno mahatā bhikkhu-saɱghena saddhiɱ pañca-mattehi bhikkhu-satehi Icchānaṅkalaɱ anuppatto Icchānaṅkale viharati Icchānaṅkala-vana-saṇḍe. Taɱ kho pana bhavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaɱ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaɱ buddho bhagavā." So imaɱ lokaɱ {sadevakaɱ} samārakaɱ sabrahmakaɱ sassamaṇa-brāhmaṇiɱ pajaɱ {sadeva-manussaɱ} sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādi-kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ sātthaɱ savyañjanaɱ, kevala-paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti.

[page 088]

Sādhu kho pana tathā-rūpānaɱ arahataɱ dassanaɱ hotīti.'

3. Tena kho pana samayena brāhmaṇassa Pokkharasādissa Ambaṭṭho māṇavo antevāsī hoti ajjhāyako mantadharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍu-keṭubhānaɱ {sākkhara-ppabhedānaɱ} itihāsa-pañcamānaɱ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo anuññāta-paṭiññāto sake ācariyake tevijjake pāvacane: 'Yam ahaɱ jānāmi taɱ tvaɱ jānāsi, yaɱ tvaɱ jānāsi tam ahaɱ jānāmīti.'

4. Atha kho brāhmaṇo Pokkharasādi Ambaṭṭhaɱ māṇavaɱ āmantesi: 'Ayaɱ tāta Ambaṭṭha samaṇo Gotamo Sakyaputto Sakya-kulā pabbajito Kosalesu cārikaɱ caramāno mahatā bhikkhu-saɱghena saddhiɱ pañca-mattehi bhikkhu-satehi Icchānaṅkalaɱ anuppatto Icchānaṅkale viharati Icchānaṅkala-vana-saṇḍe. Taɱ kho pana bhavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaɱ sammā-sambuddho" ... pe ... brahmacariyaɱ pakāseti. Sādhu kho pana tathā-rūpānaɱ arahataɱ dassanaɱ hotīti. Ehi tvaɱ tāta Ambaṭṭha yena samaṇo Gotamo ten' {upasaɱkama}, upasaɱkamitvā samaṇaɱ Gotamaɱ jānāhi yadi vā taɱ bhavantaɱ Gotamaɱ tathā santaɱ yeva saddo abbhuggato yadi vā no tathā, yadi vā so bhavaɱ Gotamo tādiso yadi vā na tādiso.

Tathā mayaɱ taɱ bhavantaɱ Gotamaɱ vedissāmāti.'

5. 'Yathā kathaɱ panāhaɱ bho taɱ bhavantaɱ Gotamaɱ jānissāmi yadi vā taɱ bhavantaɱ Gotamaɱ tathā santaɱ yeva saddo abbhuggato yadi vā no tathā, yadi vā so bhavaɱ Gotamo tādiso yadi vā na tādiso ti?'

'Āgatāni kho tāta Ambaṭṭha amhākaɱ mantesu dvattiɱsa mahāpurisa-lakkhaṇāni yehi samannāgatassa mahāpurisassa dve gatiyo bhavanti anaññā. Sace agāraɱ ajjhāvasati rājā hoti cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapadatthāvariyappatto satta-ratana-samannāgato.

[page 089]

Tass' imāni satta ratanāni bhavanti: seyyathīdaɱ cakka-ratanaɱ hatthi-ratanaɱ assa-ratanaɱ maṇiratanaɱ itthi-ratanaɱ gahapati-ratanaɱ pariṇāyakaratanaɱ eva sattamaɱ. Paro sahassaɱ kho pan' assa puttā bhavanti sūrā vīraṅga-rūpā parasenappamaddanā.

So imaɱ pathaviɱ sāgara-pariyantaɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaɱ pabbajati arahaɱ hoti sammā-sambuddho loke vivattacchaddo. Ahaɱ kho pana tāta Ambaṭṭha mantānaɱ dātā, tvaɱ mantānaɱ paṭiggahetā ti.'

6. 'Evaɱ bho ti' kho Ambaṭṭho māṇavo brāhmaṇassa Pokkharasādissa paṭissutvā, uṭṭhāy' āsanā brāhmaṇaɱ Pokkharasādiɱ abhivādetvā padakkhiṇaɱ katvā vaḷavārathaɱ āruyha sambahulehi māṇavakehi saddhiɱ yena Icchānaṅkala-vana-saṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va ārāmaɱ pāvisi.

7. Tena kho pana samayena sambahulā bhikkhū abbhokase caṅkamanti. Atha kho Ambaṭṭho māṇavo yena te bhikkhū ten' upasaɱkami, upasaɱkamitvā te bhikkhū etad avoca: 'Kahaɱ nu kho bho etarahi so bhavaɱ Gotamo viharati? taɱ hi mayaɱ bhavantaɱ Gotamaɱ dassanāya idh' upasaɱkantā ti.'

8. Atha kho tesaɱ bhikkhūnaɱ etad ahosi: 'Ayaɱ kho Ambaṭṭho māṇavo abhiññāta-kolañño c' eva abhiññātassa ca brāhmaṇassa Pokkharasādissa antevāsī. Agaru kho pana Bhagavato evarūpehi kula-puttehi saddhiɱ kathāsallāpo hotīti.' Te Ambaṭṭhaɱ māṇavaɱ etad avocuɱ: 'Eso Ambaṭṭha vihāro saɱvuta-dvāro, tena appa-saddo upasaɱkamitvā ataramāno ālindaɱ pavisitvā ukkāsitvā aggalaɱ ākoṭehi. Vivarissati te Bhagavā dvāran ti.'

9. Atha kho Ambaṭṭho māṇavo yena so vihāro saɱvuta-dvāro tena appa-saddo upasaɱkamitvā ataramāno ālindaɱ pavisitvā ukkāsitvā aggalaɱ ākoṭesi. Vivari Bhagavā dvāraɱ, pāvisi Ambaṭṭho māṇavo. Māṇavakā pi pavisitvā Bhagavatā saddhiɱ sammodiɱsu sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ambaṭṭho pana māṇavo caṅkamanto pi nisinnena Bhagavatā kañci kañci kathaɱ sārāṇīyaɱ vītisāreti,

[page 090]

ṭhito pi nisinnena Bhagavatā kañci kañci kathaɱ sārāṇīyaɱ vītisāreti.

10. Atha kho Bhagavā Ambaṭṭha-māṇavaɱ etad avoca: 'Evaɱ nu kho te Ambaṭṭha brāhmaṇehi vuddhehi mahallakehi ācariya-pācariyehi saddhiɱ kathā-sallāpo hoti yathayidaɱ caraɱ tiṭṭhaɱ nisinnena mayā kañci kañci kathaɱ sārāṇīyaɱ vītisāresīti?'

'No h' idaɱ bho Gotama. Gacchanto vā hi bho Gotama gacchantena brāhmaṇo brāhmaṇena saddhiɱ sallapituɱ arahati, ṭhito vā hi bho {Gotama} ṭhitena brāhmaṇo brāhmaṇena saddhiɱ sallapituɱ arahati, nisinno vā hi bho Gotama nisinnena brāhmaṇo brāhmaṇena saddhiɱ sallapituɱ arahati, sayāno vā hi bho Gotama sayānena brāhmaṇo brāhmaṇena saddhiɱ sallapituɱ arahati. Ye ca kho te bho Gotama muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā tehi pi me saddhiɱ evaɱ kathā-sallāpo hoti yathariva bhotā Gotamenāti.'

11. 'Atthikavato kho pana te Ambaṭṭha idh' āgamanaɱ ahosi, yāy' eva kho pan' atthāya āgaccheyyātho taɱ eva atthaɱ sādhukam manasikareyyātho. Avusitavā yeva kho pana Ambaṭṭho māṇavo, vusitavā-mānī kim aññatra avusitattā ti.'

12. Atha kho Ambaṭṭho māṇavo Bhagavatā avusitavādena vuccamāno kupito anattamano, Bhagavantaɱ yeva khuɱsento Bhagavantaɱ yeva vambhento Bhagavantaɱ yeva upavadamāno: 'Samaṇo ca me bho Gotamo pāpiko bhavissatīti' Bhagavantaɱ etad avoca: 'Caṇḍā bho Gotama Sakya-jāti, pharusā bho Gotama Sakya-jāti, lahusā bho Gotama Sakya-jāti,

[page 091]

rabhasā bho Gotama Sakya-jāti.

Ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe {mānenti} na brāhmaṇe pūjenti na brāhmaṇe apacāyanti. Tayidaɱ bho Gotama {na cchannaɱ} tayidaɱ {na ppatirūpaɱ} yadime Sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.' Iti ha Ambaṭṭho māṇavo idaɱ paṭhamaɱ Sakkesu ibbha-vādaɱ nipātesi.

13. 'Kim pana te Ambaṭṭha Sakyā aparaddhun ti?'

'Ekaɱ idāhaɱ bho Gotama samayaɱ ācariyassa brāhmaṇassa Pokkharasātissa kenacid eva karaṇīyena {Kapilavatthuɱ} agamāsiɱ, yena Sakkānaɱ santhāgāraɱ ten' upasaɱkamiɱ. Tena kho pana samayena sambahulā Sakyā c' eva Sakyā-kumārā ca santhāgāre uccesu āsanesu nisinnā honti aññamaññaɱ aṅguli-patodakena sañjagghantā saṅkīḷantā, aññadatthu mamaɱ yeva maññe va anojagghantā, na maɱ koci āsanena pi nimantesi. Tayidaɱ bho Gotama {na cchannaɱ} tayidaɱ {na ppaṭirūpaɱ} yad ime Sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.' Iti ha Ambaṭṭho māṇavo idaɱ dutiyaɱ Sakkesu ibbha-vādam nipātesi.

14. 'Laṭukikā pi kho Ambaṭṭha sakuṇikā sake kulāvake kāmalāpinī hoti. Sakaɱ kho pan' etaɱ Ambaṭṭha Sakyānaɱ yad idaɱ Kapilavatthuɱ, na arahati yasmā Ambaṭṭho imāya appamattāya abhisajjitun ti.'

15. 'Cattāro 'me bho Gotama vaṇṇā, khattiyā brāhmaṇā vessā suddā. Imesaɱ hi bho Gotama {catunnaɱ} vaṇṇānaɱ tayo vaṇṇā khattiyā ca vessā ca suddā ca aññadatthu brāhmaṇass' eva paricārakā sampajjanti. Tayidaɱ bho Gotama nacchannaɱ tayidaɱ {na ppatirūpaɱ} yad ime Sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.'

[page 092]

Iti ha Ambaṭṭho māṇavo idaɱ tatiyaɱ Sakkesu ibbha-vādaɱ nipātesi.

16. Atha kho Bhagavato etad ahosi: 'Atibāḷhaɱ kho ayaɱ Ambaṭṭho māṇavo Sakkesu ibbha-vādena nimmadeti. Yan nūnāhaɱ gottaɱ puccheyyan ti.' Atha Kho Bhagavā Ambaṭṭhaɱ māṇavaɱ etad avoca: 'Kathaɱgotto 'si Ambaṭṭhāti?'

'Kaṇhāyano 'haɱ asmi bho Gotamāti.'

{'Porāṇaɱ} kho pana te Ambaṭṭha mātāpettikaɱ nāmagottaɱ anussarato ayya-puttā Sakyā bhavanti, dāsi-putto tvaɱ asi Sakyānaɱ. Sakyā kho pan' Ambaṭṭha rājānaɱ Okkākaɱ pitāmahaɱ dahanti. Bhūta-pubbaɱ Ambaṭṭha rājā Okkāko yā sā mahesī piyā manāpā tassā puttassa rajjaɱ pariṇāmetukāmo jeṭṭha-kumāre raṭṭhasmā pabbājesi, Okkāmukhaɱ Karaṇḍuɱ Hatthinīyaɱ Sīnipuraɱ. Te raṭṭhasmā pabbājitā yattha Himavanta-passe pokkharaṇiyā tīre mahā sāka-saṇḍo tattha vāsaɱ kappesuɱ.

Te jāti-sambheda-bhayā sakāhi bhaginīhi saddhiɱ {saɱvāsaɱ} kappesuɱ.

'Atha kho Ambaṭṭha rājā Okkāko amacce pārisajje āmantesi: "Kahaɱ nu kho bho etarahi kumārā sammantīti?"

"'Atthi deva Himavanta-passe pokkharaṇiyā tīre mahā sāka-saṇḍo tatth' etarahi kumārā sammanti. Te jātisambheda-bhayā sakāhi bhaginīhi saddhiɱ {saɱvāsaɱ} kappentīti."

'Atha kho Ambaṭṭha rājā Okkāko udānaɱ udānesi:

[page 093]

"Sakyā vata bho kumārā, parama-sakyā vata bho kumārā ti."

'Tadagge kho pana Ambaṭṭha Sakyā paññāyanti. So va Sakyānaɱ pubba-puriso. Rañño kho pana Ambaṭṭha Okkākassa Disā nāma dāsī ahosi. Sā kaṇhaɱ janesi.

Jāto Kaṇho paccābhāsi: "Dhopetha maɱ amma, nahāpetha maɱ amma, imasmā maɱ amma asucismā parimocetha, atthāya vo bhavissāmīti." Yathā kho pana Ambaṭṭha etarahi manussā pisāce pisācā ti sañjānanti, evam eva kho Ambaṭṭha tena samayena manussā pisāce pi Kaṇhā ti sañjānanti. Te evam āhaɱsu: "Ayaɱ sañjāto paccābhāsi. Kaṇho jāto pisāco jāto ti." Tadagge kho pana Ambaṭṭha Kaṇhāyanā paññāyanti. So ca Kaṇhāyanānaɱ pubba-puriso. Iti kho te Ambaṭṭha porāṇaɱ mātāpettikaɱ nāma-gottaɱ anussarato ayya-puttā Sakyā bhavanti, dāsi-putto tvam asi Sakyānan ti.'

17. Evaɱ vutte te māṇavakā Bhagavantaɱ etadavocuɱ: 'Mā bhavaɱ Gotama Ambaṭṭhaɱ māṇavaɱ atibāḷhaɱ dāsi-putta-vādena nimmādesi, sujāto ca bho Gotama Ambaṭṭho māṇavo, kula-putto ca Ambaṭṭho māṇavo, bahussutoca Ambaṭṭho māṇavo, kalyāṇa-vākkaraṇo ca Ambaṭṭho māṇavo, paṇḍito ca Ambaṭṭho māṇavo, pahoti ca Ambaṭṭho māṇavo bhotā Gotamena saddhiɱ asmiɱ vacane patimantetun ti.'

18. Atha kho Bhagavā te māṇavake etad avoca: 'Sace kho tumhākaɱ māṇavakā evaɱ hoti, "Dujjāto ca Ambaṭṭho māṇavo, akula-putto ca Ambaṭṭho māṇāvo, appassuto ca Ambaṭṭho māṇavo,

[page 094]

akalyāṇa-vākkaraṇo ca Ambaṭṭho māṇavo, duppañño ca Ambaṭṭho māṇavo, na ca pahoti Ambaṭṭho māṇavo samaṇena Gotamena saddhiɱ asmiɱ vacane patimantetun ti," tiṭṭhatu Ambaṭṭho māṇavo, tumhe mayā saddhiɱ asmiɱ vacane mantavho. Sace pana tumhākaɱ māṇavakā evaɱ hoti: "Sujāto ca Ambaṭṭho māṇavo, kula-putto ca Ambaṭṭho māṇavo, bahussuto ca Ambaṭṭho māṇavo, kalyāṇa-vākkaraṇo ca Ambaṭṭho māṇavo, paṇḍito ca Ambaṭṭho māṇavo, pahoti ca Ambaṭṭho māṇavo samaṇena Gotamena saddhiɱ vacane patimantetun ti," tiṭṭhatha tumhe, Ambaṭṭho māṇavo mayā saddhiɱ mantetūti.'

19. 'Sujāto ca bho Gotama Ambaṭṭho māṇavo, {kulaputto} ca Ambaṭṭho māṇavo, bahussuto ca Ambaṭṭho māṇavo, kalyāṇa-vākkaraṇo ca Ambaṭṭho māṇavo, paṇḍito ca Ambaṭṭho māṇavo, pahoti ca Ambaṭṭho māṇavo samaṇena Gotamena saddhiɱ asmiɱ vacane patimantetuɱ.

Tuṇhī mayaɱ bhavissāma. Ambaṭṭho māṇavo bhotā Gotamena saddhiɱ asmiɱ vacane patimantetūti.'

20. Atha kho Bhagavā Ambaṭṭhaɱ māṇavaɱ etad avoca: 'Ayaɱ kho pana te Ambaṭṭha sahadhammiko pañho āgacchati, akāmā vyākātabbo. Sace na vyākarissasi aññena vā aññaɱ paṭicarissasi, tuṇhi vā bhavissasi, pakkamissasi vā, etth' eva te sattadhā muddhā phalissati.

Taɱ kim maññasi Ambaṭṭha? Kin ti te sutaɱ brāhmaṇānam vuddhānaɱ mahallakānaɱ ācariya-pācariyānaɱ bhāsamānānaɱ, kuto pabhutikā Kaṇhāyanā, ko ca Kaṇhāyanānaɱ pubba-puriso ti?'

Evaɱ vutte Ambaṭṭho māṇavo tuṇhī ahosi. Dutiyam pi kho Bhagavā Ambaṭṭhaɱ māṇavaɱ etad avoca: 'Taɱ kim maññasi Ambaṭṭha? Kin ti te sutaɱ brāhmaṇānam vuddhānaɱ mahallakānaɱ ... pe ... ko ca Kaṇhāyanānaɱ pubba-puriso ti?'

[page 095]

Dutiyam pi kho Ambaṭṭho māṇavo tuṇhī ahosi.

Atha kho Bhagavā Ambaṭṭhaɱ māṇavaɱ etad avoca: 'Vyākarohi idāni Ambaṭṭha, na dānite tuṇhī-bhāvassa kālo.

Yo kho Ambaṭṭha Tathāgatena yāva tatiyakaɱ sahadhammikaɱ pañhaɱ puṭṭho na vyākaroti, etth' ev' assa sattadhā muddhā phalissatīti.'

21. Tena kho pana samayena vajirapāṇī yakkho mahantaɱ ayo-kūṭaɱ ādāya ādittaɱ sampajjalitaɱ {sajoti-bhūtaɱ} Ambaṭṭhassa māṇavassa upari vehāsaṭṭhito hoti: 'Sacāyaɱ Ambaṭṭho māṇavo Bhagavatā yāva tatiyakaɱ sahadhammikaɱ pañhaɱ puṭṭho na vyākarissati etth' ev' assa sattadhā muddhaɱ phālessāmīti.' Taɱ kho pana vajirapāṇiɱ yakkhaɱ Bhagavā c' eva passati Ambaṭṭho ca māṇavo. Atha kho Ambaṭṭho māṇavo taɱ disvā bhīto saɱviggo loma-haṭṭha-jāto Bhagavantaɱ yeva tāṇaɱ gavesī Bhagavantaɱ yevaleṇaɱ gavesī Bhagavantaɱ yeva saraṇaɱ gavesī upanisīditvā Bhagavantaɱ etad avoca: 'Kiɱ etaɱ bhavaɱ {Gotamo} āha? Puna bhavaɱ Gotamo brūmetūti.'

'Taɱ kiɱ maññasi Ambaṭṭha? Kin ti te sutaɱ brāhmaṇānaɱ vuddhānaɱ mahallakānaɱ ācariya-pācariyānaɱ bhāsamānānaɱ, kuto-pabhutikā Kaṇhāyanā, ko ca Kaṇhayanānaɱ pubba-puriso ti?'

'Evam eva me bho Gotama sutaɱ yath' eva bhavaɱ Gotamo āha, tato-pabhutikā Kaṇhāyanā, so ca Kaṇhāyanānaɱ pubba-puriso ti.'

22. Evaɱ vutte māṇavakā unnādino uccā-saddā mahāsaddā ahesuɱ: 'Dujjāto kira bho Ambaṭṭho māṇavo, akula-putto kira bho Ambaṭṭho {māṇavo}, dāsi-putto kira bho Ambaṭṭho māṇavo Sakyānaɱ, ayya-puttā kira bho Ambaṭṭhassa māṇavassa Sakyā bhavanti. Dhamma-vādiɱ yeva kira mayaɱ samaṇaɱ Gotamaɱ apasādetabbaɱ amaññimhāti.'

23. Atha kho Bhagavato etad ahosi: 'Atibāḷhaɱ kho ime māṇavakā Ambaṭṭhaɱ māṇavaɱ dāsi-putta-vādena nimmādenti,

[page 096]

yan nūnāham parimoceyyan ti.' Atha kho Bhagavā te māṇavake etad avoca: 'Mā kho tumhe māṇavakā Ambaṭṭhaɱ māṇavaɱ atibāḷhaɱ dāsi-putta-vādena nimmādetha. Uḷāro so Kaṇho isi ahosi. So dakkhiṇaɱ janapadaɱ gantvā, brahme mante adhiyitvā rājānaɱ Okkākaɱ upasaɱkamitvā Khuddarūpiɱ dhītaraɱ yāci. Tassa rājā Okkāko "ko {n'eva} rem' ayaɱ dāsi-putto samāno Khuddarūpiɱ dhītaraɱ yācatīti" kupito anattamano khurappaɱ sannayhi. So taɱ khurappaɱ n' eva asakkhi muñcituɱ no paṭisaɱharituɱ. Atha kho māṇavakā amaccā pārisajjā Kaṇhaɱ isiɱ upasaɱkamitvā etad avocuɱ: "'Sotthi bhadante hotu rañño, sotthi bhadante hotu rañño ti."

"'Sotthi bhavissati rañño api ca rājā yadi adho khurappaɱ muñcissati, yāvatā rañño vijitaɱ ettāvatā paṭhaviɱ udrīyissatīti."

"'Sotthi bhadante hotu rañño, sotthi janapadassāti."

"'Sotthi bhavissati rañño sotthi janapadassa, api ca rājā yadi uddhaɱ khurappaɱ muñcissati, yāvatā rañño vijitaɱ ettāvatā satta vassāni devo na vassissatīti."

"'Sotthi bhadante hotu rañño, sotthi janapadassa, devo ca vassatūti."

"'Sotthi bhavissati rañño, sotthi janapadassa, devo ca vassissati, api ca rājā jeṭṭha-kumāre khurappaɱ paṭiṭṭhāpetu, sotthi kumāro pallomo bhavissatīti."

'Atha kho māṇavakā amaccā {Okkākassa} ārocesuɱ: "Okkāko jeṭṭha-kumāre khurappaɱ patiṭṭhāpetu, sotthi kumāro pallomo bhavissatīti." Atha kho rājā Okkāko jeṭṭhakumāre khurappaɱ patiṭṭhāpesi, sotthi kumāro pallomo sambhavi. Atha kho tassa rājā Okkāko bhīto brahmadaṇḍena tajjito Khuddarūpiɱ dhītaraɱ adāsi.

[page 097]

Mā kho tumhe māṇavakā {Ambaṭṭhaɱ} māṇavaɱ atibāḷhaɱ dāsiputta-vādena nimmādetha. Uḷāro so Kaṇho isi ahosīti.'

24. Atha kho Bhagavā Ambaṭṭhaɱ māṇavaɱ āmantesi: 'Taɱ kim maññasi Ambaṭṭha? Idha khattiya-kumāro brāhmaṇa-kaññāya saddhiɱ saɱvāsaɱ kappeyya. Tesaɱ saɱvāsam anvāya putto jāyetha. Yo so khattiya-kumārena brāhmaṇa-kaññāya putto uppanno api nu so labhetha brāhmaṇesu āsanaɱ vā udakaɱ vā ti?'

'{Labhetha} bho Gotama.'

'Api nu naɱ brāhmaṇā {bhojeyyuɱ} saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti?'

"Bhojeyyuɱ bho Gotama.'

'Api nu naɱ brāhmaṇā mante vāceyyuɱ vā no vā ti?'

'Vāceyyuɱ bho Gotama.'

'Api nu 'ssa itthīsu āvaṭaɱ vā assa anāvaṭaɱ vā ti?'

'Anāvaṭaɱ hi' ssa bho Gotama.'

'Api nu naɱ khattiyā khattiyābhisekena abhisiñceyyun ti?'

'No h' etaɱ bho Gotama.'

'Taɱ kissa hetu?'

'Mātito hi bho Gotama anuppanno ti.'

25. 'Taɱ kim maññasi Ambaṭṭha? Idha brāhmaṇakumāro khattiya-kaññāya saddhiɱ saɱvāsaɱ kappeyya.

Tesaɱ saɱvāsaɱ anvāya putto jāyetha. Yo so brāhmaṇakumārena khattiya-kaññāya putto uppanno api nu so labhetha brāhmaṇesu āsanaɱ vā udakaɱ vā ti?'

'Labhetha bho Gotama.'

'Api nu naɱ brāhmaṇā bhojeyyuɱ saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti?'

'Bhojeyyuɱ bho Gotama.'

'Api nu naɱ brāhmaṇā mante vāceyyuɱ vā no vā ti?'

'Vāceyyuɱ bho Gotama.'

[page 098]

'Api nu 'ssa itthīsu āvaṭaɱ vā assa anāvaṭaɱ vā ti?' 'Anāvaṭaɱ hi 'ssa bho Gotama.'

'Api nu khattiyā khattiyābhisekena abhisiñceyyunti?'

'No h' etaɱ bho Gotama.'

'Taɱ kissa hetu?'

'Pitito hi bho Gotama anuppanno ti.'

26. 'Iti kho Ambaṭṭha itthiyā vā itthiɱ karitvā purisena vā purisaɱ karitvā khattiyā va seṭṭhā hīnā brāhmaṇā. Taɱ kim maññasi Ambaṭṭha? Idha brāhmaṇā brāhmaṇaɱ kismicid eva pakaraṇe khura-muṇḍaɱ karitvā assa-puṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuɱ. Api nu so labhetha brāhmaṇesu āsanaɱ vā udakaɱ vā ti?'

'No h' idaɱ bho Gotama.'

'Api nu naɱ brāhmaṇā bhojeyyuɱ saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti?'

'No h' idaɱ bho Gotama.'

Api nu naɱ brāhmaṇā mante vāceyyuɱ vā no vā ti?'

'No h' idaɱ bho Gotama.'

'Api nu 'ssa itthīsu āvaṭaɱ vā assa anāvaṭaɱ vā ti?'

'Āvaṭaɱ hi 'ssa bho Gotama.'

27. 'Taɱ kim maññasi Ambaṭṭha? Idha khattiyā khattiyaɱ kismicid eva pakaraṇe khura-muṇḍaɱ karitvā assa-puṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuɱ.

Api nu so {labhetha} brāhmaṇesu āsanaɱ vā udakaɱ vā ti?'

'{Labhetha} bho Gotama.'

'Api nu naɱ brāhmaṇā bhojeyyuɱ saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti?'

'Bhojeyyuɱ bho Gotama.'

'Api nu naɱ brāhmaṇā mante vāceyyuɱ vā no vā ti?'

'Vāceyyuɱ bho Gotama.'

'Api nu 'ssa itthīsu āvaṭaɱ vā assa anāvaṭaɱ vā ti?'

'{Anāvaṭaɱ} hi 'ssa bho Gotama.'

'Ettāvatā kho Ambaṭṭha khattiyo parama-nihīnataɱ patto hoti yad eva naɱ khattiyā khura-muṇḍaɱ karitvā assa-puṭena vadhitvā raṭṭhā vā nagarā vā pabbājenti.

[page 099]

Iti kho Ambaṭṭha yadā pi khattiyo parama-nihīnataɱ patto hoti tadā pi khattiyā va seṭṭhā hīnā brāhmaṇā.

28. 'Brahmunā pi esā Ambaṭṭha {Sanaɱkumāreṇa} gāthā bhāsitā:

Khattiyo seṭṭho jane tasmiɱ ye gotta-paṭisārino.
{Vijjā-caraṇa}-sampanno so seṭṭho deva-mānuse ti.

Sā kho pan' esā Ambaṭṭha brahmunā Sanaɱ-kumārena gāthā sugītā na duggītā subhāsitā na dubbhāsitā atthasaɱhitāna anattha-saɱhitā anumatā mayā pi. Aham pi Ambaṭṭha evaɱ vadāmi:

Khattiyo seṭṭho {jane tasmiɱ} ye gotta-paṭisārino
{Vijjā-caraṇa}-sampanno so seṭṭho deva-mānuse ti.'

Bhāṇavāraɱ Paṭhamaɱ.

2.1. 'Katamaɱ pana taɱ bho Gotama {caraṇaɱ}, katamā sā vijjā ti?'

'Na kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya jāti-vādo vā vuccati, gotta-vādo vā vuccati, māna-vādo vā vuccati: "Arahasi vā maɱ tvaɱ na vā maɱ tvaɱ arahasīti." Yattha kho Ambaṭṭha āvāho vā hoti vivāho vā hoti āvāha-{vivāho} vā hoti etth' etaɱ vuccati jāti-vādo iti pi, gotta-vādo iti pi, māna-vādo iti pi: "Arahasi vā maɱ tvaɱ na vā maɱ tvaɱ arahasīti." Ye hi keci Ambaṭṭha jāti-vāda-vinibandhā vā gotta-vāda-vinibandhā vā māna-vāda-vinibandhā vā āvāha-vivāha-vinibandhā vā, ārakā te anuttarāya vijjā-caraṇa-sampadāya. Pahāya kho Ambaṭṭha jāti-vāda-vinibandhañ ca gotta-vādavinibandhañ ca māna-vāda-vinibandhañ ca āvāha-vivāhavinibandhañ ca anuttarāya vijjā-caraṇa-sampadāya sacchikiriyā hotīti.'

[page 100]

2. 'Katamaɱ pana taɱ bho Gotama caraṇaɱ, katamā sā vijjā ti?'

'Idha Ambaṭṭha Tathāgato loke uppajjati arahaɱ sammāsambuddho ... pe ... [yathā {Sāmañña-phalaɱ} evaɱ vitthāretabbaɱ] ... evaɱ kho Ambaṭṭha bhikkhu sīlasampanno hoti.'

' ... pe ... paṭhamajjhānaɱ upasampajja viharati.

Idam pi 'ssa hoti caraṇasmiɱ.' ... pe ... catutthajjhānaɱ upasampajja viharati. Idam pi 'ssa hoti caraṇasmiɱ. Idaɱ kho taɱ Ambaṭṭha caraṇaɱ.

' ... pe ... ñāṇa-dassanāya cittaɱ abhinīharati abhininnāmeti ... pe ... Idam pi 'ssa hoti vijjāya ... pe ... nāparaɱ itthattāyāti pajānāti. Idam pi 'ssa hoti vijjāya. Ayaɱ kho sā Ambaṭṭha vijjā.

'Ayaɱ vuccati Ambaṭṭha bhikkhu vijjā-sampanno iti pi caraṇa-sampanno iti pi vijjā-caraṇa-sampanno iti pi. Imāya ca Ambaṭṭha vijjā-caraṇa-sampadāya aññā vijjasampadā caraṇa-sampadā uttaritarā vā paṇītatarā vā n' atthi.

3. 'Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇasampadāya cattāri apāya-mukhāni bhavanti.

[page 101]

Katamāni cattāri? Idha Ambaṭṭha ekacco samaṇo vā brāhmaṇo vā imaɱ yeva anuttaraɱ vijjā-caraṇa-sampadaɱ anabhisambhuṇamāno khāri-vividham ādāya araññe vanam ajjhogāhati "pavatta-phala-bhojano {bhavissāmīti}." So aññadatthu vijjā-caraṇa-sampannass' eva paricārako sampajjati. Imāya kho Ambaṭṭha anuttarāya vijja-caraṇasampadāya idaɱ pathamaɱ apāya-mukhaɱ bhavati.

'Puna ca paraɱ Ambaṭṭha idh' ekacco samaṇo vā brāhmaṇo vā imañ ca anuttaraɱ vijjā-caraṇa-sampadaɱ anabhisambhuṇamāno, pavattaphala-bhojanatañ ca anabhisambhuṇamāno, kuddāla-{piṭakaɱ} ādāya araññe vanam ajjhogāhati "kandamūlaphala-bhojano bhavissāmīti." So aññadatthu vijjā-caraṇa-sampannass' eva paricārako sampajjati. Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇasampadāya idaɱ dutiyaɱ apāya-mukhaɱ bhavati.

'Puna ca paraɱ Ambaṭṭha idh' ekacco samaṇo vā brāhmaṇo vā imaɱ c' eva anuttaraɱ vijjā-caraṇa-sampadaɱ anabhisambhuṇamāno, pavattaphala-bhojanatañ ca anabhisambhuṇamāno, kandamūlaphala-bhojanatañ ca anabhisambhuṇamāno, gāma-sāmantaɱ vā nigamasāmantaɱ vā agyāgāraɱ karitvā aggiɱ paricaranto acchati. So aññadatthu vijjā-caraṇa-sampannass' eva paricārako sampajjati. Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya idaɱ tatiyaɱ apāya-mukhaɱ bhavati.

'Puna ca paraɱ Ambaṭṭha idh' ekacco samaṇo vā brāhmaṇo vā imañ c' eva anuttaraɱ vijjā-caraṇa-sampadaɱ anabhisambhuṇamāno, pavattaphala-bhojanatañ ca anabhisambhuṇamāno, kandamūlaphala-bhojanatañ ca anabhisambhuṇamāno, aggi-paricariyañ ca anabhisambhuṇamāno, cātummahāpathe catudvāraɱ agāraɱ karitvā acchati:

[page 102]

"Yo imāhi catuhi disāhi āgamissati samaṇo vā brāhmaṇo va tam ahaɱ yathā sattiɱ yathā balaɱ paṭipūjessāmīti." So aññadatthu vijjā-caraṇa-sampannass' eva paricārako sampajjati. Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya idaɱ catutthaɱ apāya-mukhaɱ bhavati.

'Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya imāni {cattāri} apāya-mukhāni bhavanti.

4. 'Taɱ kim maññasi Ambaṭṭha? Api nu tvaɱ imāya anuttarāya vijjā-caraṇa-sampadāya sandissasi sācariyako ti?'

'No h' idaɱ bho Gotama. Ko cāhaɱ bho Gotama sācariyako, kā ca anuttarā vijjā-caraṇa-sampadā? Ārako 'haɱ bho Gotama anuttarāya vijjā-caraṇa-sampadāya sācariyako ti.'

'Taɱ kim maññasi Ambaṭṭha? Api nu tvaɱ imañ c' eva anuttaraɱ vijjā-caraṇa-sampadaɱ anabhisambhuṇamāno khāri-vividhaɱ ādāya araññe vanam ajjhogāhasi "sācariyako pavatta-phala-bhojano bhavissāmāti?"'

'No h' idaɱ bho Gotama.'

'Taɱ kim maññasi Ambaṭṭha? Api nu tvaɱ imañ c' eva anuttaraɱ vijjā-caraṇa-sampadaɱ anabhisambhuṇamāno pavattaphala-bhojanatañ ca anabhisambhuṇamāno kuddāla-piṭakaɱ ādāya araññe vanam ajjhogāhasi "sācariyako kandamūlaphala-bhojano bhavissāmāti."'

'No h' idaɱ bho Gotama.'

'Taɱ kim maññasi Ambaṭṭha? Api nu tvaɱ imaɱ c' eva anuttaraɱ vijjā-caraṇa-sampadaɱ anabhisambhuṇamāno, pavattaphala-bhojanatañ ca anabhisambhuṇamāno, kandamūlaphala-bhojanatañ ca anabhisambhuṇamāno, gāma-sāmantaɱ vā nigama-sāmantaɱ vā agyāgāraɱ karitvā aggiɱ paricaranto acchasi sācariyako ti?'

[page 103]

'No h' idaɱ bho Gotama.'

'Taɱ kim maññasi Ambaṭṭha? Api nu tvaɱ imañ c' eva anuttaraɱ vijjā-caraṇa-sampadaɱ anabhisambhuṇamāno, pavattaphala-bhojanatañ ca anabhisambhuṇamāno, kandamūlaphala-bhojanatañ ca anabhisambhuṇamāno, aggi-paricariyañ ca anabhisambhuṇamāno, cātummahāpathe catudvāraɱ agāraɱ karitvā acchasi sācariyako: "Yo imāhi catuhi disāhi āgamissati samaṇo vā brāhmaṇo vā taɱ mayaɱ yathā sattiɱ yathā balaɱ paṭipūjessāmāti"?'

'No h' idaɱ bho Gotama.'

5. 'Iti kho Ambaṭṭha imāya c' eva tvaɱ anuttarāya vijjā-caraṇa-sampadāya parihīnako sācariyako, ye c' ime anuttarāya vijjā-caraṇa-sampadāya cattāri apāya-mukhāni bhavanti tato c' asi parihīno sācariyako, bhāsitā kho pana te esā Ambaṭṭha ācariyena brāhmaṇena Pokkharasātinā vācā: "Ke ca muṇḍakā samaṇakā ibbhā kiṇhā bandhupadāpaccā, kā ca tevijjānaɱ brāhmaṇānaɱ sākacchā" ti attanā āpāyiko pi aparipūramāno. Pass' Ambaṭṭha yāva aparaddhañ ca te idaɱ ācariyassa brāhmaṇassa Pokkharasātissa.

6. 'Brāhmaṇo kho pan' Ambaṭṭha Pokkharasādi rañño Pasenadissa Kosalassa dattikaɱ {bhuñjati}. Tassa rājā Pasenadi Kosalo sammukhī-bhāvaɱ pi na dadāti. Yadā pi tena manteti tiro dussan tena manteti. Yassa kho pan' Ambaṭṭha dhammikaɱ payataɱ bhikkhaɱ patigaṇheyya, kathaɱ tassa rājā Pasenadi Kosalo sammukhī-bhāvaɱ pi na dadeyya? Pass' Ambaṭṭha yāva aparaddhañ ca te idaɱ ācariyassa brāhmaṇassa Pokkharasātissa.

7. 'Taɱ kim maññasi Ambaṭṭha? Idha rājā Pasenadi Kosalo hatthi-gīvāya vā nisinno assapiṭṭhe vā nisinno rathūpatthare vā ṭhito uggehi vā {rājaññehi} vā kañcid eva mantanaɱ manteyya.

[page 104]

So tamhā padesā apakkamma ekamante tiṭṭheyya atha āgaccheyya suddo vā sudda-dāso vā. So tasmiɱ padese ṭhito tad eva mantanaɱ manteyya: "Evaɱ pi rājā Pasenadi Kosalo abhāsi." Api nu so rājā-bhaṇitaɱ vā bhaṇati, rājā-mantanaɱ vā manteti, tāvatā so assa rājā vā rāja-matto vā ti?'

'No h' idaɱ bho Gotama.'

8. 'Evam eva kho tvaɱ Ambaṭṭha: "Ye te ahesuɱ brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro yesam idaɱ etarahi brāhmaṇā {porāṇaɱ} mantapadaɱ gītaɱ pavuttaɱ samihitaɱ tad anugāyanti tad anubhāsanti bhāsitaɱ anubhāsanti vācitaɱ anuvācenti -seyyathīdam Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- tyāhaɱ mante adhiyāmi sācariyako" ti tāvatā tvaɱ bhavissasi isi vā isittāya vā paṭipanno ti n' etaɱ ṭhānaɱ vijjati.

9. 'Taɱ kim maññasi Ambaṭṭha? Kinti te sutaɱ brāhmaṇānaɱ vuddhānaɱ mahallakānaɱ ācariya-pācariyānaɱ bhāsamānānaɱ? Ye te ahesuɱ brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro yesaɱ idaɱ etarahi brāhmaṇā porāṇaɱ manta-padaɱ gītaɱ pavuttaɱ samihitaɱ tad anugāyanti tad anubhāsanti bhāsitaɱ anubhāsanti vācitaɱ anuvācenti -- seyyathīdaɱ Aṭṭhako Vāmako {Vāmadevo} Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- evaɱ su te sunahātā suvilittā kappita-kesa-massū āmutta-mālābharaṇā odāta-vattha-vasanā pañcahi kāmaguṇehi samappitā samaṅgi-bhūtā paricārenti seyyathā pi tvaɱ etarahi sācariyako ti?'

[page 105]

'No h' idaɱ bho Gotama.'

10. 'Evaɱ su te sālīnaɱ odanaɱ vicita-kāḷakaɱ anekasūpaɱ aneka-byañjanaɱ paribhuñjanti seyyathā pi tvaɱ etarahi sācariyako ti?'

'No h' idaɱ bho Gotama.'

' Evaɱ su te veṭhaka-nata-passāhi nārīhi paricārenti seyyathā pi tvaɱ etarahi sācariyako ti?'

'No h' idaɱ bho Gotama.'

' Evaɱ su te kutta-vālehi vaḷavā-ratheni dīghāhi patoda-laṭṭhīhi vāhane vitudantā vicaranti seyyathā pi tvaɱ etarahi sācariyako ti?'

'No h' idaɱ bho Gotama.'

' Evaɱ su te ukkiṇṇa-parikhāsu okkhitta-palighāsu nagarūpakārikāsu dīghāsi-baddhehi purisehi rakkhāpenti seyyathā pi tvaɱ etarahi sācariyako ti?'

'No h' idaɱ bho Gotama.'

' Iti kho Ambaṭṭha n' eva tvaɱ isi na pana isittāya paṭipanno sācariyako. Yassa kho pana Ambaṭṭha mayi kaṅkhā vā vimati vā, so maɱ pañhena, ahaɱ veyyākaraṇena sobhissāmīti.'

11. Atha kho Bhagavā vihārā nikkhamma caṅkamaɱ abbhuṭṭhāsi. Ambaṭṭho pi māṇavo vihārā nikkhamma caṅkamaɱ abbhuṭṭhāsi. Atha kho Ambaṭṭho māṇavo Bhagavantaɱ caṅkamantaɱ anucaṅkamamāno Bhagavato kāye dvattiɱsa mahāpurisa-lakkhaṇāni sammannesi. Addasā kho Ambaṭṭho māṇavo Bhagavato kāye dvattiɱsa mahāpurisa-lakkhaṇāni yebhuyyena ṭhapetvā dve.

[page 106]

Dvīsu mahāpurisa-lakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca vattha-guyhe pahūta-jivhatāya ca.

12. Atha kho Bhagavato etad ahosi: 'Passati kho me ayaɱ Ambaṭṭho māṇavo dvattiɱsa mahāpurisa-lakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisa-lakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca vattha-guyhe pahūta-jivhatāya cāti.'

Atha kho Bhagavā tathārūpaɱ iddhābhisaɱkhāraɱ abhisaɱkhāsi yathā addasa Ambaṭṭho māṇavo Bhagavato kosohitaɱ vattha-guyhaɱ. Atha kho Bhagavā jivhaɱ ninnāmetvā ubho pi kaṇṇa-sotāni anumasi paṭimasi, ubho pi nāsika-sotāni anumasi paṭimasi, kevalam pi nalāṭamaṇḍalaɱ jivhāya chādesi.

Atha kho Ambaṭṭhassa māṇavassa etad ahosi:-'Samannāgato kho samaṇo Gotamo dvattiɱsa mahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti.' Bhagavantaɱ etad avoca: 'Handa ca dāni mayaɱ bho Gotama gacchāma, bahu-kiccā mayaɱ bahu-karaṇīyā ti.'

'Yassā dāni tvaɱ Ambaṭṭha kālaɱ maññasīti.'

Atha kho Ambaṭṭho {māṇavo} vaḷavā-rathaɱ āruyha pakkāmi.

13. Tena kho pana samayena brāhmaṇo Pokkharasādi Ukkaṭṭhāya nikkhamitvā mahatā brāhmaṇa-gaṇena saddhiɱ sake ārāme nisinno hoti, Ambaṭṭhaɱ yeva māṇavaɱ patimānento. Atha kho Ambaṭṭho māṇavo yena sako ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena {gantvā} yānā paccorohitvā pattiko va yena brāhmaṇo Pokkharasādi ten' upasaɱkami, upasaɱkamitvā brāhmaṇaɱ Pokkharasādiɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho {Ambaṭṭhaɱ} māṇavaɱ brāhmaṇo Pokkharasādi etad avoca:--

14. 'Kacci tāta Ambaṭṭha addasa taɱ bhavantaɱ Gotaman ti?'

'Addasāma kho mayaɱ bho taɱ bhavantaɱ Gotaman ti.'

'Kacci tāta Ambaṭṭha taɱ bhavantaɱ Gotamaɱ tathāsantaɱ yeva saddo abbhuggato,

[page 107]

no aññathā? Kacci pana so bhavaɱ Gotamo tādiso, no aññādiso ti?'

'Tathā-santaɱ yeva bho taɱ bhavantaɱ Gotamaɱ tathā saddo abbhuggato, no aññathā. Tādiso ca bho so bhavaɱ Gotamo, no aññādiso. Samannāgato ca bho so bhavaɱ Gotamo dvattiɱsa mahāpurisa-lakkhaṇehi paripuṇṇehi no aparipuṇṇehīti.'

'Ahu pana te tāta Ambaṭṭha samaṇena Gotamena saddhiɱ kocid eva kathā-sallāpo ti?'

'Ahu me bho samaṇena Gotamena saddhiɱ kocid eva kathā-sallāpo ti.'

'Yathā kathaɱ pana te tāta Ambaṭṭha ahu samaṇena Gotamena saddhiɱ kocid eva kathā-sallāpo ti?'

Atha kho Ambaṭṭho māṇavo yāvatako ahosi Bhagavatā saddhiɱ kathā-sallāpo taɱ sabbaɱ brāhmaṇassa Pokkharasādissa ārocesi.

15. Evaɱ vutte brāhmaṇo Pokkharasādi Ambaṭṭhaɱ māṇavaɱ etad avoca: 'Aho vata re amhākaɱ paṇḍitaka, aho vata re amhākaɱ bahussutaka, aho vata re amhākaɱ tevijjaka! Evarūpena kira bho puriso atthacarakena kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya. Yad eva kho tvaɱ Ambaṭṭha taɱ bhavantaɱ Gotamaɱ evaɱ āsajja āsajja avacāsi, atha kho so bhavaɱ Gotamo amhehi pi evaɱ upanīyya upanīyya avaca. Aho vata re amhākaɱ paṇḍitaka, aho vata re amhākaɱ bahussutaka, aho vata re amhākaɱ tevijjaka ! Evarūpena kira bho puriso atthacarakena kāyassa bhedā param maraṇā apāyaɱ duggatim vinipātaɱ nirayaɱ uppajjeyyāti.'

So kupito anattamano Ambaṭṭhaɱ māṇavaɱ padasā yeva pavattesi, icchati ca tāvad eva Bhagavantaɱ dassanāya upasaɱkamituɱ.

[page 108]

16. Atha kho te brāhmaṇā brāhmaṇaɱ Pokkharasādiɱ etad avocuɱ: 'Ativikālo kho bho ajja samaṇaɱ Gotamaɱ dassanāya upasaɱkamituɱ, sve dāni bhavaɱ Pokkharasādi samaṇaɱ Gotamaɱ dassanāya upasaɱkamissatīti.'

Evaɱ kho brāhmaṇo Pokkharasādi sake nivesane {paṇītaɱ} khādaniyaɱ bhojaniyaɱ paṭiyādetvā yānesu āropetvā ukkāsu dhārīyamānāsu Ukkaṭṭhāya niyyāsi, yena Icchānaṅkala-vana-saṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā, yānā paccorohitvā pattiko va yena Bhagavā ten' upasaɱkami. Upasaɱkamitvā {Bhagavatā} saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā, ekamantaɱ nisīdi. Ekamantaɱ nisinno kho brāhmaṇo Pokkharasādi Bhagavantaɱ etad avoca:--

17. 'Āgama nuvidha bho Gotama amhākaɱ antevāsī Ambaṭṭho māṇavo ti?'

'Āgamā kho te idha brāhmaṇa antevāsī Ambaṭṭho māṇavo ti.'

'Ahu pana te bho Gotama Ambaṭṭhena māṇavena saddhiɱ koci kathā-sallāpo ti?'

'Ahu kho me brāhmaṇa Ambaṭṭhena māṇavena saddhiɱ kocid eva kathā-sallāpo ti.'

'Yathā kathaɱ pana te bho Gotama ahu Ambaṭṭhena māṇavena saddhiɱ kocid eva kathā-sallāpo ti?'

Atha kho Bhagavā yāvatiko ahosi Ambaṭṭhena māṇavena saddhiɱ kathā-sallāpo taɱ sabbaɱ brāhmaṇassa Pokkharasātissa ārocesi.

Evaɱ vutte brāhmaṇo Pokkharasāti Bhagavantaɱ etad avoca: 'Bālo bho Gotama Ambaṭṭho māṇavo. Khamataɱ bhavaɱ Gotamo Ambaṭṭhassa māṇavassāti.'

'Sukhī hotu brāhmaṇa Ambaṭṭho māṇavo ti.'

[page 109]

18. Atha kho brāhmaṇo Pokkharasādi Bhagavato kāye dvattiɱsa mahāpurisa-lakkhaṇāni sammannesi. Addasā kho brāhmaṇo Pokkharasādi Bhagavato kāye dvattiɱsa mahāpurisa-lakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisa-lakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca vattha-guyhe pahūta-jivhatāya ca.

19. Atha kho Bhagavato etad ahosi: 'Passati kho me ayaɱ brāhmaṇo Pokkharasādi dvattiɱsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vattha-guyhe pahūta-jivhatāya cāti.'

Atha kho Bhagavā tathārūpaɱ iddhābhisaɱkhāraɱ abhisaɱkhāsi yathā addasa brāhmaṇo Pokkharasādi Bhagavato kosohitaɱ vattha-guyhaɱ. Atha kho Bhagavā jivhaɱ ninnāmetvā ubho pi kaṇṇa-sotāni anumasi paṭimasi, ubho pi nāsika-sotāni anumasi paṭimasi, kevalam pi nalāṭa-maṇḍalaɱ jivhāya chādesi.

Atha kho brāhmaṇassa Pokkharasādissa etad ahosi: 'Samannāgato bho samaṇo Gotamo dvattiɱsa mahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti.' Bhagavantaɱ etad avoca: 'Adhivāsetu me bhavaɱ Gotamo ajjatanāya bhattaɱ saddhiɱ bhikkhu-saɱghenāti.' Adhivāsesi Bhagavā tuṇhī-bhāvena.

20. Atha kho brāhmaṇo Pokkharasādi Bhagavato adhivāsanaɱ viditvā Bhagavato kālaɱ ārocesi: 'Kālo bho Gotama, niṭṭhitaɱ bhattan ti.' Atha kho Bhagavā pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya saddhiɱ bhikkhu-saɱghena yena brāhmaṇassa Pokkharasādissa parivesanā ten' upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. Atha kho brāhmaṇo Pokkharasādi Bhagavantaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, māṇavakā ca bhikkhu-saɱghaɱ. Atha kho brāhmaṇo Pokkharasādi Bhagavantaɱ bhuttāviɱ onīta-patta-pāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi.

21. Ekamantaɱ nisinnassa kho brāhmaṇassa Pokkharasādissa Bhagavā ānupubbikathaɱ kathesi seyyathīdaɱ dānakathaɱ sīlakathaɱ {sagga-kathaɱ,}

[page 110]

kāmānaɱ {ādīnavaɱ} okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi.

Yadā Bhagavā aññāsi brāhmaṇaɱ Pokkharasādiɱ kallacittaɱ mudu-cittaɱ vinīvaraṇa-cittaɱ udagga-cittaɱ pasanna-cittaɱ atha yā buddhānaɱ sāmukkaɱsikā dhamma-desanā taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathā pi nāma suddhaɱ vatthaɱ apagata-kāḷakaɱ sammad eva rajanaɱ patigaṇheyya, evam eva brāhmaṇassa Pokkharasādissa tasmiɱ yeva āsane virajaɱ vītamalaɱ dhamma-cakkhuɱ udapādi: "yaɱ kiñci samudaya-dhammaɱ sabban taɱ nirodhadhamman ti."

22. Atha kho brāhmaṇo Pokkharasādi diṭṭha-dhammo patta-dhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇavicikiccho vigata-kathaɱkatho {vesārajja-ppatto} aparapaccayo satthu sāsane Bhagavantaɱ etad avoca:--

'Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama ! Seyyathā pi bho Gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā tela-{pajjotaɱ} dhāreyya "cakkhumanto rūpāni dakkhintīti," evam eva bhotā Gotamena {aneka-pariyāyena} dhammo pakāsito. Esāhaɱ kho bho Gotama saputto sabhariyo sapariso sāmacco bhagavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ ca {bhikkhu-saɱghañ} ca. Upāsakam maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Yathā ca bhavaɱ Gotamo Ukkaṭṭhāyaɱ aññāni upāsaka-kulāni upasaɱkamati, evam eva bhavaɱ Gotamo Pokkharasādi-kulaɱ upasaɱkamatu. Tattha ye te māṇavakā vā {māṇavikā} vā bhagavantaɱ Gotamaɱ abhivādissanti vā paccuṭṭhassanti vā āsanaɱ vā udakaɱ vā dassanti cittaɱ vā pasādessanti, tesaɱ taɱ bhavissati dīgharattaɱ hitāya sukhāyāti.'

'{Kalyāṇaɱ} vuccati brāhmaṇāti.'

AMBAṬṬHA-SUTTAṂ TATIYAṂ.

[page 111]

 


 

IV. Soṇadaṇḍa Sutta

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Aṅgesu cārikaɱ caramāno mahatā bhikkhu-saɱghena saddhiɱ pañca-mattehi bhikkhu-satehi yena Campā tad avasari.

Tatra sudaɱ Bhagavā Campāyaɱ viharati Gaggarāya Pok{kharaṇiyā} tīre. Tena kho pana samayena Soṇadaṇḍo Brāhmaṇo Campaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rāja-bhoggaɱ raññā Māgadhena Seniyena Bimbisārena dinnaɱ rāja-dāyaɱ brahma-deyyaɱ.

2. Assosuɱ kho Campeyyakā brāhmaṇa-gahapatikā: 'Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabbajito Aṅgesu cārikaɱ caramāno mahatā bhikkhusaɱghena saddhiɱ pañca-mattehi bhikkhu-satehi Campaɱ anuppatto Campāyaɱ viharati Gaggarāya pokkharaṇiyā tīre. Taɱ kho pana Bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaɱ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathī satthā deva-manussānaɱ buddho bhagavā." So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇa-brāhmaṇiɱ pajaɱ {sadeva-manussaɱ} sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādi-kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ sātthaɱ {savyañjanaɱ}, kevala-paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathā-rūpānaɱ arahataɱ dassanaɱ hotīti.'

[page 112]

Atha kho Campeyyakā brāhmaṇa-gahapatikā Campāyaɱ nikkhamitvā saɱghā saɱghī gaṇī-bhūtā yena Gaggarā pokkharaṇī ten' upasaɱkamanti.

3. Tena kho pana samayena Soṇadaṇḍo brāhmaṇo uparipāsāde divā-seyyaɱ upagato hoti. Addasā kho Soṇadaṇḍo brāhmaṇo Campeyyake brāhmaṇa-gahapatike Campāya nikkhamitvā saɱghā saɱghī gaṇī-bhūte yena Gaggarā pokkharaṇī ten' upasaɱkamante. Disvā khattaɱ āmantesi:

'Kin nu kho bho khatte Campeyyakā brāhmaṇa-gahapatikā Campāya nikkhamitvā saɱghā saɱghī gaṇi-bhūtā yena Gaggarā pokkharaṇī ten' upasaɱkamantīti?'

'Atthi samaṇo Gotamo Sakya-putto Sakya-kulā pabbajito. Aṅgesu cārikaɱ caramāno mahatā bhikkhu-saɱghena saddhiɱ pañca-mattehi bhikkhu-satehi Campaɱ anuppatto {Campāyaɱ} viharati {Gaggarāya} pokkharaṇiyā tīre. Taɱ kho pana Bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaɱ sammāsambuddho vijjā-caraṇa-sampanno sugato lokavidū anuttaro purisa-damma-sārathī satthā deva-manussānaɱ buddho {bhagavā} ti." Tam ete bhavantaɱ Gotamaɱ dassanāya upasaɱkamantīti.'

'Tena hi bho khatte yena Campeyyakā brāhmaṇa-gahapatikā ten' upasaɱkama, {upasaɱkamitvā} Campeyyake brāhmaṇa-gahapatike evaɱ vadehi; Soṇadaṇḍo brāhmaṇo evam āha: "Āgamentu kira bhavanto, Soṇadaṇḍo pi brāhmaṇo samaṇaɱ Gotamaɱ dassanāya upasaɱkamissatīti."'

'Evaɱ bho' ti kho so khattā Soṇadaṇḍassa brāhmaṇassa paṭissutvā yena Campeyyakā brāhmaṇa-gahapatikā ten' upasaɱkami, upasaɱkamitvā Campeyyake brāhmaṇa-gahapatike etad avoca:

[page 113]

'Soṇadaṇḍo bho brāhmaṇo evam āha: "Āgamentu kira bhavanto, Soṇadaṇḍo pi brāhmaṇo samaṇaɱ Gotamaɱ dassanāya upasaɱkamissatīti."'

4. Tena kho pana samayena nānā-verajjakānaɱ brāhmaṇānaɱ pañca-mattāni brāhmaṇa-satāni Campāyaɱ paṭivasanti kenacid eva karaṇīyena. Assosuɱ bho te brāhmaṇā: 'Soṇadaṇḍo kira brāhmaṇo samaṇaɱ Gotamaɱ dassanāya upasaɱkamissatīti.' Atha kho te brāhmaṇā yena Soṇadaṇḍo brāhmaṇo ten' upasaɱkamiɱsu, upasaɱkamitvā Soṇadaṇḍaɱ brāhmaṇaɱ etad avocuɱ:

"Saccaɱ kira bhavaɱ Soṇadaṇḍo samaṇaɱ Gotamaɱ dassanāya upasaɱkamissatīti?'

'Evaɱ kho me bho hoti, aham pi samaṇaɱ Gotamaɱ dassanāya {upasaɱkamissāmīti}.'

'Mā bhavaɱ Soṇadaṇḍo samaṇaɱ Gotamaɱ dassanāya upasaɱkami, na arahati bhavaɱ Soṇadaṇḍo samaṇaɱ Gotamaɱ dassanāya upasaɱkamituɱ. Sace bhavaɱ Soṇadaṇḍo samaṇaɱ Gotamaɱ dassanāya upasaɱkamissati, bhoto Soṇadaṇḍassa yaso hāyissati, samaṇassa Gotamassa yaso abhivaḍḍhissati. Yam pi bhoto Soṇadaṇḍassa yaso hāyissati samaṇassa Gotamassa yaso abhivaḍḍhissati, iminā p' aṅgena na arahati bhavaɱ Soṇadaṇḍo samaṇaɱ Gotamaɱ dassanāya upasaɱkamituɱ, samaṇo tveva Gotamo arahati bhavantaɱ Soṇadaṇḍaɱ dassanāya upasaɱkamituɱ. Bhavaɱ hi Soṇadaṇḍo ubhato sujāto mātito ca pitito ca saɱsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena. Yam pi bhavaɱ Soṇadaṇḍo ubhato sujāto mātito ca pitito saɱsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jātivādena, iminā p' aṅgena na arahati bhavaɱ Soṇadaṇḍo samaṇaɱ Gotamaɱ dassanāya upasaɱkamituɱ, samaṇo tveva Gotamo arahati bhavantaɱ Soṇadaṇḍam dassanāya upasaɱkamituɱ. Bhavaɱ hi Soṇadaṇḍo aḍḍho mahaddhano mahābhogo ... pe ... Bhavaɱ hi Soṇadaṇḍo ajjhāyako mantadharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkhara-ppabhedānaɱ itihāsa-pañcamānaɱ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo.

[page 114]

Bhavaɱ hi Soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya. Bhavaɱ hi Soṇadaṇḍo sīlavā vuddha-sīlī vuddha-sīlena samannāgato.

Bhavaɱ hi Soṇadaṇḍo kalyāṇa-vāco kalyāṇa-{vākkaraṇo} poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. Bhavaɱ hi Soṇadaṇḍo bahunnaɱ ācariya-pācariyo tīṇi māṇavaka-satāni mante vāceti, bahū kho pana nānā-disā nānā-janapadā māṇavakā āgacchanti bhoto Soṇadaṇḍassa santike mantatthikā mante adhiyitukāmā. Bhavaɱ hi Soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo anuppatto, samaṇo Gotamo taruṇo c' eva taruṇa-paribbājako ca. Bhavaɱ hi Soṇadaṇḍo rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito. Bhavaɱ hi Soṇadaṇḍo brāhmaṇassa Pokkharasādissa sakkato garukato mānito pūjito apacito.

Bhavaɱ hi Soṇadaṇḍo Campaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rāja-bhoggaɱ raññā Māgadhena Seniyena Bimbisārena dinnaɱ rāja-dāyaɱ brahma-deyyaɱ. Yam pi bhavaɱ Soṇadaṇḍo Campaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rāja-bhoggaɱ raññā Māgadhena Seniyena Bimbisārena dinnaɱ rāja-dāyaɱ brahma-deyyam, iminā p' aṅgena na arahati bhavaɱ Soṇadaṇḍo samaṇaɱ Gotamaɱ dassanāya upasaɱkamituɱ, samaṇo tveva Gotamo arahati bhavantaɱ Soṇadaṇḍaɱ dassanāya upasaɱkamitun ti.'

6. Evaɱ vutte {Soṇadaṇḍo} brāhmaṇo te brāhmaṇe etad avoca:

[page 115]

'Tena hi bho mama pi suṇātha, yathā mayam eva arahāma taɱ bhavantaɱ Gotamaɱ dassanāya upasaɱkamituɱ, na tv' eva arahati so bhavaɱ Gotamo amhākaɱ dassanāya upasaɱkamituɱ. Samaṇo khalu bho Gotamo ubhato sujāto mātito ca pitito ca saɱsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena. Yam pi bho samaṇo Gotamo ubhato sujāto mātito ca pitito ca saɱsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vadena, iminā p' aṅgena na arahati so bhavaɱ Gotamo amhākaɱ dassanāya upasaɱkamituɱ, atha kho mayam eva arahāma taɱ bhavantaɱ Gotamaɱ dassanāya upasaɱkamituɱ. Samaṇo Gotamo mahantaɱ ñāti-saɱghaɱ ohāya pabbajito. Samaṇo khalu bho Gotamo pahūtaɱ hirañña-suvaṇṇaɱ ohāya pabbajito bhūmi-gatañ ca vehāsaṭṭhañ ca. Samaṇo khalu bho Gotamo daharo va samāno susukāḷa-keso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaɱ pabbajito.

Samaṇo khalu bho Gotamo akāmakānaɱ mātā-pitunnaɱ assu-mukhānaɱ rudantānaɱ kesa-massuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito.

Samaṇo khalu bho Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya. Samaṇo khalu bho Gotamo sīlavā ariya-sīlī kusala-sīlī kusala-sīlena samannāgato. Samaṇo khalu bho Gotamo kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. Samaṇo khalu bho Gotamo bahunnaɱ ācariya-pācariyo. Samaṇo khalu bho Gotamo khīṇa-kāma-rāgo vigata-cāpallo. Samaṇo khalu bho Gotamo kamma-vādī kiriya-vādī apāpa-purekkhāro brahmaññāya pajāya. Samaṇo khalu bho Gotamo uccā kulā pabbajito ādīnakkhattiya-kulā. Samaṇo khalu bho Gotamo aḍḍha-kulā pabbajito mahaddhanā mahā-bhogā.

[page 116]

Samaṇaɱ khalu bho Gotamaɱ tiro raṭṭhā tiro janapadā sampucchituɱ āgacchanti. Samaṇaɱ khalu bho Gotamaɱ anekāni devatā-sahassāni pāṇehi saraṇaɱ gatāni. Samaṇaɱ khalu bho Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: "Iti pi so bhagavā arahaɱ sammāsambuddho vijjācaraṇa-sampanno sugato loka-vidū anuttaro purisa-dammasārathī satthā deva-manussānaɱ buddho bhagavā ti." Samaṇo khalu bho Gotamo dvattiɱsa-mahāpurisa-lakkhaṇehi samannāgato. Samaṇo khalu bho Gotamo ehisāgata-vādī sakhilo sammodako abbhākuṭiko uttānamukho pubba-bhāsī. Samaṇo khalu bho Gotamo catunnaɱ parisānaɱ sakkato garukato mānito pūjito apacito.

Samaṇe khalu bho Gotame bahū devā manussā ca abhippasannā. Samaṇo khalu bho Gotamo yasmiɱ gāme vā nigame vā paṭivasati na tasmiɱ gāme vā nigame vā amanussā manusse viheṭhenti. Samaṇo khalu bho Gotamo saɱghī gaṇī gaṇācariyo puthu-tittha-karānaɱ aggam akkhāyati. Yathā kho pana bho ekesaɱ samaṇa-brāhmaṇānaɱ yathā vā tathā vā yaso samudāgacchati na h' evaɱ samaṇassa Gotamassa yaso samudāgato, atha kho anuttarāya vijjā-caraṇa-sampadāya samaṇassa Gotamassa yaso samudāgato. Samaṇaɱ khalu bho Gotamaɱ rājā Māgadho Seniyo Bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaɱ gato. Samaṇaɱ khalu bho Gotamaɱ rājā Pasenadi Kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaɱ gato. Samaṇaɱ khalu bho Gotamaɱ brāhmaṇo Pokkharasādi saputto sabhariyo sapariso sāmacco pāṇehi saraṇaɱ gato. Samaṇo khalu bho Gotamo rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito. Samaṇo khalu bho Gotamo rañño Pasenadi-Kosalassa sakkato garukato mānito pūjito apacito. Samaṇo khalu bho Gotamo brāhmaṇassa Pokkharasādissa sakkato garukato mānito pūjito apacito.

[page 117]

Samaṇo khalu bho Gotamo Campaɱ anuppatto Campāyaɱ viharati Gaggarāya pokkharaṇiyā tīre. Ye kho pana keci samaṇā vā brāhmaṇā vā amhākaɱ {gāmakkhettaɱ} āgacchanti atithī no te honti. Atithī pi kho pan' amhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yam pi bho samaṇo Gotamo Campaɱ anuppatto Campāyaɱ viharati Gaggarāya pokkharaṇiyā tīre, atith' amhākaɱ samaṇo Gotamo. Atithi kho pan' amhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. Iminā p' aṅgena na {arahati so} bhavaɱ Gotamo amhākaɱ dassanāya upasaɱkamituɱ, atha kho mayam eva arahāma taɱ bhavantaɱ Gotamaɱ dassanāya upasaɱkamituɱ. Ettake kho ahaɱ bho tassa bhoto Gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaɱ Gotamo ettaka-vaṇṇo, aparimāṇavaṇṇo hi so bhavaɱ Gotamo ti.'

7. Evaɱ vutte te brāhmaṇā Soṇadaṇḍaɱ brāhmaṇaɱ etad avocuɱ: 'Yathā kho bhavaɱ Soṇadaṇḍo samaṇassa Gotamassa vaṇṇe bhāsati ito ce pi so bhavaɱ Gotamo yojana-sate viharati alam eva saddhena kula-puttena dassanāya upasaɱkamituɱ api {puṭaɱsenāpi}. Tena hi bho sabbe va samaṇaɱ Gotamaɱ dassanāya upasaɱkamissāmāti.'

Atha kho Soṇadaṇḍo brāhmaṇo mahatā brāhmaṇagaṇena saddhiɱ yena Gaggarā pokkharaṇī ten' upasaɱkami.

8. Atha kho Soṇadaṇḍassa brāhmaṇassa tiro-vana-saṇḍagatassa evaɱ cetasā parivitakko udapādi:

'Ahaɱ ce va kho pana samaṇaɱ Gotamaɱ pañhaɱ puccheyyaɱ, tatra ce maɱ samaṇo Gotamo evaɱ vadeyya: "Na c' esa brāhmaṇa pañho evaɱ pucchitabbo, evaɱ nām' esa brāhmaṇa pañho pucchitabbo" ti tena maɱ ayaɱ parisā paribhaveyya: "Bālo Soṇadaṇḍo brāhmaṇo avyatto, nāsakkhi samaṇaɱ Gotamaɱ yoniso pañhaɱ pucchitun ti."

[page 118]

Yaɱ kho panāyaɱ parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuɱ, yaso-laddhā kho pan' amhākaɱ bhogā. Maɱ ce va kho pana samaṇo Gotamo pañhaɱ puccheyya, tassa cāham pañhassa veyyākaraṇena cittaɱ na ārādheyyaɱ. Tatra ce maɱ samaṇo Gotamo evaɱ vadeyya, "Na c' esa brāhmaṇa pañho evaɱ vyākātabbo, evaɱ nām' esa brāhmaṇa pañho vyākātabbo" ti tena maɱ ayaɱ parisā paribhaveyya: "Bālo Soṇadaṇḍo brāhmaṇo avyatto, nāsakkhi samaṇassa Gotamassa pañhassa veyyākaraṇena cittaɱ ārādhetun ti." Yaɱ kho panāyaɱ parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuɱ, yaso-laddhā kho pan' amhākaɱ bhogā. Ahaɱ ce va kho pana evaɱ samīpa-gato samāno adisvā samaṇaɱ Gotamaɱ nivatteyyaɱ tena maɱ ayaɱ parisā paribhaveyya: "Bālo Soṇadaṇḍo brāhmaṇo avyatto mānatthaddho bhīto ca, no visahi samaṇaɱ Gotamaɱ dassanāya upasaɱkamituɱ, kathaɱ hi nāma evaɱ samīpa-gato samāno adisvā samaṇaɱ Gotamaɱ nivattissatīti?" Yaɱ kho panāyaɱ parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuɱ, yaso-laddhā kho pan' amhākaɱ bhogā ti.'

9. Atha kho Soṇadaṇḍo brāhmaṇo yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavatā saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Campeyyakā pi kho brāhmaṇa-gahapatikā app ekacce Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, app ekacce Bhagavatā saddhiɱ sammodiɱsu sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu, app ekacce yena Bhagavā ten' añjalim panāmetvā ekamantaɱ nisīdiɱsu, app ekacce nāma-gottaɱ sāvetvā ekamantaɱ nisīdiɱsu, app ekacce tuṇhī-bhūtā ekamantaɱ nisīdiɱsu.

[page 119]

10. Tatra pi sudaɱ Soṇadaṇḍo brāhmaṇo bahulam anuvitakkento nisinno hoti:--

'Ahaɱ ce va kho pana samaṇaɱ Gotamaɱ pañhaɱ puccheyyaɱ, tatra ce maɱ samaṇo Gotamo evaɱ vadeyya: "Na c' esa brāhmaṇa pañho evaɱ pucchitabbo, evaɱ nām' esa brāhmaṇa pañho pucchitabbo" ti tena maɱ ayaɱ parisā paribhaveyya: "Bālo Soṇadaṇḍo brāhmaṇo avyatto, nāsakkhi samaṇaɱ Gotamaɱ yoniso pañhaɱ pucchitun ti." Yaɱ kho panāyaɱ parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuɱ, yaso-laddhā kho pan' amhākaɱ bhogā. Maɱ ce va kho pana samaṇo Gotamo pañhaɱ puccheyya, tassa cāhaɱ pañhassa veyyākaraṇena cittaɱ na ārādheyyaɱ, tatra ce maɱ samaṇo Gotamo evaɱ vadeyya: "Na c' esa brāhmaṇa pañho evaɱ vyākātabbo, evaɱ nām' esa brāhmaṇa pañho vyākātabbo" ti tena maɱ ayaɱ parisā paribhaveyya: "Bālo Soṇadaṇḍo brāhmaṇo avyatto, nāsakkhi samaṇassa Gotamassa pañhassa veyyākaraṇena cittaɱ ārādhetun ti." Yaɱ kho panāyaɱ parisā paribhaveyya yaso pi tassa hāyetha, yassa pana yaso hāyetha bhogā pi tassa hāyeyyuɱ, yaso-laddhā kho pan' amhākaɱ bhogā.

Aho vata maɱ samaṇo Gotamo sake ācariyake tevijjake pañhaɱ puccheyya. Addhā vat' assāhaɱ cittaɱ ārādheyyaɱ pañhassa veyyākaraṇenāti!

11. Atha kho Bhagavato Soṇadaṇḍassa brāhmaṇassa cetasā ceto-parivitakkam aññāya etad ahosi: 'Vihaññati kho ayaɱ Soṇadaṇḍo brāhmaṇo sakena cittena. Yan nūnāhaɱ Soṇadaṇḍaɱ brāhmaṇaɱ sake ācariyake tevijjake pañhaɱ puccheyyan ti.'

Atha kho Bhagavā Soṇadaṇḍaɱ brāhmaṇaɱ etad avoca: 'Katihi pana brāhmaṇa aṅgehi samannāgataɱ brāhmaṇā brāhmaṇaɱ paññāpenti, 'Brāhmaṇo 'smīti' ca vadamāno sammā vadeyya na ca pana musā-vādaɱ āpajjeyyāti?'

12. Atha kho Soṇadaṇḍassa brāhmaṇassa etad ahosi:

[page 120]

'Yaɱ vata no ahosi icchitaɱ yaɱ ākaṅkhitaɱ yaɱ adhippetaɱ yaɱ adhipatthitaɱ -- "Aho vata maɱ samaṇo Gotamo sake ācariyake tevijjake pañhaɱ puccheyya, addhā vat' assāhaɱ cittaɱ ārādheyyaɱ pañhassa veyyākaraṇenāti" -- tatra maɱ samaṇo Gotamo sake ācariyake tevijjake pañhaɱ pucchati. Addhā vat' assāhaɱ cittaɱ ārādhessāmi pañhassa veyyākaraṇenāti.'

13. Atha kho Soṇadaṇḍo brāhmaṇo abbhunnāmetvā kāyaɱ anuviloketvā parisaɱ Bhagavantaɱ etad avoca: 'Pañcahi bho Gotama aṅgehi samannāgataɱ brāhmaṇā brāhmaṇaɱ paññāpenti, 'Brāhmaṇo 'smīti' ca vadamāno sammā vadeyya na ca pana musā-vādaɱ āpajjeyya. Katamehi pañcahi? Idha bho brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saɱsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena. Ajjhāyako hoti manta-dharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ {sākkhara-ppabhedānaɱ} itihāsa-pañcamānaɱ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo. Abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī {akkhuddāvakāso} dassanāya. Sīlavā hoti vuddha-sīlī vuddha-sīlena samannāgato. Paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaɱ paggaṇhantānaɱ. Imehi kho bho Gotama pañcahi aṅgehi samannāgataɱ brāhmaṇā brāhmaṇaɱ paññāpenti, 'Brāhmaṇo 'smīti' ca vadamāno sammā vadeyya na ca pana musā-vādaɱ āpajjeyyāti.'

14. 'Imesaɱ pana brāhmaṇa pañcannaɱ aṅgānaɱ sakkā ekaɱ aṅgaɱ ṭhapayitvā catuhi aṅgehi samannāgataɱ brāhmaṇaɱ paññāpetuɱ, 'Brāhmaṇo 'smīti' ca vadamāno sammā vadeyya na ca pana musā-vādaɱ āpajjeyyāti?'

'Sakkā bho Gotama. Imesaɱ hi bho Gotama pañcannaɱ aṅgānaɱ vaṇṇaɱ ṭhapayāma. Kiɱ hi vaṇṇo karissati? Yato kho bho brāhmaṇo ubhato sujāto hoti mātito ca {pitito} ca saɱsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena,

[page 121]

ajjhāyako ca hoti manta-dharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍu-keṭubhānaɱ {sākkhara-ppabhedānaɱ} itihāsa-pañcamānaɱ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo, sīlavā ca hoti vuddha-sīlī vuddha-sīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaɱ paggaṇhantānaɱ -- imehi kho bho Gotama catuh' aṅgehi samannāgataɱ brāhmaṇā brāhmaṇaɱ paññāpenti, 'Brāhmaṇo 'smīti' ca vadamāno sammā vadeyya na ca pana musā-vādaɱ āpajjeyyāti.'

15. 'Imesaɱ pana brāhmaṇa catunnaɱ aṅgānaɱ sakkā ekaɱ aṅgaɱ {ṭhapayitvā} tīhi aṅgehi samannāgataɱ brāhmaṇaɱ paññāpetuɱ, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaɱ āpajjeyyāti?'

'Sakkā bho Gotama. Imesaɱ hi bho Gotama catunnaɱ aṅgānaɱ mante {ṭhapayāma}. Kiɱ hi mantā karissanti? Yato kho bho brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saɱsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, sīlavā ca hoti vuddhasīlī vuddha-sīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaɱ paggaṇhantānaɱ -- imehi kho bho Gotama tīh' aṅgehi samannāgataɱ brāhmaṇā brāhmaṇaɱ paññāpenti, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaɱ āpajjeyyāti.'

16. 'Imesaɱ pana brāhmaṇa tiṇṇaɱ aṅgānaɱ sakkā ekaɱ aṅgaɱ {ṭhapayitvā} dvīh' aṅgehi samannāgataɱ brāhmaṇaɱ paññāpetuɱ, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaɱ āpajjeyyāti?'

'Sakkā bho Gotama. Imesaɱ hi bho Gotama tiṇṇaɱ aṅgānaɱ jātiɱ {ṭhapayāma}. Kiɱ hi jāti karissati? Yato kho bho brāhmaṇo sīlavā ca hoti vuddha-sīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaɱ {paggaṇhantānaɱ} -- imehi kho bho Gotama dvīh' aṅgehi samannāgataɱ brāhmaṇā brāhmaṇaɱ paññāpenti, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaɱ āpajjeyyāti.'

[page 122]

17. Evaɱ vutte te brāhmaṇā Soṇadaṇḍaɱ brāhmaṇaɱ etad avocuɱ:

'Mā bhavaɱ Soṇadaṇḍo evaɱ avaca ! Mā bhavaɱ {Soṇadaṇḍo} evaɱ avaca ! Apavadat' eva bhavaɱ {Soṇa-} daṇḍo vaṇṇaɱ apavadati mante apavadati jātiɱ, ekaṅsena bhavaɱ Soṇadaṇḍo samaṇass' eva Gotamassa vādaɱ anupakkhandatīti.'

18. Atha kho Bhagavā te {brāhmaṇe} etad avoca: 'Sace kho tumhākaɱ brāhmaṇā evaɱ hoti, "Appassuto ca Soṇadaṇḍo brāhmaṇo, akalyāṇa-vākkaraṇo ca Soṇadaṇḍo brāhmaṇo, duppañño ca Soṇadaṇḍo brāhmaṇo, na ca pahoti Soṇadaṇḍo brāhmaṇo samaṇena Gotamena saddhiɱ asmiɱ vacane patimantetun ti," tiṭṭhatu Soṇadaṇḍo brāhmaṇo, tumhe mayā saddhiɱ mantavho. Sace pana tumhākaɱ brāhmaṇā evaɱ hoti: Bahussuto ca Soṇadaṇḍo brāhmaṇo, kalyāṇa-vākkaraṇo ca Soṇadaṇḍo brāhmaṇo, paṇḍito ca Soṇadaṇḍo brāhmaṇo, pahoti ca Soṇadaṇḍo brāhmaṇo samaṇena Gotamena saddhiɱ asmiɱ vacane patimantetun ti," tiṭṭhatha tumhe, Soṇadaṇḍo brāhmaṇo mayā saddhiɱ mantetūti.'

19. Evaɱ vutte Soṇadaṇḍo brāhmaṇo Bhagavantaɱ etad avoca: 'Tiṭṭhatu bhavaɱ Gotamo, tuṇhī bhavaɱ Gotamo hotu, aham eva tesaɱ saha dhammena paṭivacanaɱ karissāmīti.'

Atha kho Soṇadaṇḍo brāhmaṇo te brāhmaṇe etad avoca: 'Mā bhavanto evaɱ avacuttha, mā bhavanto evaɱ avacuttha -- "Apavadat' eva bhavaɱ Soṇadaṇḍo vaṇṇaɱ apavadati mante apavadati jātiɱ, {ekaɱsena} bhavaɱ Soṇadaṇḍo samaṇass' eva Gotamassa vādaɱ anupakkhandatīti."

[page 123]

Nāhaɱ bho apavadāmi vaṇṇaɱ vā mante vā jātiɱ vā ti.'

20. Tena kho pana samayena Soṇadaṇḍassa brāhmaṇassa bhāgineyyo Aṅgako nāma māṇavako tassaɱ {parisāyaɱ} nisinno hoti. Atha kho Soṇadaṇḍo brāhmaṇo te brāhmaṇe etad avoca: 'Passanti no bhonto imaɱ Aṅgakaɱ māṇavakaɱ amhākaɱ bhāgineyyan ti.'

'Evaɱ bho.'

'Aṅgako kho bho māṇavako abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya, nāssa imissā parisāya samasamo atthi vaṇṇena {ṭhapetvā} {samaṇaɱ} Gotamaɱ. Aṅgako kho bho māṇavako ajjhāyako manta-dharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍu-keṭubhānaɱ {sākkhara-ppabhedānaɱ} itihāsa-pañcamānaɱ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo. Aham assa mante vācetā. Aṅgako kho bho māṇavako ubhato sujāto mātito ca pitito ca saɱsuddhagahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena. Aham assa mātā-pitaro jānāmi. Aṅgako kho bho māṇavako pāṇam pi haneyya adinnam pi ādiyeyya paradāram pi gaccheyya musā pi bhaṇeyya majjam pi piveyya, ettha dāni bho kiɱ vaṇṇo karissati, kiɱ mantaɱ, kiɱ jāti? Yato kho bho brāhmaṇo sīlavā ca hoti vuddha-sīlī vuddha-sīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaɱ paggaṇhantānaɱ, imehi kho bho dvīh' aṅgehi samannāgataɱ brāhmaṇā brāhmaṇaɱ paññāpenti, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaɱ āpajjeyyāti.'

21. 'Imesaɱ pana brāhmaṇa dvinnaɱ aṅgānaɱ sakkā ekaɱ aṅgaɱ {ṭhapayitvā} ekena aṅgena samannāgataɱ brāhmaṇaɱ paññāpetuɱ, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaɱ āpajjeyyāti?'

[page 124]

'No h' idaɱ bho Gotama. Sīla-paridhotā hi bho Gotama paññā, {paññā}-paridhotaɱ sīlaɱ, yattha sīlaɱ tattha paññā, yattha paññā tattha sīlaɱ, sīlavato paññā paññāvato sīlaɱ, sīla-{paññāṇañ} ca pana lokasmiɱ aggam akkhāyati. Seyyathā pi bho Gotama hatthena vā hatthaɱ dhopeyya, pādena vā pādaɱ dhopeyya, evam eva kho bho Gotama sīlaparidhotā paññā, paññā-paridhotaɱ sīlaɱ, yattha sīlaɱ tattha paññā, yattha paññā tattha sīlaɱ, sīlavato paññā paññāvato sīlaɱ, sīla-{paññāṇañ} ca pana lokasmiɱ aggam akkhāyatīti.'

22. 'Evam etaɱ brāhmaṇa. Sīla-paridhotā hi brāhmaṇa paññā, paññā-paridhotaɱ sīlaɱ, yattha sīlaɱ tattha paññā, yattha paññā tattha sīlaɱ, sīlavato paññā paññāvato sīlaɱ, sīla-{paññāṇañ} ca pana lokasmiɱ aggam akkhāyati. Katamaɱ pana taɱ brāhmaṇa sīlaɱ, katamā sā paññā ti?'

'Ettaka-paramā va mayaɱ bho Gotama etasmiɱ atthe.

Sādhu vata bhavantaɱ yeva bho Gotamaɱ paṭibhātu etassa bhāsitassa attho ti.'

23. 'Tena hi brāhmaṇa suṇāhi, sādhukaɱ manasikarohi, bhāsissāmīti.'

'Evaɱ bho' ti kho Soṇadaṇḍo brāhmaṇo Bhagavato paccassosi.

Bhagavā etad avoca:

'Idha brāhmaṇa Tathāgato loke uppajjati arahaɱ sammā-sambuddho ... yathā Sāmañña-phale evaɱ vitthāretabbaɱ] . . .. Evaɱ kho brāhmaṇa bhikkhu sīlasampanno hoti. Idam pi kho taɱ brāhmaṇa sīlaɱ.

' ... pe ... paṭhamajjhānaɱ upasampajja viharati ... pe ... dutiyajjhānaɱ ... pe ... tatiyajjhānaɱ ... catutthajjhānaɱ upasampajja viharati ... pe ... {ñāṇa}-dassanāya cittaɱ abhinīharati abhininnāmeti ... pe ... idam pi 'ssa hoti paññāya ... pe ... nāparaɱ {itthattāyāti} pajānāti. Idam pi 'ssa hoti paññāya. Ayaɱ kho sā brāhmaṇa paññā ti.'

24. Evaɱ vutte Soṇadaṇḍo brāhmaṇo Bhagavantaɱ etad avoca: 'Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama.

[page 125]

Seyyathā pi bho Gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā tela-{pajjotaɱ} dhāreyya: "cakkhumanto rūpāni dakkhintīti," evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito. Esāhaɱ Bhagavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaɱghañ ca, upāsakam maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Adhivāsetu ca me bhavaɱ Gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenāti.'

Adhivāsesi Bhagavā tuṇhī-bhāvena. Atha kho {Soṇadaṇḍo} brāhmaṇo Bhagavato adhivāsanaɱ viditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho Soṇadaṇḍo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādāpetvā Bhagavato kālaɱ ārocāpesi: 'Kālo bho Gotama, niṭṭhitaɱ bhattan ti.'

25 Atha kho Bhagavā pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya saddhiɱ bhikkhu-saɱghena yena {Soṇadaṇḍassa} brāhmaṇassa nivesanaɱ ten' upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. Atha kho Soṇadaṇḍo brāhmaṇo Buddha-pamukhaɱ bhikkhu-saɱghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi.

Atha kho Soṇadaṇḍo brāhmaṇo Bhagavantaɱ bhuttāviɱ onīta-patta-pāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Soṇadaṇḍo brāhmaṇo Bhagavantaɱ etad avoca:

26. 'Ahañ ce va kho pana bho Gotama parisa-gato samāno āsanā vuṭṭhahitvā Bhagavantaɱ Gotamaɱ abhivādeyyaɱ, tena maɱ sā parisā paribhaveyya. Yaɱ kho pana sā parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuɱ, yasoladdhā kho pan' amhākaɱ bhogā. Ahañ ce va kho pana bho Gotama parisa-gato samāno añjaliɱ paggaṇheyyaɱ, āsanā me taɱ bhavaɱ Gotamo paccuṭṭhānaɱ dhāretu. Ahañ ce va kho pana bho Gotama parisa-gato samāno veṭhanaɱ omuñceyyaɱ,

[page 126]

sirasā me taɱ bhavaɱ Gotamo abhivādanaɱ dhāretu. -- Ahañ ce va kho pana bho Gotama yāna-gato samāno yānā paccorohitvā Bhagavantaɱ Gotamaɱ abhivādeyyaɱ, tena maɱ sā parisā paribhaveyya. Yaɱ kho pana sā parisā paribhaveyya, yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuɱ, yasoladdhā kho pan' {amhākaɱ} bhogā. Ahañ ce va kho pana bho Gotama yāna-gato samāno patoda-laṭṭhiɱ {abbhunnāmeyyaɱ}, yānā me taɱ bhavaɱ Gotamo paccorohanaɱ dhāretu. Ahañ ce va kho pana bho Gotama yānagato samāno hatthaɱ apanāmeyyaɱ, sirasā me taɱ bhavaɱ Gotamo abhivādanaɱ dhāretūti.'

27. Atha kho Bhagavā Soṇadaṇḍaɱ brāhmaṇaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmīti.

SOṆADAṆḌA-SUTTAṂ.

[page 127]

 


 

V. Kūṭadanta Sutta

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Magadhesu cārikaɱ caramāno mahatā bhikkhu-saɱghena saddhiɱ pañca-mattehi bhikkhu-satehi yena Khānumataɱ nāma Magadhānaɱ Brāhmaṇa-gāmo tad avasari. Tatra sudaɱ Bhagavā Khānumate viharati Ambalaṭṭhikāyaɱ.

Tena kho pana samayena Kūṭadanto brāhmaṇo Khānumataɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rāja-bhoggaɱ raññā Māgadhena Seniyena Bimbisārena dinnaɱ rāja-dāyaɱ brahma-deyyaɱ. Tena kho pana samayena Kūṭadantassa brāhmaṇassa mahā yañño upakkhaṭo hoti, satta ca usabha-satāni satta ca vacchatarasatāni satta ca {vacchatarī}-satāni satta ca aja-satāni satta ca urabbha-satāni {thūṇūpanītāni} honti yaññatthāya.

2. Assosuɱ kho Khānumatakā brāhmaṇa-gahapatikā: 'Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabbajito Magadhesu cārikaɱ caramāno mahatā bhikkhu-saɱghena saddhiɱ pañca-mattehi bhikkhu-satehi Khānumataɱ anuppatto Khānumate viharati Ambalaṭṭhikāyaɱ. Taɱ kho pana Bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaɱ sammā-{sambuddho} vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisadamma-sārathi satthā deva-manussānaɱ buddho bhagavā ti."

[page 128]

So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇa-brāhmaṇiɱ pajaɱ {sadeva-manussaɱ} sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ sātthaɱ savyañjanaɱ, kevala-paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. {Sādhu} kho pana tathā-rūpānaɱ arahataɱ dassanaɱ hotīti.' Atha kho Khānumatakā {brāhmaṇa}gahapatikā Khānumatā nikkhamitvā saɱghā saɱghī gaṇībhūtā yena Ambalaṭṭhikā ten' upasaɱkamanti.

3. Tena kho pana samayena Kūṭadanto brāhmaṇo uparipāsāde divā-seyyaɱ upagato hoti. Addasā kho Kūṭadanto brāhmaṇo Khānumatake {brāhmaṇa}-gahapatike Khānumatā nikkhamitvā saɱghā saɱghī gaṇī-bhūte yena Ambalaṭṭhikā ten' upasaɱkamante. Disvā khattaɱ āmantesi:

'Kin nu kho bho khatte Khānumatakā brāhmaṇa-gahapatikā Khānumatā nikkhamitvā saɱghā saɱghī gaṇī-bhūtā yena Ambalaṭṭhikā ten' upasaɱkamantīti?'

'Atthi kho bho samaṇo Gotamo Sakya-putto Sakyakulā pabbajito. Māgadhesu cārikaɱ caramāno mahatā bhikkhu-saɱghena saddhiɱ pañca-mattehi bhikkhu-satehi Khānumataɱ anuppatto Khānumate viharati Ambalaṭṭhikāyaɱ. Taɱ kho pana Bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaɱ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaɱ buddho bhagavā ti." Tam ete Bhagavantaɱ Gotamaɱ dassanāya upasaɱkamantīti.'

4. Atha kho Kūṭadantassa brāhmaṇassa etad ahosi: 'Sutaɱ kho pana me taɱ: "Samaṇo Gotamo tividhayañña-sampadaɱ soḷasa-parikkhāraɱ jānātīti." Na kho panāhaɱ jānāmi tividha-yañña-sampadaɱ soḷasa-parikkhāraɱ, icchāmi cāhaɱ mahā-yaññaɱ yajituɱ. Yan {nūnā-} haɱ samaṇaɱ Gotamaɱ upasaɱkamitvā tividha-yaññasampadaɱ soḷasa-parikkhāraɱ puccheyyan ti.'

[page 129]

Atha kho Kūṭadanto Brāhmaṇo taɱ khattaɱ āmantesi: 'Tena hi bho khatte yena Khānumatakā brāhmaṇa-gahapatikā ten' upasaɱkama, upasaɱkamitvā Khānumatake brāhmaṇa-gahapatike evaɱ vadehi: "Kūṭadanto bho brāhmaṇo evam āha: Āgamentu kira bhavanto, Kūṭadanto pi brāhmaṇo samaṇaɱ Gotamaɱ dassanāya upasaɱkamissatīti."'

'Evaɱ bho' ti kho so khattā Kūṭadantassa brāhmaṇassa paṭissutvā yena Khānumatakā brāhmaṇa-gahapatikā ten' upasaɱkami, upasaɱkamitvā Khānumatake brāhmaṇagahapatike etad avoca: 'Kūṭadanto bho brāhmaṇo evam āha: "Āgamentu kira bhavanto, Kūṭadanto pi brāhmaṇo samaṇaɱ Gotamaɱ dassanāya upasaɱkamissatīti."'

5. Tena kho pana samayena anekāni brāhmaṇa-satāni Khānumate paṭivasanti: 'Kūṭadantassa brāhmaṇassa mahā-yaññaɱ anubhavissāmāti.' Assosuɱ kho te brāhmaṇā: 'Kūṭadanto kira brāhmaṇo samaṇaɱ Gotamaɱ dassanāya upasaɱkamissatīti.' Atha kho te brāhmaṇā yena Kūṭadanto brāhmaṇo ten' upasaɱkamiɱsu, upasaɱkamitvā Kūṭadantaɱ brāhmaṇaɱ etad avocuɱ:

'Saccaɱ kira bhavaɱ Kūṭadanto samaṇaɱ Gotamaɱ dassanāya upasaɱkamissatīti?'

'Evaɱ kho me bho hoti, aham pi samaṇaɱ Gotamaɱ dassanāya upasaɱkamissāmīti.'

6. 'Mā bhavaɱ Kūṭadanto samaṇaɱ Gotamaɱ dassanāya upasaɱkami, na arahati bhavaɱ Kūṭadanto samaṇaɱ Gotamaɱ dassanāya upasaɱkamituɱ. Sace bhavam Kūṭadanto samaṇaɱ Gotamaɱ dassanāya upasaɱkamissati, bhoto Kūṭadantassa yaso hāyissati, samaṇassa Gotamassa yaso abhivaḍḍhissati. Yam pi bhotā Kūṭadantassa yaso hāyissati, samaṇassa Gotamassa yaso abhivaḍḍhissati, iminā p' aṅgena na arahati bhavaɱ Kūṭadanto samaṇaɱ Gotamaɱ dassanāya upasaɱkamituɱ. Samaṇo tveva Gotamo arahati bhavantaɱ Kūṭadantaɱ dassanāya upasaṅkamituɱ.

[page 130]

Bhavaɱ hi Kūṭadanto ubhato sujāto mātito ca pitito ca saɱsuddha-gahaṇiko yāva sattamā pitāmahāyugā akkhitto anupakkuṭṭho jāti-vādena. Yam pi bhavaɱ Kūṭadanto ubhato sujāto mātito ca pitito ca saɱsuddhagahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, iminā p' aṅgena na arahati bhavaɱ Kūṭadanto samaṇaɱ Gotamaɱ dassanāya upasaɱkamituɱ, samaṇo tveva Gotamo arahati bhavantaɱ Kūṭadantaɱ dassanāya upasaɱkamituɱ. Bhavaɱ hi Kūṭadanto aḍḍho mahaddhano mahā-bhogo ... pe ... Bhavaɱ hi Kūṭadanto ajjhāyako manta-dharo tiṇṇam vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkhara-ppabhedānaɱ itihāsa-pañcamānaɱ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo. Bhavaɱ hi Kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya. Bhavaɱ hi Kūṭadanto sīlavā vuddha-sīlī vuddha-sīlena samannāgato.

Bhavaɱ hi Kūṭadanto kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. Bhavaɱ hi Kūṭadanto bahunnaɱ ācariya-pācariyo tīṇi māṇavaka-satāni mante vāceti, bahū kho pana nānā-disā nānā-janapadā māṇavakā āgacchanti bhoto Kūṭadantassa santike mantatthikā mante adhiyitukāmā. Bhavaɱ hi Kūṭadanto jiṇṇo vuddho mahallako addhagato vayo anuppatto, samaṇo Gotamo taruṇo c' eva taruṇa-paribbājako ca. Bhavaɱ hi Kūṭadanto rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito. Bhavaɱ hi Kūṭadanto brāhmaṇassa Pokkharasādissa sakkato garukato mānito pūjito apacito.

[page 131]

Bhavaɱ hi Kūṭadanto Khānumataɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rāja-bhoggaɱ raññā Māgadhena Seniyena Bimbisārena dinnaɱ rāja-dāyaɱ brahmadeyyaɱ. Yaɱ pi bhavaɱ Kūṭadanto Khānumataɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rājabhoggaɱ raññā Māgadhena Seniyena Bimbisārena dinnaɱ rāja-dāyaɱ brahma-deyyaɱ, iminā p' aṅgena na arahati bhavaɱ Kūṭadanto samaṇaɱ Gotamaɱ dassanāya upasaɱkamituɱ, samaṇo tveva Gotamo arahati bhavantaɱ Kūṭadantaɱ dassanāya upasaɱkamitun ti.'

7. Evaɱ vutte Kūṭadanto brāhmaṇo te brāhmaṇe etad avoca:

'Tena hi bho mama pi suṇātha, yathā mayam eva arahāma taɱ bhavantaɱ Gotamaɱ dassanāya upasaɱkamituɱ, na tveva arahati so bhavaɱ Gotamo amhākaɱ dassanāya upasaɱkamituɱ. Samaṇo khalu bho Gotamo ubhato sujāto mātito ca pitito ca saɱsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho {jāti}-vādena.

Yam pi bho samaṇo {Gotamo} ubhato sujāto mātito ca pitito ca saɱsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, iminā p' aṅgena na arahati so bhavaɱ Gotamo amhākaɱ dassanāya upasaɱkamituɱ, atha kho mayam eva arahāma taɱ bhavantaɱ Gotamaɱ dassanāya upasaɱkamituɱ. Samaṇo khalu bho Gotamo mahantaɱ ñāti-saɱghaɱ ohāya pabbajito. Samaṇo khalu bho Gotamo pahūtaɱ hirañña-suvaṇṇaɱ ohāya pabbajito bhūmi-gatañ ca vehāsaṭṭhañ ca. Samaṇo khalu bho Gotamo daharo va samāno susukāḷa-keso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaɱ pabbajito. Samaṇo khalu bho Gotamo akāmakānaɱ mātāpitunnaɱ assu-mukhānaɱ rudantānaɱ kesa-massuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito. Samaṇo khalu bho Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya.

[page 132]

Samaṇo khalu bho Gotamo sīlavā ariya-sīlī kusala-sīlī kusala-sīlena samannāgato. Samaṇo khalu bho Gotamo kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. Samaṇo khalu bho Gotamo bahunnaɱ ācariyapācariyako. Samaṇo khalu bho Gotamo khīṇa-kāma-rāgo vigata-cāpallo. Samaṇo khalu bho Gotamo kamma-vādī kiriya-vādī apāpa-purekkhāro brahmaññāya pajāya. Samaṇo khalu bho Gotamo uccā kulā pabbajito ādīnakkhattiyakulā. Samaṇo khalu bho Gotamo aḍḍha-kulā pabbajito mahaddhanā mahā-bhogā. Samaṇaɱ khalu bho Gotamaɱ tiro raṭṭhā tiro janapadā saɱpucchituɱ āgacchanti. Samaṇaɱ khalu bho Gotamaɱ anekāni devatā-sahassāni pāṇehi saraṇaɱ gatāni. Samaṇaɱ khalu bho Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaɱ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā devamanussānaɱ buddho bhagavā ti." Samaṇo khalu bho Gotamo dvattiɱsa mahāpurisa-lakkhaṇehi samannāgato.

Samaṇo khalu bho Gotamo ehi-sāgata-vādī sakhilo sammodako abbhākuṭiko uttāna-mukho pubba-bhāsī. Samaṇo khalu bho Gotamo catunnaɱ parisānaɱ sakkato garukato mānito pūjito apacito. Samaṇe khalu bho Gotame bahū devā ca manussā ca abhippasannā. Samaṇo khalu bho Gotamo yasmiɱ gāme vā nigame vā paṭivasati na tasmiɱ gāme vā nigame vā amanussā manusse viheṭhenti. Samaṇo khalu bho Gotamo saɱghī gaṇī gaṇācariyo puthu-titthakarānam aggam akkhāyati. Yathā kho pana bho ekesaɱ samaṇa-brāhmaṇānaɱ yathā vā tathā vā yaso samudāgacchati na h' eva samaṇassa Gotamassa yaso samudāgato, atha kho anuttarāya vijjā-caraṇa-sampadāya samaṇassa Gotamassa yaso samudāgato. Samaṇaɱ khalu bho Gotamaɱ rājā Māgadho Seniyo Bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaɱ gato.

[page 133]

Samaṇaɱ khalu bho Gotamaɱ rājā Pasenadi Kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaɱ gato. Samaṇaɱ khalu bho Gotamaɱ brāhmaṇo Pokkharasādi saputto sabhariyo sapariso sāmacco pāṇehi saraṇaɱ gato. Samaṇo khalu bho Gotamo rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito. Samaṇo khalu bho Gotamo rañño Pasenadissa Kosalassa sakkato garukato mānito pūjito apacito. Samaṇo khalu bho Gotamo Brāhmaṇassa Pokkharasādissa sakkato garukato mānito pūjito apacito. Samaṇo khalu bho Gotamo Khānumataɱ anuppatto Khānumate viharati Ambalaṭṭhikāyaɱ. Ye kho pana keci samaṇā vā brāhmaṇā vā amhākaɱ gāmakkhettaɱ āgacchanti atithī no te honti. Atithī kho pan' amhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā.

Yam pi bho samaṇo Gotamo Khānumataɱ anuppatto Khānumate viharati Ambalaṭṭhikāyaɱ atith' amhākaɱ samaṇo Gotamo. Atithi kho pan' amhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. Iminā p' aṅgena na arahati so bhavaɱ Gotamo amhākaɱ dassanāya upasaɱkamituɱ, atha kho mayam eva arahāma tam bhavantaɱ Gotamaɱ dassanāya upasaɱkamituɱ.

Ettake kho aham bho tassa bhoto Gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaɱ Gotamo ettaka-vaṇṇo, aparimāṇa-vaṇṇo hi so bhavaɱ Gotamo ti.'

8. Evaɱ vutte te brāhmaṇā Kūṭadantaɱ brāhmaṇaɱ etad avocuɱ: 'Yathā kho bhavaɱ Kūṭadanto samaṇassa Gotamassa vaṇṇe bhāsati ito ce pi so bhavaɱ Gotamo yojana-sate viharati alam eva saddhena kula-puttena dassanāya upasaɱkamituɱ api {puṭaɱsenāpi}. Tena hi bho sabbe va samaṇaɱ Gotamaɱ dassanāya upasaɱkamissāmāti.'

Atha kho Kūṭadanto brāhmaṇo mahatā brāhmaṇagaṇena saddhiɱ yena Ambalaṭṭhikā yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavatā saddhiɱ sammodiɱ sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi.

[page 134]

Khānumatakā pi kho brāhmaṇa-gahapatikā app ekacce Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, app ekacce Bhagavatā saddhiɱ sammodiɱsu sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu, {app} ekacce yena Bhagavā ten' añjaliɱ panāmetvā ekamantaɱ nisīdiɱsu, app ekacce nāma-gottaɱ sāvetvā ekamantaɱ nisīdiɱsu, app ekacce tuṇhī-bhūtā ekamantaɱ nisīdiɱsu.

9. Ekamantaɱ nisinno kho Kūṭadanto brāhmaṇo Bhagavantaɱ etad avoca:

'Sutaɱ me taɱ bho Gotama: "Samaṇo Gotamo tividhayañña-sampadaɱ soḷasa-parikkhāraɱ jānātīti." Na kho panāhaɱ jānāmi tividha-yañña-sampadaɱ soḷasa-parikkhāraɱ, icchāmi cāhaɱ mahā-yaññaɱ yajituɱ. Sādhu me bhavaɱ Gotamo tividha-yañña-sampadaɱ soḷasa-parikkhāraɱ desetūti.' 'Tena hi brāhmaṇa suṇohi, sādhukaɱ manasi-karohi, bhāsissāmīti.'

'Evaɱ bho ' ti kho Kūṭadanto brāhmaṇo Bhagavato paccassosi. Bhagavā etad avoca:

10. 'Bhūta-pubbaɱ brāhmaṇa rājā Mahā-vijito nāma ahosi aḍḍho mahaddhano mahā-bhogo pahūta-jātarūpa-rajato pahūta-vittūpakaraṇo pahūta-dhana-dhañño paripuṇṇakosa-koṭṭhāgāro. Atha kho brāhmaṇa rañño Mahā-vijitassa {rahogatassa} {patisallīnassa} evaɱ cetaso parivitakko udapādi: "Adhigatā kho me vipulā mānusakā bhogā, mahantaɱ paṭhavi-maṇḍalaɱ abhivijiya ajjhāvasāmi. Yan nūnāhaɱ mahā-yaññaɱ yajeyyaɱ yaɱ mama assa dīgharattaɱ hitāya sukhāyāti." Atha kho brāhmaṇa rājā Mahāvijito purohitaɱ brāhmaṇaɱ āmantāpetvā etad avoca: "Idha mayhaɱ brāhmaṇa {rahogatassa} {patisallīnassa} evaɱ cetaso parivitakko udapādi: 'Adhigato me vipulā mānusakā bhogā,

[page 135]

mahantaɱ paṭhavi-maṇḍalaɱ abhivijiya ajjhāvasāmi. Yan nūnāhaɱ mahā-yaññaɱ yajeyyaɱ, yaɱ mama assa dīgha-rattaɱ hitāya sukhāyāti.' Icchām' ahaɱ brāhmaṇa mahā-yaññaɱ yajituɱ. Anusāsatu maɱ bhavaɱ yaɱ mama assa dīgha-rattaɱ hitāya sukhāyāti."

11. 'Evaɱ vutte brāhmaṇa purohito brāhmaṇo rājānaɱ Mahā-vijitaɱ etad avoca: "Bhoto kho rañño janapado sakaṇṭako sa-upapīḷo, gāma-ghātā pi dissanti [nigamaghātā pi dissanti] nagara-ghātā pi dissanti pantha-duhanā pi dissanti. Bhavañ ce kho pana rājā evaɱ sakaṇṭake janapade sa-upapīḷe balim uddhareyya, akicca-kārī assa tena bhavaɱ rājā. Siyā kho pana bhoto rañño evam assa: 'Aham etaɱ dassu-khīlaɱ vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā samūhanissāmīti,' na kho pan' etassa dassu-khīlassa evaɱ sammā samugghāto hoti. Ye te hatāvasesakā bhavissanti, te pacchā {rañño} janapadaɱ viheṭhessanti. Api ca kho idaɱ saɱvidhānaɱ āgamma evam etassa dassu-khīlassa sammā {samugghāto} hoti. Tena hi bhavaɱ rājā ye bhoto rañño janapade ussahanti kasi-gorakkhe tesam bhavaɱ rājā bījabhattaɱ anuppādetu, ye bhoto rañño janapade ussahanti vaṇijjāya tesam bhavaɱ rājā pābhataɱ anuppādetu, ye bhoto rañño janapade ussahanti rāja-porise tesam bhavaɱ rājā bhatta-vetanaɱ pakappetu, te ca manussā sa-kammapasutā rañño janapadaɱ na viheṭhessanti, mahā ca rañño rāsiko bhavissati, khemaṭṭhitā janapadā akaṇṭakā anupapīḷā, manussā ca mudā modamānā ure putte naccentā apāruta-gharā maññe viharissantīti."

"'Evaɱ bho" ti kho brāhmaṇa rājā Mahā-vijito purohitassa brāhmaṇassa paṭissutvā, ye rañño janapade ussahiɱsu kasi-{gorakkhe} tesam bhavaɱ rājā {Mahā}-vijito bījabhattaɱ anuppādesi,

[page 136]

ye rañño janapade ussahiɱsu vaṇijjāya tesaɱ rājā Mahā-vijito pābhataɱ anuppādesi, ye rañño janapade ussahiɱsu rāja-porise, tesaɱ rājā Mahā-vijito bhatta-vetanaɱ pakappesi, te ca manussā sa-kamma-pasutā rañño janapadaɱ na viheṭhesuɱ, mahā ca rañño rāsiko ahosi, khemaṭṭhitā janapadā akaṇṭakā anupapīḷā, manussā ca mudā modamānā ure putte naccentā apāruta-gharā maññe vihariɱsu.

12. 'Atha kho brāhmaṇa rājā Mahā-vijito purohitaɱ brāhmaṇaɱ āmantāpetvā etad avoca: "Samūhato kho me bho dassu-khīlo, bhoto saɱvidhānaɱ āgamma mahā ca me rāsiko khemaṭṭhitā janapadā akaṇṭakā anupapīḷā manussā ca mudā modamānā ure putte naccentā apāruta-gharā maññe vihariɱsu. Icchām' ahaɱ brāhmaṇa mahāyaññaɱ yajituɱ. Anusāsatu maɱ bhavaɱ yaɱ mama assa dīgha-rattaɱ hitāya sukhāyāti."

"'Tena hi bhavaɱ rājā ye bhoto rañño janapade khattiyā anuyuttā negamā c' eva jānapadā ca te bhavaɱ rājā āmantayataɱ: 'Icchām' ahaɱ bho mahā-yaññaɱ yajituɱ, anujānantu me bhonto yaɱ mama assa dīgha-rattaɱ hitāya sukhāyāti.' Ye bhoto rañño janapade amaccā pārisajjā negamā c' eva jānapadā ca ... pe ... brāhmaṇa-mahāsāla negamā c' eva jānapadā ca ... pe ... gahapati-necayikā negamā c' eva jānapadā ca, te bhavaɱ rājā āmantayataɱ: 'Icchām' ahaɱ bho mahā-yaññaɱ yajituɱ, anujānantu me bhavanto yam mama assa dīgharattaɱ hitāya sukhāyāti."'

"'Evaɱ bho" ti kho brāhmaṇa rājā Mahā-vijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade khattiyā anuyuttā negamā c' eva jānapadā ca, te rājā Mahā-vijito āmantesi:

[page 137]

"Icchām' ahaɱ bho mahā-yaññaɱ yajituɱ, anujānantu me bhavanto yaɱ mama assa dīgha-rattaɱ hitāya sukhāyāti." "Yajataɱ bhavaɱ rājā yaññaɱ, yañña-kālo mahā-rājāti."

'Ye rañño janapade amaccā pārisajjā negamā c' eva jānapadā ca ... pe ... brāhmaṇa-mahāsālā negamā c' eva jānapadā ca, gahapati-necayikā negamā c' eva jānapadā ca, te rājā Mahā-vijito āmantesi: "Icchām' ahaɱ bho mahā-yaññaɱ yajituɱ, anujānantu me bhavanto yaɱ mama assa dīgha-rattaɱ hitāya sukhāyāti." "Yajataɱ bhavaɱ rājā yaññam, yañña-kālo mahā-rājāti."

'Iti 'me cattāro anumati-pakkhā tass' eva yaññassa parikkhārā bhavanti.

13. 'Rājā Mahā-vijito aṭṭhaṅgehi samannāgato -Ubhato sujāto mātito ca pitito ca saɱsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena -- Abhirūpo {dassanīyo} pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya -- Aḍḍho {mahaddhano} mahābhogo pahūta-jātarūpa-rajato pahūta-vittūpakaraṇo pahūtadhana-dhañño paripuṇṇa-kosa-koṭṭhāgāro -- Balavā caturaṅginiyā senāya samannāgato assavāya ovāda-patikarāya patapati maññe paccatthike yasasā -- Saddho dāyako dāna-pati anāvaṭa-dvāro samaṇa-brāhmaṇa-kapaṇiddhika-vaṇibbaka-yācakānaɱ opāna-bhūto puññāni karoti -- Bahussuto tassa tass' eva {suta-jātassa} -- Tassa tass' eva kho pana bhāsitassa atthaɱ jānāti: "Ayaɱ imassa bhāsitassa attho, ayaɱ imassa bhāsitassa attho" ti -Paṇḍito viyatto medhāvī paṭibalo atītānāgata-paccuppanne atthe cintetuɱ. Rājā Mahā-vijito imehi aṭṭhaṅgehi samannāgato. Iti imāni pi aṭṭhaṅgāni tass' eva yaññassa parikkhārā bhavanti.

[page 138]

14. Purohito brāhmaṇo catuh' aṅgehi samannāgato -Ubhato sujāto mātito ca pitito ca saɱsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jātivādena -- Ajjhāyako manta-dharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍu-keṭubhānaɱ sākkhara-ppabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyata-mahāpurisalakkhaṇesu anavayo -- Sīlavā vuddha-sīlī vuddha-sīlena samannāgato -- Paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaɱ paggaṇhantānaɱ. Purohito brāhmaṇo imehi catuh' aṅgehi samannāgato. Iti imāni pi cattār' aṅgāni tass' eva yaññassa parikkhārā bhavanti.

15. 'Atha kho brāhmaṇa purohito brāhmaṇo rañño Mahā-vijitassa pubbe va yaññā tisso vidhā desesi: "Siyā kho pana bhoto rañño mahā-yaññaɱ yiṭṭhu-kāmassa kocid eva vippaṭisāro: 'Mahā vata me bhogakkhandho vigacchissatīti,' so bhotā raññā vippaṭisāro na karaṇīyo. Siyā kho pana bhoto rañño mahā-yaññaɱ yajamānassa kocid eva vippaṭisāro: "Mahā vata me bhogakkhandho vigacchatīti," so bhotā raññā vippaṭisāro na karaṇīyo. Siyā kho pana bhoto rañño mahā-yaññaɱ yiṭṭhassa kocid eva vippaṭisāro: "Mahā vata me bhogakkhandho vigato" ti. so bhotā raññā vippaṭisāro na karaṇīyo ti."

'Imā kho brāhmaṇa purohito brāhmaṇo rañño Mahāvijitassa pubbe va yaññā tisso vidhā desesi.'

16. 'Atha kho brāhmaṇa purohito brāhmaṇo rañño Mahā-vijitassa pubbe va yaññā dasah' ākārehi paṭiggāhakesu vippaṭisāraɱ paṭivinodetuɱ: "Āgamissanti kho bhoto yaññaɱ pāṇātipātino pi pāṇātipātā paṭiviratā. Ye tattha pāṇātipātino tesaɱ yeva tena, ye tattha pāṇātipātā paṭiviratā te ārabbha yajatam bhavam modatam bhavaɱ cittam eva bhavaɱ antaraɱ pasādetu. Āgamissanti kho bhoto yaññaɱ adinnādāyino pi adinnādānā paṭiviratā ... pe ... kāmesu micchācārino pi kāmesu micchācārā paṭiviratā, musā-vādino pi mūsā-vādā paṭiviratā, {pisuṇā}vācā pi {pisuṇā}-vācāya paṭiviratā, pharusā-vācā pi pharusāvācāya paṭiviratā, samphappalāpino pi, samphappalāpā paṭiviratā,

[page 139]

abhijjhāluno pi anabhijjhāluno pi, vyāpannacittā pi avyāp anna-cittā pi, micchā-diṭṭhikā pi sammādiṭṭhikā pi. Ye tattha micchā-diṭṭhikā tesaɱ yeva tena, ye tattha sammā-diṭṭhikā te ārabbha yajatam bhavaɱ modatam bhavaɱ cittam eva bhavaɱ antaraɱ pasādetūti." Imehi kho brāhmaṇa purohito brāhmaṇo rañño Mahāvijitassa pubbe va yaññā dasah' ākārehi paṭiggāhakesu vippaṭisāraɱ paṭivinodesi.

17. 'Atha kho brāhmaṇa purohito brāhmaṇo rañño Mahā-vijitassa mahā-yaññaɱ yajamānassa soḷasehi ākārehi cittaɱ sandassesi samādapesi samuttejesi sampahaɱsesi.

"Siyā kho pana bhoto rañño mahā-yaññaɱ yajamānassa kocid eva vattā: 'Rājā kho Mahā-vijito mahā-yaññaɱ yajati, no ca khvassa āmantitā khattiyā anuyuttā negamā c' eva jānapadā ca atha ca pana bhavaɱ rājā evarūpaɱ mahā-yaññaɱ yajatīti.' Evam pi bhoto rañño vattā dhammato n' atthi, bhoto kho pana rañño āmantitā khattiyā anuyuttā negamā c' eva jānapadā ca, iminā ca p' etaɱ bhavaɱ rājā jānātu: 'Yajatam bhavaɱ modatam bhavaɱ cittam eva bhavaɱ antaraɱ pasādetu.' -- Siyā kho pana bhoto rañño mahā-{yaññaɱ} yajamānassa kocid eva vattā: 'Rājā kho Mahā-vijito mahā-yaññaɱ yajati, no ca khvassa āmantitā amaccā pārisajjā negamā c' eva jānapadā ca ... pe ... brāhmaṇa-mahāsālā negamā c' eva jānapadā ca ... pe ... gahapati-necayikā negamā c' eva jānapadā ca atha ca pana bhavaɱ rājā evarūpaɱ yaññaɱ yajatīti.' Evam pi bhoto rañño vattā dhammato n' atthi, bhoto pana rañño āmantitā gahapati-necayikā negamā c' eva jānapadā ca, iminā p' etaɱ bhavaɱ rājā jānātu: 'Yajatam bhavaɱ modatam bhavaɱ cittam eva bhavaɱ antaraɱ pasādetu.' -- Siyā kho pana bhoto rañño mahāyaññaɱ yajamānassa kocid eva vattā: 'Rājā kho Mahāvijito mahā-yaññaɱ yajati, no ca kho ubhato sujāto mātito ca pitito ca saɱsuddha-gahaṇiko ca yāva sattamā pitāmahāyugā akkhitto anupakkuṭṭho jāti-vādena,

[page 140]

atha ca pana bhavaɱ rājā evarūpaɱ mahā-yaññaɱ yajatīti.' Evam pi kho bhoto rañño vattā dhammato n' atthi, bhavaɱ kho pana rājā ubhato sujāto mātito ca pitito ca saɱsuddhagahaṇiko ca yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho {jāti-vādena}, iminā p' etaɱ bhavaɱ rājā jānātu: 'Yajatam bhavaɱ, modatam bhavaɱ, cittam eva bhavaɱ antaraɱ pasādetu.' -- Siyā kho pana bhoto rañño mahāyaññaɱ yajamānassa kocid eva vattā: 'Rājā kho Mahāvijito mahā-yaññaɱ yajati, no ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya ... pe ... no ca kho aḍḍho mahaddhano mahābhogo pahūta-jātarūpa-rajato pahūta-vittūpakaraṇo pahūtadhana-dhañño paripuṇṇa-kosa-koṭṭhāgāro ... pe ... no ca kho balavā caturaṅginiyā senāya samannāgato assavāya ovāda-patikarāya patapati maññe paccatthike yasasā ... pe ... no ca kho {saddho} dāyako dāna-pati anāvaṭa-dvāro samaṇa-brāhmaṇa-{kappaṇiddhika}-{vaṇibbaka}-yācakānaɱ opāna-{bhūto} puññāni karoti ... pe ... no ca kho bahussuto tassa tassa suta-jātassa, ... pe ... no ca kho tassa tass' eva kho pana bhāsitassa atthaɱ jānāti: 'Ayaɱ imassa bhāsitassa attho, ayaɱ imassa bhāsitassa attho ti.' ... pe ... no ca kho paṇḍito viyatto medhāvī paṭibalo atītānāgata-{paccuppanne} atthe cintetuɱ ... pe ... atha ca pana bhavaɱ rājā evarūpaɱ mahā-yaññaɱ yajatīti.' Evam pi bhoto rañño vattā dhammato n' atthi, bhavaɱ kho pana rājā paṇḍito viyatto medhāvī paṭibalo atītānāgata-paccuppanne atthe cintetuɱ, iminā p' etaɱ bhavaɱ rājā jānātu: 'Yajatam bhavaɱ, modatam bhavaɱ, cittam eva bhavaɱ antaraɱ pasādetu.' -- Siyā kho pana bhoto rañño mahā-yaññaɱ yajamānassa kocid eva vattā: 'Rājā kho Mahā-vijito mahā-yaññaɱ yajati, no ca kho tassa purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saɱsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, atha ca pana bhavaɱ rājā evarūpaɱ yaññaɱ yajatīti.'

[page 141]

Evam pi bhoto rañño vattā dhammato n' atthi, bhoto kho rañño purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saɱsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, iminā p' etaɱ bhavaɱ rājā jānātu: 'Yajataɱ bhavaɱ, modataɱ bhavaɱ, cittam eva bhavaɱ antaraɱ pasādetu ... pe ... Siyā kho pana bhoto rañño mahā-yaññaɱ yajamānassa kocid eva vattā; 'Rājā kho Mahā-vijito mahā-yaññaɱ yajati, no ca khv assa purohito brāhmaṇo ajjhāyako manta-dharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍu keṭubhānaɱ sākkhara-ppabhedānaɱ itihāsa-pañcamānaɱ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo ... pe ... no ca khvassa purohito brāhmaṇo sīlavā vuddha-sīlī vuddhasīlena samannāgato ... pe ... no ca khvassa purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaɱ paggaṇhantānaɱ, atha ca pana bhavaɱ rājā evarūpaɱ mahā-yaññaɱ yajatīti.' Evam pi bhoto rañño vattā dhammato n' atthi, bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaɱ paggaṇhantānaɱ, iminā p' etaɱ bhavaɱ rājā jānātu: 'Yajatam bhavaɱ, modatam bhavaɱ, cittam eva bhavaɱ {antaraɱ} pasādetūti."

'Imehi kho brāhmaṇa purohito brāhmaṇo rañño Mahāvijitassa mahā-yaññaɱ yajamānassa soḷasehi ākārehi cittaɱ sandassesi samādapesi samuttejesi sampahaɱsesi.

18. 'Tasmiɱ kho brāhmaṇa yaññe n' eva gāvo haññiɱsu na ajeḷakā haññiɱsu na kukkuṭa-sūkarā haññiɱsu, na vividhā pāṇā saɱghātaɱ āpajjiɱsu, na rukkhā chijjiɱsu yūpatthāya, na dabbhā lūyiɱsu barihisatthāya, ye pi 'ssa ahesuɱ dāsā ti vā pessā ti vā kammakarā ti vā te pi na daṇḍa-tajjitā na bhaya-tajjitā, na assu-mukhā rudamānā parikammāni akaɱsu. Atha kho ye icchiɱsu te akaɱsu, ye na icchiɱsu te na akaɱsu, yaɱ icchiɱsu taɱ akaɱsu, yaɱ na icchiɱsu, na taɱ akaɱsu. Sappi-tela-navanītadadhi-madhu-phāṇitena c' eva so yañño niṭṭhānam agamāsi.

[page 142]

19. 'Atha kho brāhmaṇa khattiyā anuyuttā negamā c' eva jānapadā ca, amaccā pārisajjā negamā c' eva jānapadā ca, brāhmaṇa-mahāsālā negamā c' eva jānapadā ca, gahapati-necayikā negamā c' eva jānapadā ca pahūtaɱ sāpateyyaɱ ādāya rājānaɱ Mahā-vijitaɱ upasaɱkamitvā evam āhaɱsu; "Idaɱ, deva, pahūtaɱ sāpateyyaɱ devaɱ yeva uddissa ābhataɱ, taɱ devo patigaṇhātūti."

"Alam bho mama pi idaɱ pahūtaɱ sāpateyyaɱ dhammikena [balinā] abhisaɱkhittaɱ. Tañ ca vo hotu, ito ca bhīyo harathāti."

'Te raññā paṭikkhittā ekamantaɱ apakkamma evaɱ sammantesuɱ: "Na kho etaɱ amhākaɱ patirūpaɱ mayaɱ imāni sāpateyyāni punad eva sakāni {gharāni} paṭihareyyāma. Rājā kho Mahā-vijito mahā-yaññaɱ yajati, hand' assa mayaɱ anuyāgino homāti."

20. 'Atha kho brāhmaṇa puratthimena yaññāvāṭassa khattiyā anuyuttā negamā c' eva jānapadā ca dānāni paṭṭhapesuɱ, dakkhiṇena yaññāvāṭassa amaccā pārisajjā negamā c' eva jānapadā ca dānāni paṭṭhapesuɱ, pacchimena yaññāvāṭassa brāhmaṇa-mahāsālā negamā c' eva jānapadā ca dānāni paṭṭhapesum, uttarena yaññāvāṭassa gahapati-necayikānegamā c' eva jānapadā ca dānāni paṭṭhapesuɱ. Tesu pi brāhmaṇā yaññesu n' eva gāvo haññiɱsu na ajeḷakā haññiɱsu na kukkuṭa-sūkarā {haññiɱsu}, na vividhā pāṇā saɱghātaɱ āpajjiɱsu, na rukkhā chijjiɱsu yūpatthāya, na dabbhā lūyiɱsu barihisatthāya, ye pi tesaɱ ahesuɱ dāsā ti vā pessā ti vā {kammakarā} ti vā te pi na daṇḍa-tajjitā na bhaya-tajjitā na assu-mukhā rudamānā parikammāni akaɱsu. Atha kho ye icchiɱsu te akaɱsu, ye na icchiɱsu na te akaɱsu, yaɱ icchiɱsu taɱ akaɱsu, yaɱ na icchiɱsu na taɱ akaɱsu. Sappi-tela-navanītadadhi-madhu-phāṇitena c' eva te yaññā niṭṭhānam āgamaɱsu.

[page 143]

'Iti cattāro ca anumati-pakkhā, rājā Mahā-vijito aṭṭhaṅgehi samannāgato, purohito brāhmaṇo catuh' aṅgehi samannāgato, tisso ca vidhā. Ayaɱ vuccati brāhmaṇa tividhā yañña-sampadā soḷasa-parikkhārā ti.'

21. Evaɱ vutte te brāhmaṇā unnādino uccā-saddā mahā-saddā ahesuɱ: 'Aho yañño, aho yañña-sampadā ti.' Kūṭadanto pana brāhmaṇo tuṇhī-bhūto va nisinno hoti.

Atha kho te brāhmaṇā Kūṭadantaɱ brāhmaṇaɱ etad avocuɱ:

'Kasmā pana bhavaɱ Kūṭadanto samaṇassa Gotamassa subhāsitaɱ subhāsitato nābbhanumodatīti.'

'Nāhaɱ bho samaṇassa Gotamassa subhāsitaɱ subhāsitato nābbhanumodāmi, muddhā pi tassa vipateyya yo samaṇassa Gotamassa subhāsitaɱ subhāsitato nābbhanumodeyya. Api ca me bho evaɱ hoti: "Samaṇo Gotamo na evam āha: 'Evam me sutan' ti vā, 'Evaɱ arahati bhavitun' ti vā, api ca samaṇo Gotamo 'Evan tadā āsi, itthaɱ tadā āsi,' tveva abhāsi." Tassa mayhaɱ bho evaɱ hoti: "Addhā samaṇo Gotamo tena samayena rājā vā ahosi Mahā-vijito yañña-sāmi, purohito vā brāhmaṇo tassa yaññassa yājetā ti." Abhijānāti pana bhavaɱ Gotamo {evarūpaɱ} yaññaɱ yajitvā vā yājetvā vā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ {upapajjitā} ti?'

'Abhijānām' ahaɱ brāhmaṇa evarūpaɱ yaññaɱ yajitvā vā yājetvā vā kāyassa-bhedā param maraṇā sugatiɱ saggaɱ lokaɱ {upapajjitā}. Ahan tena samayena purohito brāhmaṇo ahosiɱ tassa yaññassa yājetā ti.'

22. 'Atthi pana bho Gotama añño yañño imāya ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti?'

[page 144]

'Atthi kho brāhmaṇa añño yañño imāya ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭhataro ca appasamārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti.'

'Katamo pana so bho Gotama yañño imāya ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭhataro ca paṇītataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti?'

'Yāni kho tāni brāhmaṇa nicca-dānāni anukūla-yaññāni sīlavante pabbajite uddissa dīyanti, ayaɱ kho brāhmaṇa yañño imāya ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti.'

23. 'Ko nu kho bho Gotama hetu ko paccayo yena taɱ nicca-dānaɱ anukūla-yaññaɱ imāya ti-vidhāya yaññasampadāya soḷasa-parikkhārāya appaṭṭhatarañ ca appasamārabbhatarañ ca mahapphalatarañ ca mahānisaɱsatarañ cāti?'

'Na kho brāhmaṇa evarūpaɱ yaññaɱ upasaɱkamanti arahanto vā arahanta-maggaɱ vā samāpannā. Taɱ kissa hetu? Dissanti h' ettha brāhmaṇa daṇḍappahārā pi galaggahā pi. Tasmā evarūpaɱ yaññaɱ na upasaɱkamanti arahanto vā arahanta-maggaɱ vā samāpannā. Yāni kho pana tāni nicca-dānāni anukūla-yaññāni sīlavante pabbajite uddissa dīyanti, evarūpaɱ kho brāhmaṇa yaññaɱ upasaṅkamanti arahanto vā arahanta-maggaɱ vā samāpannā.

Taɱ kissa hetu? Na h' ettha brāhmaṇa dissanti daṇḍappahārā pi galaggahā pi. Tasmā evarūpaɱ yaññaɱ upasaṅkamanti arahanto vā arahanta-maggaɱ vā samāpannā.

Ayaɱ kho brāhmaṇa hetu ayaɱ paccayo yen' etaɱ niccadānaɱ anukūla-yaññaɱ imāya ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭhatarañ ca appa-samārabbhatarañ ca mahapphalatarañ ca mahānisaɱsatarañ cāti.'

24. 'Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti?'

[page 145]

'Atthi kho brāhmaṇa añño yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti.

'Katamo pana so bho Gotama yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti?'

'Yo kho brāhmaṇa cātuddisaɱ saɱghaɱ uddissa vihāraɱ karoti, ayaɱ kho brāhmaṇa yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena appaṭṭhataro ca appasamārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti.

25. 'Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro mahānisaɱsataro cāti?'

'Atthi kho brāhmaṇa añño yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti.'

'Katamo pana so bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti?'

'Yo kho brāhmaṇa pasanna-citto Buddhaɱ saraṇaɱ gacchati Dhammaɱ saraṇaɱ gacchati Saɱghaɱ saraṇaɱ gacchati, ayaɱ brāhmaṇa yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti.

[page 146]

26. 'Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇāgamanehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti?'

'Atthi kho, brāhmaṇa, añño yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇāgamanehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti.'

'Katamo pana so bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca {vihāra}-dānena imehi ca saraṇāgamanehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti?'

'Yo kho brāhmaṇa pasanna-citto sikkhā-padāni samādiyati, -- pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musā-vādā veramaṇī, surā-merayamajja-pamādaṭṭhānā veramaṇī -- ayaɱ kho brāhmaṇa yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca vihāradānena imehi ca saraṇāgamanehi appaṭṭhataro ca appasamārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti.'

27. 'Atthi pana bho Gotama añño yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇāgamanehi imehi ca sikkhā-padehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti?'

'Atthi kho brāhmaṇa añño yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇāgamanehi imehi ca sikkhā-padehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti.'

[page 147]

'Katamo so bho Gotama yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇāgamanehi imehi ca sikkhā-padehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro cāti?'

'Idha brāhmaṇa Tathāgato loke uppajjati arahaɱ sammāsambuddho ... yathā Sāmañña-phale evaɱ vitthāretabbaɱ ... pe ... Evaɱ kho brāhmaṇa bhikkhu sīla-sampanno hoti.

... pe ... paṭhamajjhānaɱ upasampajja viharati.

Ayaɱ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro ca.

... pe ... dutivajjhānaɱ ... tatiyajjhānaɱ . . .

catutthajjhānaɱ upasampajja viharati. Ayam pi kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārabbhataro ca mahapphalataro ca mahānisaɱsataro ca.

... pe ... ñāṇa-dassanāya cittaɱ abhinīharati abhi-

ninnāmeti. Ayam pi kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaɱsataro ca.

... pe ... "nāparaɱ itthattāyāti" pajānāti. Ayaɱ kho

brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārabbhataro ca mahapphalataro ca mahānisaɱsataro ca. Imāya ca brāhmaṇa yañña-sampadāya aññā yaññasampadā uttarītarā vā paṇītatarā vā n' atthīti.'

28. Evaɱ vutte Kūṭadanto brāhmaṇo Bhagavantaɱ etad avoca: 'Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama. Seyyathā pi bho Gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andha-kāre vā tela-pajjotaɱ dhāreyya: "cakkhumanto rūpāni dakkhintīti," evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito. Esāhaɱ Bhagavantaɱ Gotamaɱ saraṇaɱ gacchāmi, dhammañ ca bhikkhusaɱghañ ca, upāsakam maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Esāhaɱ bho {Gotama} satta ca usabha-satāni satta ca vacchatara-satāni satta ca vacchatarī-satāni satta ca aja-satāni satta ca urabbha-satāni muñcāpemi,

[page 148]

jīvitaɱ demi, haritāni c' eva tiṇāni khādantu sītāni ca pāniyāni pivantu, sīto ca nesaɱ vāto upavāyatan ti.'

29. Atha kho Bhagavā Kūṭadantassa brāhmaṇassa anupubbikathaɱ kathesi seyyathīdaɱ dāna-kathaɱ sīlakathaɱ sagga-kathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ, nekkhamme ānisaɱsaɱ pakāsesi. Yadā Bhagavā aññāsi Kūṭadantaɱ brāhmaṇaɱ kalla-cittaɱ mudu-cittaɱ vinīvaraṇa-cittaɱ udagga-cittaɱ pasanna-cittaɱ, atha yā Buddhānaɱ sāmukkaɱsikā dhamma-desanā taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathā pi nāma suddhaɱ vatthaɱ apagata-kāḷakaɱ sammad eva rajanaɱ patigaṇheyya, evam eva Kūṭadantassa brāhmaṇassa tasmiɱ yeva āsane virajaɱ vīta-malaɱ dhamma-cakkhuɱ udapādi: 'yaɱ kiñci samudaya-dhammaɱ sabban taɱ nirodha-dhamman ti.'

30. Atha kho Kūṭadanto brāhmaṇo diṭṭha-dhammo pattadhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇa-vicikiccho vigata-kathaɱkatho {vesārajja-ppatto} aparappaccayo satthu sāsane Bhagavantaɱ etad avoca: 'Adhivāsetu me bhavaɱ Gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenāti.'

Adhivāsesi Bhagavā tuṇhī-bhāvena. Atha kho Kūṭadanto brāhmaṇo Bhagavato adhivāsanaɱ viditvā, uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Atha kho Kūṭadanto brāhmaṇo tassā rattiyā accayena sake yaññāvāṭe paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādetvā Bhagavato kālaɱ ārocāpesi: 'Kālo bho Gotama, niṭṭhitaɱ bhattan ti.'

Atha kho Bhagavā pubbaṇha-samayaɱ nivāsetvā pattacīvaraɱ ādāya saddhiɱ bhikkhu-saɱghena yena Kūṭadantassa brāhmaṇassa yaññāvāṭo ten' upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. Atha kho Kūṭadanto brāhmaṇo Buddha-pamukhaɱ bhikkhu-saɱghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi.

[page 149]

Atha kho Kūṭadanto brāhmaṇo Bhagavantaɱ bhuttāviɱ onīta-patta-pāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Kūṭadantaɱ {brāhmaṇaɱ} Bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā {sampahaɱsetvā} uṭṭhāy' āsanā pakkāmīti.

KŪṬADANTA-SUTTAṂ.

[page 150]

 


 

VI. Mahāli Sutta

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane {kūṭāgāra-}sālāyaɱ. Tena kho pana samayena sambahulā Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā Vesāliyaɱ paṭivasanti kenacid eva karaṇīyena. Assosuɱ kho te Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇa-dūtā: 'Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabbajito Vesāliyaɱ viharati Mahāvane kūṭāgāra-sālāyaɱ. Taɱ kho pana Bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaɱ sammāsambuddho vijjā-caraṇa-{sampanno} sugato loka-vidū anuttaro purisadamma-sārathi satthā deva-manussānaɱ buddho bhagavā." So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇa-brāhmaṇiɱ pajaɱ {sadeva-manussaɱ} sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādi-kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ sātthaɱ savyañjanaɱ, kevala-paripuṇṇaɱ parisuddhaɱ brahma-cariyaɱ pakāseti. Sādhu kho pana tathā-rūpānaɱ arahataɱ dassanaɱ hotīti."'

2. Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā yena Mahāvanaɱ kūṭāgāra-sālā ten' upasaɱkamiɱsu. Tena kho pana samayena āyasmā Nāgito Bhagavato upaṭṭhāko hoti. Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā yen' āyasmā Nāgito ten' upasaɱkamiɱsu, upasaɱkamitvā āyasmantaɱ Nāgitaɱ etad avocuɱ: 'Kahan nu kho bho Nāgita etarahi so bhavaɱ Gotama viharati, dassana-kāmā hi mayaɱ taɱ Gotaman ti?'

[page 151]

'Akālo kho āvuso Bhagavantaɱ dassanāya, patisallīno Bhagavā ti.' Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā tatth' eva ekamantaɱ nisīdiɱsu: 'Disvā va mayaɱ taɱ Bhagavantaɱ Gotamaɱ gamissāmāti.'

3. Oṭṭhaddho pi Licchavi mahatiyā Licchavi-parisāya saddhiɱ yena Mahāvanaɱ kūṭāgāra-sālā yen' āyasmā Nāgito ten' upasaɱkami, upasaɱkamitvā āyasmantaɱ Nāgitaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho Oṭṭhaddho Licchavi āyasmantaɱ Nāgitaɱ etad avoca: 'Kahan nu kho bhante Nāgita etarahi so Bhagavā viharati arahaɱ sammā-sambuddho, dassana-kāmā hi mayaɱ taɱ Bhagavantam arahantaɱ sammā-{sambud-} dhanti?'

'Akālo kho Mahāli Bhagavantaɱ dassanāya, patisallīno Bhagavā' ti. Oṭṭhaddho pi Licchavi tatth' eva ekamantaɱ nisīdi: 'Disvā v' ahan taɱ Bhagavantaɱ gamissāmi arahantaɱ sammā-sambuddhan ti.'

4. Atha kho Sīho samaṇuddeso yen' āyasmā Nāgito ten' upasaɱkami, upasaɱkamitvā āyasmantaɱ Nāgitaɱ abhi{vādetvā} ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho Sīho samaṇuddeso āyasmantaɱ Nāgitaɱ etad avoca: 'Ete bhante Kassapa sambahulā Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā idh' upasaɱkantā Bhagavantaɱ dassanāya. Oṭṭhaddho pi Licchavi mahatiyā Licchaviparisāya saddhiɱ idh' upasaɱkanto Bhagavantaɱ dassanāya. Sādhu bhante Kassapa labhataɱ esā janatā dassanāyāti.'

'Tena hi Sīha tvaɱ yeva Bhagavato ārocehīti.'

'Evaɱ bhante' ti kho Sīho samaṇuddeso āyasmato Nāgitassa paṭissutvā yena Bhagavā ten' upasaɱkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi.

Ekamantaɱ ṭhito kho Sīho samaṇuddeso Bhagavantaɱ etad avoca: 'Ete bhante sambahulā Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇa-dūtā idh' upasaɱkantā Bhagavantaɱ dassanāya. Oṭṭhaddho pi Licchavi mahatiyā Licchavi-parisāya saddhiɱ idh' upasaɱkanto Bhagavantaɱ dassanāya.

[page 152]

Sādhu bhante labhataɱ esā janatā Bhagavantaɱ dassanāyāti.'

'Tena hi Sīha vihāra-pacchāyāya āsanaɱ paññāpehīti.'

'Evam bhante' ti kho Sīho samaṇuddeso Bhagavato paṭissutvā vihāra-pacchāyāya āsanaɱ paññāpesi. Atha kho Bhagavā vihārā nikkhamma vihāra-pacchāyāya paññatte āsane nisīdi.

5. Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā yena Bhagavā ten' upasaɱkamiɱsu.

Upasaɱkamitvā Bhagavatā saddhiɱ sammodiɱsu sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Oṭṭhaddho pi Licchavi mahatiyā Licchavi-parisāya saddhiɱ yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Oṭṭhaddho Licchavi Bhagavantaɱ etad avoca:

'Purimāni bhante divasāni purimatarāni Sunakkhatto Licchavi-putto yenāhaɱ ten' upasaɱkami, upasaɱkamitvā maɱ etad avoca: "Yad agge ahaɱ Mahāli Bhagavantaɱ upanissāya viharissāmi na ciraɱ tīṇi vassāni, dibbāni hi kho {rūpāni} passāmi piya-rūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāmi piya-rūpāni kāmūpasaɱhitāni rajanīyānīti." Santān' eva nu kho bhante Sunakkhatto Licchavi-putto dibbāni saddāni nāssosi piya-rūpāni kāmūpasaɱhitāni rajanīyāni, no udāhu asantānīti?'

'Santān' eva kho Mahālī Sunakkhatto Licchavi-putto dibbāni saddāni nāssosi piya-rūpāni kāmūpasaɱhitāni rajanīyāni no asantānīti.'

6. 'Ko nu kho bhante hetu, ko paccayo, yena santān' eva Sunakkhatto Licchavi-putto dibbāni saddāni nāssosi piya-rūpāni kāmūpasaɱhitāni rajanīyāni no asantānīti?'

[page 153]

'Idha Mahāli bhikkhuno puratthimāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ {rūpānaɱ} dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savanāya piya-rūpānaɱ {kāmūpasaɱhitānaɱ} rajanīyānaɱ. So puratthimāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ {rajanīyānaɱ}, puratthimāya disāya dibbāni rūpāni passati piya-rūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piya-rūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ h' etaɱ Mahāli hoti bhikkhuno puratthimāya disāya ekaɱsa-bhāvite samādhimhi dibbānaɱ {rūpānaɱ} dassanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ.

7. 'Puna ca paraɱ Mahāli bhikkhuno ... pe ... {dakkhiṇāya} disāya ... pacchimāya disāya ... uttarāya disāya ... uddham adho tiriyaɱ ekaɱsa-bhāvito samādhi hoti dibbānaɱ rūpānaɱ dassanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ.

So uddham adho tiriyaɱ ekaɱsa-bhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, uddham adho tiriyaɱ dibbāni rūpāni passati piya-rūpāni kāmūpasaɱhitāni {rajanīyāni}, no ca kho dibbāni saddāni suṇāti piya-rūpāni kāmūpasaɱhitāni rajanīyāni. Tam kissa hetu?

Evaɱ h' etaɱ Mahāli hoti bhikkhuno uddham adho tiriyaɱ ekaɱsa-bhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ.

[page 154]

8. 'Idha Mahāli bhikkhuno puratthimāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ saddānaɱ savanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So puratthimāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ saddānaɱ savanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, puratthimāya disāya dibbāni saddāni suṇāti piya-rūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piya-rūpāni kāmūpasaɱhitāni rajanīyāni. Tam kissa hetu? Evaɱ h' etaɱ Mahāli hoti bhikkhuno puratthimāya disāya ekaɱsa-bhāvite samādhimhi dibbānaɱ saddānaɱ savanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ.

9. 'Puna ca paraɱ Mahāli bhikkhuno dakkhiṇāya disāya ... pacchimāya disāya ... uttarāya disāya ... uddham adho tiriyaɱ ekaɱsa-bhāvito samādhi hoti dibbānaɱ saddānaɱ savanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uddham adho tiriyaɱ ekaɱsa-bhāvite samādhimhi dibbānaɱ saddānaɱ savanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, uddhaɱ adho tiriyaɱ dibbāni saddāni suṇāti piya-rūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piya-rūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ h' etaɱ Mahāli hoti {bhikkhuno} uddham adho tiriyaɱ ekaɱsa-bhāvite samādhimhi dibbānaɱ saddānaɱ savanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ.

10. 'Idha Mahāli bhikkhuno puratthimāya disāya ubhayaɱsa-bhāvito samādhi hoti dibbānañ ca rūpānaɱ dassanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ dibbānaɱ saddānaɱ savanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ.

[page 155]

So {puratthimāya} disāya ubhayaɱsa-bhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyā-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānam, dibbānañ ca saddānaɱ savanāya piya-rūpānaɱ kāmūpāsamhitāṇaɱ rajanīyānaɱ, puratthimāya disāya dibbāni ca rūpāni passati piya-rūpāni kāmūpasaɱhitāni rajanīyāni, dibbāni saddāni suṇāti piya-rūpāni kāmūpasaɱhitāni rajanīyāni.

Tam kissa hetu? Evaɱ h' etaɱ Mahāli hoti bhikkhuno puratthimāya disāya ubhayaɱsa-bhāvite samādhimhi dibbānaɱ saddānaɱ dassanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañ ca saddānaɱ savanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ.

11. 'Puna ca paraɱ Mahāli bhikkhuno {dakkhiṇāya} disāya ... pe ... pacchimāya disāya ... uttarāya disāya ... uddham adho tiriyaɱ ubhayaɱsa-bhāvito samādhi hoti dibbānañ ca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañ ca saddānaɱ savanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uddham adho tiriyaɱ ubhayaɱsa-bhāvite samādhimhi dibbānañ ca {rūpānaɱ} dassanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañ ca saddānaɱ savanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, uddham adho tiriyaɱ dibbāni rūpāni passati piya-rūpāni kāmūpasaɱhitāni rajanīyāni, dibbāni ca saddāni suṇāti piya-rūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ h' etaɱ Mahāli hoti bhikkhuno uddham adho tiriyaɱ ubhayaɱsa-bhāvite samādhimhi dibbānañ ca rūpānaɱ dassanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañ ca saddānaɱ savanāya piya-rūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ.

'Ayaɱ kho Mahāli hetu, ayaɱ paccayo, yena santān' eva Sunakkhatto Licchavi-putto dibbāni saddāni nāssosi piya-rūpāni kāmūpasaɱhitāni rajanīyāni, no asantānīti.'

12. 'Etāsaɱ nūna bhante samādhi-bhāvanānaɱ sacchikiriyā-hetu bhikkhū Bhagavati brahmacariyaɱ carantīti?'

'Na kho Mahāli etāsaɱ samādhi-bhāvanānaɱ sacchikiriyā-hetu bhikkhū mayi brahmacariyaɱ caranti.

[page 156]

Atthi kho Mahāli aññe ca dhammā uttaritarā ca paṇītatarā ca yesaɱ sacchikiriyā-hetu bhikkhū mayi brahmacariyaɱ carantīti.'

13. 'Katame pana te bhante dhammā uttaritarā ca paṇītatarā ca yesaɱ sacchikiriyā-hetu bhikkhū Bhagavati brahmacariyaɱ caranti?'

'Idha Mahāli bhikkhu tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sotāpanno hoti avinipāta-dhammo niyato sambodhi-parāyano. Ayaɱ pi kho Mahāli dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyā-hetu bhikkhū mayi brahmacariyaɱ caranti.

'Puna ca paraɱ Mahāli bhikkhu tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāga-dosa-mohānaɱ tanuttā sakadāgāmī hoti, sakid eva imaɱ lokaɱ āgantvā dukkhass' antaɱ karoti.

Ayaɱ pi kho Mahāli dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyā-hetu bhikkhū mayi brahmacariyaɱ caranti.

'Puna ca paraɱ Mahāli bhikkhu pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tatthaparinibbāyi anāvatti-dhammo tasmā lokā. Ayaɱ pi kho Mahāli dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyā-hetu bhikkhū mayi brahmacariyaɱ caranti.

'Puna ca paraɱ Mahāli bhikkhu āsavānaɱ khayā anāsavaɱ {ceto}-vimuttiɱ paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayaɱ pi kho Mahāli dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyā-hetu bhikkhū mayi brahmacariyaɱ caranti.

'Ime kho Mahāli dhammā uttaritarā ca paṇītatarā ca yesaɱ sacchikiriyā-hetu bhikkhū mayi brahmacariyaɱ carantīti.'

14. 'Atthi pana bhante maggo, atthi paṭipadā etesaɱ dhammānaɱ sacchikiriyāyāti?'

'Atthi kho Mahāli maggo, atthi paṭipadā etesaɱ dhammānaɱ sacchikiriyāyāti.'

[page 157]

'Katamo pana bhante maggo, katamo paṭipadā, etesaɱ dhammānaɱ sacchikiriyāyāti?'

'Ayaɱ eva ariyo aṭṭhaṅgiko maggo seyyathīdaɱ sammā-diṭṭhi sammā-saṅkappo sammā-vācā sammā-kammanto sammā-ājīvo sammā-vāyāmo sammā-sati sammā-samādhi.

Ayaɱ kho Mahāli maggo, ayaɱ paṭipadā etesaɱ dhammānaɱ sacchikiriyāya.

15. 'Ekaɱ idāhaɱ Mahāli samayaɱ Kosambīyaɱ viharāmi Ghositārāme. Atha kho dve pabbajitā Maṇḍisso ca paribbājako Jāliyo ca dārupattik-{antevāsī} yenāhaɱ ten' upasaɱkamiɱsu, upasaɱkamitvā mama saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho dve pabbajitā maɱ etad avocuɱ:

"'Kin nu kho āvuso bho {Gotama} taɱ jīvaɱ taɱ sarīram udāhu aññaɱ jīvaɱ aññaɱ sarīran ti?"

"'Tena h' āvuso suṇātha sādhukaɱ manasikarotha bhāsissāmīti."

"'Evaɱ āvuso" ti kho te dve pabbajitā mama paccassosuɱ. Atha kho cāhaɱ etad avocaɱ:

16. 'Idh' āvuso Tathāgato loke uppajjati arahaɱ sammāsambuddho ... pe ... yathā Sāmañña-phale evaɱ vitthāretabbaɱ. ... Evaɱ kho āvuso bhikkhu sīla-sampanno hoti.

... pe ... pathamajjhānaɱ upasampajja viharati.

Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallan nu kho tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti?'

'Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati kallaɱ tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti.'

'Ahaɱ kho pan' etaɱ āvuso evaɱ jānāmi evaɱ passāmi.

Atha ca panāhaɱ na vadāmi "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā.

17. 'Dutiyajjhānaɱ ... pe ... tatiyajjhānam ... catutthajjhānaɱ upasampajja viharati.

[page 158]

Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallan nu kho tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti?'

'Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti.'

'Ahaɱ kho pan' etaɱ āvuso evaɱ jānāmi evaɱ passāmi, atha ca panāhaɱ na vadāmi "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā.

18. 'Ñāṇa-dassanāya cittaɱ abhinīharati abhininnāmeti. Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallan nu kho tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti?'

'Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati kallaɱ tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti.'

'Ahaɱ kho pan' etaɱ āvuso evaɱ jānāmi evaɱ passāmi, atha ca panāhaɱ na vadāmi "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā.

19. "'Nāparaɱ {itthattāyāti}" pajānāti. Yo nu kho āvuso bhikkhu evaɱ {jānāti} evaɱ passati, kallan nu kho tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti?

'Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, na kallaɱ tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti.'

'Ahaɱ kho pan' etaɱ āvuso evaɱ jānāmi evaɱ passāmi, atha ca panāhaɱ na vadāmi "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti.'

Idam avoca Bhagavā. Attamano Oṭṭhaddho Licchavi Bhagavato bhāsitaɱ abhinandīti.

MAHĀLI SUTTANTAṂ.

[page 159]

 


 

VII. Jāliya Sutta

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosambīyaɱ viharati Ghositārāme. Atha kho dve pabbajitā Maṇḍisso ca paribbājako Jāliyo ca dārupattik-antevāsī yena Bhagavā ten' upasaɱkamiɱsu. Upasaɱkamitvā Bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ {sārāṇīyaɱ} {vītisāretvā} ekamantaɱ aṭṭhaɱsu. Ekamantaɱ {thitā kho te dve pabbajitā Bhagavantaɱ etad avocuɱ:

'Kin nu kho āvuso Gotama taɱ jīvaɱ taɱ sarīraɱ udāhu aññaɱ jīvaɱ aññaɱ sarīran ti?'

'Tena h' āvuso suṇātha sādhukaɱ manasikarotha bhāsissāmīti.'

'Evam āvuso' ti kho te dve pabbajitā Bhagavato paccassosuɱ. Bhagavā etad avoca:

2. 'Idh' āvuso Tathāgato loke uppajjati arahaɱ sammāsambuddho . . .pe ... yathā Sāmañña-phale evaɱ vitthāre tabbaɱ ... Evaɱ kho āvuso bhikkhu sīlasampanno hoti.

. . .pe ... paṭhamajjhānaɱ upasampajja viharati.

Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallan nu kho tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sariran" ti vā "aññaɱ jīvaɱ annaɱ sarīran" ti vā ti?'

'Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti.'

'Ahaɱ kho pan' etaɱ āvuso evaɱ jānāmi evaɱ passāmi.

Atha ca panāhaɱ na vadāmi "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā.

[page 160]

3. 'Dutiyajjhānaɱ ... pe ... tatiyajjhānaɱ ... catutthajjhānaɱ upasampajja viharati. Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallan nu kho tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti?'

'Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti.'

'Ahaɱ kho pan' etam āvuso evaɱ jānāmi evaɱ passāmi, atha ca panāhaɱ na vadāmi "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā.

4. 'Ñāṇa-dassanāya cittaɱ abhinīharati abhininnāmeti. Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallan nu kho tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti?'

'Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallan tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti.'

'Ahaɱ kho pan' etaɱ āvuso evaɱ jānāmi evaɱ passāmi, atha ca panāhaɱ na vadāmi "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sariran" ti vā.

5. "'Nāparaɱ itthattāyāti" pajānāti. Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallan nu kho tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sarīran" ti vā "aññam jīvaɱ aññaɱ sarīran" ti vā ti?"

'Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, na kallaɱ tass' etaɱ vacanāya "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti.'

'Ahaɱ kho pan' etaɱ āvuso evaɱ jānāmi evaɱ passāmi, atha ca panāhaɱ na vadāmi "taɱ jīvaɱ taɱ sarīran" ti vā "aññaɱ jīvaɱ aññaɱ sarīran" ti vā ti.'

Idam avoca Bhagavā. Attamanā te dve pabbajitā Bhagavato bhāsitaɱ abhinandun ti.

JĀLIYA-SUTTANTAṂ.

[page 161]

 


 

VIII. Kassapa Sīhanāda Sutta

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Ujuññāyaɱ viharati Kaṇṇakatthale miga-dāye. Atha kho acelo Kassapo yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ atthāsi. Ekamantaɱ ṭhito kho acelo Kassapo Bhagavantaɱ etad avoca:

2. 'Sutam m' etaɱ bho Gotama: "Samaṇo Gotamo sabban tapaɱ garahati, sabban tapassiɱ lūkhājīviɱ ekaɱsena upakkosati upavadatīti." Ye te bho Gotama evam āhaɱsu: "Samaṇo Gotamo sabban tapaɱ garahati, sabban tapassiɱ lūkhājīviɱ ekaɱsena upakkosati upavadatīti," kacci te bho Gotamassa vutta-vādino, na ca Bhagavantaɱ Gotamaɱ abhūtena abbhācikkhanti, dhammassa cānudhammaɱ vyākaronti, na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchati? Anabbhakkhātukāmā hi mayaɱ bhavantam Gotaman ti.'

3. 'Ye te Kassapa evam āhaɱsu: "Samaṇo Gotamo sabban tapaɱ garahati, sabban tapassiɱ lūkhājīviɱ ekaɱsena upakkosati upavadatīti," na me te vutta-vādino, abbhācikkhanti ca pana man te asatā abhūtena. Idhāhaɱ Kassapa ekaccan tapassiɱ lūkhājīviɱ passāmi, dibbena cakkhunā visuddhena atikkanta-mānusakena

[page 162]

... pe ... kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppannaɱ. Idha panāhaɱ Kassapa ekaccaɱ tapassiɱ lūkhājīviɱ passāmi dibbena cakkhunā visuddhena atikkanta-mānusakena ... pe ... kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppannaɱ.

Idhāhaɱ Kassapa ekaccaɱ tapassiɱ appa-dukkha-vihāriɱ passāmi dibbena cakkhunā visuddhena atikkanta-mānusakena ... pe ... kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppannaɱ. Idha panāhaɱ Kassapa ekaccaɱ tapassiɱ appa-dukkha-vihāriɱ passāmi dibbena cakkhunā visuddhena atikkanta-mānusakena ... pe ... kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppannaɱ. {Yo 'haɱ} Kassapa imesaɱ tapassīnaɱ evaɱ āgatiñ ca gatiñ ca cutiñ ca uppattiñ ca yathābhūtaɱ pajānāmi, so 'haɱ kiɱ sabbaɱ tapaɱ garahissāmi, sabbaɱ tapassiɱ lūkhājīviɱ ekaɱsena upakkosissāmi upavadissāmi?

4. 'Santi Kassapa eke samaṇa-brāhmaṇā paṇḍita nipuṇā kata-para-ppavādā vāla-vedhirūpā vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni. Tehi pi me saddhiɱ ekaccesu ṭhānesu sameti, ekaccesu ṭhānesu na sameti.

Yan te ekaccaɱ vadenti "sādhūti," mayaɱ pi taɱ ekaccaɱ vadema "sādhūti." Yan te ekaccaɱ vadenti "na sādhūti," mayaɱ pi taɱ ekaccaɱ vadema "na sādhūti." Yan te ekaccaɱ vadenti "sādhūti," mayan taɱ ekaccaɱ vadema "na sādhūti." Yan te ekaccaɱ vadenti "na sādhūti," mayan taɱ ekaccaɱ vadema "sādhūti." Yaɱ mayaɱ ekaccaɱ vadema "sādhūti," pare pi taɱ ekaccaɱ vadenti "sādhūti." Yaɱ mayaɱ ekaccaɱ vadema "na sādhūti," pare pi taɱ ekaccaɱ vadenti "na sādhūti."

[page 163]

Yaɱ mayaɱ ekaccaɱ vadema "sādhūti," pare pi taɱ ekaccaɱ vadenti "na sādhūti." Yaɱ mayaɱ ekaccaɱ vadema "na sādhūti," pare pi taɱ ekaccaɱ vadenti "sādhūti."

5. 'Tyāhaɱ upasaɱkamitvā evaɱ vadāmi: "Yesu no avuso ṭhānesu na sameti, tiṭṭhantu tāni ṭhānāni. Yesu ṭhānesu sameti, tattha viññū samanuyuñjantaɱ samanugāhantaɱ samanubhāsantaɱ satthārā vā satthāraɱ saɱghena vā saɱghaɱ: 'Ye imesaɱ bhavataɱ dhammā akusalā akusala-{saɱkhātā}, sāvajjā sāvajja-saɱkhātā asevitabbā asevitabba-saɱkhātā nālam-ariyā nālamariya-saɱkhātā kiṇhā kiṇha-saɱkhātā, ko ime dhamme {anavasesaɱ} pahāya vattati, samaṇo vā Gotamo pare vā pana bhonto gaṇācariyā ti?' "

6. 'Ṭhānaɱ kho pan' etaɱ Kassapa vijjati yaɱ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaɱ vadeyyuɱ: "Ye imesaɱ bhavataɱ dhammā akusalā akusala-saɱkhātā sāvajjā sāvajja-saɱkhātā asevitabbā asevitabbā-saɱkhātā nālam-ariyā nālamariya-saɱkhātā kiṇhā kiṇhā-saɱkhātā, samaṇo Gotamo ime dhamme {anavesasaɱ} pahāya vattati, yaɱ vā pana bhonto pare gaṇācariyā ti." Iti ha Kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amhe va tattha yebhuyyena {pasaɱseyyuɱ.}

7. 'Aparam pi no Kassapa viññū samanuyuñjantaɱ samanugāhantaɱ samanubhāsantaɱ satthārā vā satthāraɱ saɱghena vā saɱghaɱ: "Ye imesaɱ bhavataɱ dhammā kusalā kusala-saɱkhātā anavajjā anavajja-saɱkhātā sevitabbā sevitabba-saɱkhātā alam-ariyā alamariya-saɱkhātā sukkā sukka-saɱkhātā, ko ime dhamme anavasesaɱ samādāya vattati, samaṇo vā Gotamo, pare vā pana bhonto gaṇācariyā ti?"

8. 'Ṭhānaɱ kho pan' etaɱ Kassapa vijjati yaɱ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaɱ vadeyyuɱ:

[page 164]

"Ye imesaɱ bhavataɱ dhammā kusalā kusala-saɱkhātā anavajjā anavajja-saɱkhātā sevitabbā sevitabba-saɱkhātā alam-ariyā alamariya-saɱkhātā sukkā sukka-saɱkhātā, samaṇo Gotamo ime dhamme anavasesaɱ samādāya vattati, yaɱ vā pana bhonto pare gaṇācariyā ti." Iti ha Kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amhe va tattha yebhuyyena {pasaɱ}seyyuɱ.

9 'Aparam pi no Kassapa {viññū} samanuyuñjantaɱ samanugāhantaɱ samanubhāsantaɱ satthārā vā satthāraɱ saɱghena vā saɱghaɱ: "Ye imesaɱ bhavataɱ dhammā akusalā akusala-saɱkhātā sāvajjā sāvajja-saɱkhātā asevitabbā asevitabba-saɱkhātā nālam-ariyā nālamariya-saɱkhātā kiṇhā kiṇha-saɱkhātā, ko ime dhammā {anavasesaɱ} pahāya vattati, Gotama-sāvaka-saɱgho vā, pare vā pana bhonto gaṇācariya-sāvaka-saɱghā ti?"

10. 'Ṭhānaɱ kho pan' etaɱ Kassapa vijjati yaɱ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaɱ {vadeyyuɱ}: "Ye imesaɱ bhavataɱ dhammā akusalā akusala-saɱkhātā sāvajjā sāvajja-saɱkhātā asevitabbā asevitabba-saɱkhātā nālam-ariyā nālamariya-saɱkhātā kiṇhā kiṇha-saɱkhātā, Gotama-sāvaka-saɱgho ime dhamme anavasesaɱ pahāya vattati, yam vā pana bhonto pare gaṇācariya-sāvaka-saɱghā ti." Iti ha Kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amhe va tattha yebhuyyena {pasaɱseyyuɱ.}

11. 'Aparam pi no Kassapa viññū samanuyuñjantaɱ samanugāhantaɱ samanubhāsantaɱ satthārā vā {satthāraɱ} saɱghena vā saɱghaɱ:

[page 165]

"Ye imesaɱ bhavataɱ dhammā kusalā kusala-saɱkhātā anavajjā anavajja-saɱkhātā sevitabbā sevitabba-saɱkhātā alam-ariyā alamariya-saɱkhātā sukkā sukka-saɱkhātā, ko ime dhamme anavasesaɱ samādāya vattati, Gotama-sāvaka-saɱgho vā pare vā pana bhonto gaṇācariya-sāvaka-saɱghā ti?"

12. 'Ṭhānam kho pan' etaɱ Kassapa vijjati yaɱ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaɱ vadeyyuɱ: "Ye imesaɱ bhavataɱ dhammā kusalā kusala-saɱkhātā anavajjā anavajja-saɱkhātā sevitabbā sevitabba-saɱkhātā alam-ariyā alamariya-saɱkhātā sukkā sukka-saɱkhātā, Gotama-sāvaka-saɱgho ime dhamme anavasesaɱ samādāya vattati, yaɱ vā pana bhonto pare vā gaṇācariya-sāvaka-saɱghā ti." Iti ha Kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amhe va tattha yebhuyyena {pasaɱseyyuɱ}.

13. 'Atthi Kassapa maggo, atthi paṭipadā, yathā paṭipanno sāmaɱ yeva ñassati sāmaɱ {dakkhiti}: "Samaṇo Gotamo kāla-vadī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī ti." Katamo ca Kassapa maggo, katamā paṭipadā, yathā paṭipanno sāmaɱ yeva ñassati sāmaɱ {dakkhiti}: "Samaṇo va Gotamo kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī ti"? Ayam eva Ariyo Aṭṭhaṅgiko Maggo, seyyathīdaɱ sammā-diṭṭhi sammā-saṅkappo sammā-vācā sammā-kammanto sammā-ājīvo sammā-vāyāmo sammā-sati sammā-samādhi. Ayaɱ kho Kassapa maggo, ayaɱ paṭipadā, yathā paṭipanno sāmaɱ yeva ñassati sāmaɱ {dakkhiti}: "Samaṇo va Gotamo kāla-vādī bhūta-vādī atthavādī dhamma-vādī vinaya-vādī ti."'

14. Evaɱ vutte acelo Kassapo Bhagavantaɱ etad avoca: 'Ime kho āvuso Gotama tapo-pakkamā ekesaɱ samaṇabrāhmaṇānaɱ sāmañña-saɱkhātā ca brāhmañña-saɱkhātā ca.

[page 166]

Acelako hoti muttācāro hatthāpalekhano, na-ehibhadantiko, na-tiṭṭha-bhadantiko, nābhihaṭaɱ na uddissakaṭaɱ na nimantanaɱ sādiyati. So na kumbhi-mukhā patigaṇhāti, na kaḷopi-mukhā patigaṇhāti, na eḷakamantaraɱ na daṇḍamantaraɱ na musalamantaraɱ, na dvinnaɱ bhuñjamānānaɱ, na gabbhiniyā na pāyamānāya na purisantara-gatāya, na saɱkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍa-saṇḍa-cārinī, na macchaɱ na {maɱsaɱ,} na sūram na merayaɱ na thusodakaɱ pivati. So ekāgāriko va hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko. Ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti, sattahi pi dattīhi yāpeti. Ekāhikam pi āhāraɱ āhāreti, dvīhikam pi āhāraɱ āhāreti, sattāhikam pi āhāraɱ āhāreti, iti evarūpaɱ addha-māsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati.

Ime hi kho āvuso Gotama tapo-pakkamā ekesaɱ samaṇa-brāhmaṇānaɱ sāmañña-saɱkhātā ca brāhmaññasaɱkhātā ca. Sāka-bhakkho vā hoti, sāmāka-bhakkho vā hoti, nīvāra-bhakkho vā hoti, daddula-bhakkho vā hoti, haṭa-bhakkho vā hoti, kaṇa-bhakkho vā hoti, ācāma-bhakkho vā hoti, piññāka-bhakkho vā hoti, tiṇabhakkho vā hoti, gomaya-bhakkho vā hoti, vana-mūlaphalāhāro yāpeti pavatta-phala-bhojī.

Ime hi kho āvuso Gotama tapo-pakkamā ekesaɱ samaṇabrāhmaṇānam sāmañña-saɱkhātā ca brāhmañña-saɱkhātā ca. Sāṇāni pi dhāreti, masāṇāni pi dhāreti, chava-dussāni pi dhāreti, paṅsu-kūlāni pi dhāreti, tirīṭāni pi dhāreti,

[page 167]

ajināni pi dhāreti, ajinakkhipam pi dhāreti, kusacīram pi dhāreti vākā-cīram pi dhāreti, phalaka-cīram pi dhāreti, kesa-kambalam pi dhāreti, vāla-kambalam pi dhāreti, ulūka-pakkham pi dhāreti. Kesa-massu-locako pi hoti kesa-massu-locanānuyogam anuyutto, ubbhaṭṭhako pi hoti āsana-paṭikkhitto, ukkuṭiko pi hoti {ukkuṭika-ppadhānam} anuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaɱ kappeti, phalaka-seyyam pi kappeti, thaṇḍila-seyyam pi kappeti, ekapassayiko pi hoti rajojalladhare, abbhokāsiko pi hoti yathāsanthatiko, vekaṭiko pi hoti vikaṭa-bhojanānuyogam anuyutto, āpānako pi hoti āpānakattam anuyutto, sāya-tatiyakam pi udakorohanānuyogam anuyutto viharatīti.'

15. 'Acelako ce pi Kassapa hoti muttācāro hatthāpalekhano ... pe ... iti evarūpaɱ addha-māsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati, tassa cāyaɱ sīla-sampadā citta-sampadā paññā-sampadā abhāvitā hoti asacchikatā, atha kho so ārakā va sāmaññā, ārakā va brahmaññā. Yato kho Kassapa bhikkhu averaɱ avyāpajjhaɱ metta-cittaɱ bhāveti, āsavānañ ca khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, ayaɱ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi. Sāka-bhakkho ce pi Kassapa hoti, sāmāka-bhakkho ce pi Kassapa hoti, nīvāra-bhakkho ... pe ... vana-mūla-phalāhāro yāpeti pavatta-phala-bhojī, tassa cāyaɱ sīla-sampadā citta-sampadā paññā-sampadā abhāvitā hoti asacchikatā, atha kho so ārakā va sāmaññā ārakā va brahmaññā. Yato kho Kassapa bhikkhu averaɱ avyāpajjhaɱ metta-cittaɱ bhāveti, āsavānañ ca khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ {abhiññā} sacchikatvā upasampajja viharati,

[page 168]

ayaɱ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi. {Sāṇāni} ce pi Kassapa dhāreti, {masāṇāni} pi dhāreti ... pe ... sāya-tatiyakam pi udakorohanānuyogam anuyutto viharati, tassa cāyaɱ sīlasampadā citta-sampadā paññā-sampadā abhāvitā hoti asacchikatā, atha kho so ārakā va sāmaññā ārakā va brahmaññā. Yato kho Kassapa bhikkhu averaɱ avyāpajjhaɱ metta-cittam bhāveti, āsavānañ ca khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, ayaɱ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pīti.'

16. Evaɱ vutte acelo Kassapo Bhagavantaɱ etad avoca: 'Dukkaraɱ bho Gotama sāmaññaɱ, dukkaraɱ brahmaññan ti.'

'Pakati kho esā Kassapa lokasmiɱ "Dukkaraɱ sāmaññaɱ dukkaraɱ brahmaññan" ti. Acelako ce pi Kassapa hoti, muttācāro hatthāpalekhano ... pe ... iti evarūpam addha-māsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati, imāya ca Kassapa mattāya iminā ca tapo-pakkamena sāmaññaɱ vā abhavissa brahmaññaɱ vā dukkaraɱ sudukkaraɱ, n' etam abhavissa kallaɱ vacanāya "Dukkaraɱ sāmaññaɱ dukkaraɱ brahmaññan ti." Sakkā ca pan' etaɱ abhavissa kātuɱ gahapatinā va gahapati-puttena vā antamaso kumbha-dāsiyā pi: "Handāhaɱ acelako homi muttācāro hatthāpalekhano ... pe ... iti evarūpaɱ addha-māsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharāmīti." Yasmā ca kho Kassapa aññatr' eva imāya mattāya aññatra iminā tapo-pakkamena sāmaññaɱ vā hoti brahmaññaɱ vā dukkaraɱ sudukkaraɱ, tasmā etaɱ kallaɱ vacanāya "Dukkaraɱ sāmaññaɱ dukkaraɱ brahmaññan ti." Yato kho Kassapa bhikkhu averaɱ avyāpajjhaɱ metta-cittaɱ bhāveti, āsavānañ ca khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ {diṭṭhe} va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, ayaɱ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi.

[page 169]

Sāka-bhakkho ce pi Kassapa hoti, sāmāka-bhakkho ... pe ... vana-mūla-phalāhāro yāpeti pavatta-phala-bhojī, imāya ca Kassapa mattāya iminā ca tapo-pakkamena sāmaññaɱ vā abhavissa brahmaññaɱ vā dukkaraɱ sudukkaram, n' etaɱ abhavissa kallaɱ vacanāya "Dukkaraɱ sāmaññaɱ dukkaraɱ brahmaññan ti." Sakkā ca pan' etaɱ abhavissa kātuɱ gahapatinā vā gahapati-puttena vā antamaso kumbha-dāsiyā pi: "Handāhaɱ sāka-bhakkho vā homi sāmāka-bhakkho ... pe ... vana-mūla-phalāhāro yāpemi pavatta-phalabhojī ti." Yasmā ca kho Kassapa aññatr' eva imāya mattāya aññatra iminā tapo-pakkamena sāmaññaɱ vā hoti brahmaññaɱ vā dukkaraɱ sudukkaraɱ, tasmā etaɱ kallaɱ vacanāya "Dukkaraɱ {sāmaññaɱ} dukkaraɱ brahmaññan ti." Yato kho Kassapa bhikkhu averaɱ avyāpajjhaɱ metta-cittaɱ bhāveti, āsavānañ ca khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, ayaɱ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi.

{Sāṇāni} ce pi Kassapa dhāreti, {masāṇāni} pi dhāreti ... pe ... sāya-tatiyakam pi udakorohanānuyogam anuyutto viharati, imāya ca Kassapa mattāya iminā tapo-pakkamena sāmaññaɱ vā abhavissa brahmaññaɱ vā dukkaraɱ sudukkaraɱ, n' etaɱ abhavissa kallaɱ vacanāya "Dukkaraɱ sāmaññaɱ dukkaraɱ brahmaññan ti." Sakkā ca pan' etaɱ abhavissa kātuɱ gahapatinā vā gahapati-puttena vā antamaso kumbha-dāsiyā pi: "Handāhaɱ {sāṇāni} pi dhāremi, {masāṇāni} pi dhāremi ... pe ... sāya-tatiyakam pi udakorohanānuyogam anuyogo {viharāmīti}." Yasmā ca kho Kassapa aññatr' eva imāya mattāya aññatra iminā tapo-pakkamena sāmaññaɱ vā hoti brahmaññaɱ vā dukkaraɱ sudukkaraɱ, tasmā etaɱ kallaɱ vacanāya "Dukkaraɱ sāmaññaɱ, dukkaraɱ brahmaññan ti." Yato kho Kassapa bhikkhu averaɱ avyāpajjhaɱ metta-cittaɱ bhāveti, āsavānañ ca khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, ayaɱ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pīti.'

[page 170]

17. Evaɱ vutte acelo Kassapo Bhagavantaɱ etad avoca: 'Dujjāno bho Gotama samaṇo, dujjāno brāhmaṇo ti.'

'Pakati kho esā Kassapa lokasmiɱ "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Acelako ce pi Kassapa hoti, muttācāro hatthāpalekhano ... pe ... iti evarūpaɱ addhamāsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati, imāya ca Kassapa mattāya iminā tapo-pakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, n' etaɱ abhavissa kallaɱ vacanāya "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Sakkā ca pan' eso abhavissa ñātuɱ gahapatinā vā gahapati-puttena vā antamaso kumbha-dāsiyā pi: "ayaɱ acelako muttācāro hatthāpalekhano ... pe ... iti evarūpaɱ addha-māsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharatīti." Yasmā ca kho Kassapa aññatr' eva imāya mattāya aññatra iminā tapo-pakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaɱ kallaɱ vacanāya "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Yato kho Kassapa bhikkhu averaɱ avyāpajjhaɱ metta-cittaɱ bhāveti, āsavānañ ca khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, ayaɱ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi. Sāka-bhakkho ce pi Kassapa hoti, sāmāka-bhakkho ... pe ... vana-mūla-phalāhāro yāpeti pavatta-phalabhojī, imāya ca Kassapa mattāya iminā tapo-pakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, n' etaɱ abhavissa kallaɱ vacanāya "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Sakkā ca pan' eso abhavissa ñātuɱ gahapatinā vā gahapati-puttena vā antamaso kumbha-dasiyā pi, "ayaɱ sāka-bhakkho sāmāka-{bhakkho} ... pe ... vana-mūla-phalāhāro yāpeti pavatta-phalabhojī ti." Yasmā ca kho Kassapa aññatr' eva imāya mattāya {aññatra} iminā tapo-pakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaɱ kallaɱ vacanāya "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Yato kho Kassapa bhikkhu averaɱ avyāpajjhaɱ metta-cittaɱ bhāveti,

[page 171]

āsavānañ ca khayā anāsavam ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, ayaɱ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi. {Sāṇāni} ce pi Kassapa dhāreti, {masāṇāni} pi dhāreti ... pe ... sāyatatiyakam pi udakorohanānuyogam anuyutto viharati, imāya ca Kassapa mattāya iminā tapo-pakkamena samaṇo vā brāhmaṇo vā abhavissa dujjāno sudujjāno, n' etam abhavissa kallaɱ vacanāya "Dujjāno samaṇo dujjāno brāhmaṇo ti." Sakkā ca pan' eso abhavissa ñātuɱ gahapatinā vā gahapati-puttena vā antamaso kumbhadāsiyā pi: "Ayaɱ {sāṇāni} pi dhāreti {masāṇāni} pi dhāreti ... pe ... sāya-tatiyakam pi udakorohanānuyogam anuyutto viharatīti." Yasmā ca kho Kassapa aññatr' eva imāya mattāya aññatra iminā tapo-pakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaɱ kallaɱ vacanāya "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Yato kho Kassapa bhikkhu averaɱ avyāpajjhaɱ metta-cittaɱ bhāveti, āsavānañ ca khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, ayaɱ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo {iti} pīti.'

18. Evaɱ vutte acelo Kassapo Bhagavantaɱ etad avoca: 'Katamā pana sā bho Gotama sīla-sampadā, katamā citta-sampadā, katamā paññā-sampadā ti?'

'Idha Kassapa Tathāgato loke uppajjati arahaɱ sammāsambuddho ... pe ... bhaya-dassāvī, samādāya sikkhati sikkhā-padesu, kāyakamma-{vacī-kammena} samannāgato kusalena, parisuddhājīvo sīla-sampanno, indriyesu gutta-dvāro, sati-sampajaññena samannāgato, santuṭṭho.

'Kathañ ca Kassapa bhikkhu sīla-sampanno hoti? Idha Kassapa bhikkhu {pāṇātipātaɱ} pahāya pāṇātipātā paṭivirato hoti, nihita-daṇḍo, nihita-sattho lajjī dayāpanno sabbapāṇabhūta-hitānukampī viharati. Idam pi 'ssa hoti sīla-sampadāya [yathā Sāmañña-phale evaɱ vitthāretabbaɱ]

[page 172]

... 'Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā, te eva-rūpāya tiracchāna-vijjāya micchā-jīvena jīvikaɱ kappenti, seyyathīdaɱ santi-kammaɱ paṇidhi-kammaɱ ... pe ... osadhīnaɱ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchā-jīvā paṭivirato hoti. Idam assa hoti {sīla-} sampadāya.

'Sa kho so Kassapa bhikkhu evaɱ sīla-sampanno na kutoci bhayaɱ samanupassati, yad idam sīla-saɱvarato.

Seyyathā pi Kassapa rājā khattiyo muddhāvasitto nihitapaccāmitto na kutoci bhayaɱ samanupassati, yad idaɱ paccatthikato, evam eva kho Kassapa bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati, yad idaɱ sīla-saɱvarato. So iminā ariyena sīla-kkhandhena samannāgato ajjhattaɱ anavajja-sukhaɱ paṭisaɱvedeti. Evaɱ kho Kassapa bhikkhu sīla-sampanno hoti. Ayaɱ kho sā Kassapa sīla-sampadā.

19. 'Kathañ ca Kassapa bhikkhu indriyesu gutta-dvāro hoti? Idha Kassapa bhikkhu cakkhunā rūpaɱ disvāna nimittaggāhī hoti ... pe ... manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati rakkhati manindriyaɱ, manindriyaɱ saɱvaraɱ āpajjati. So iminā ariyena indriya-saɱvarena samannāgato ajjhattaɱ avyāseka-sukhaɱ paṭisaɱvedeti. Evaɱ kho Kassapa bhikkhu indriyesu gutta-{dvāro} hoti ... pe ... tass' ime pañca nīvaraṇe pahīne attani samanupassato pamojjaɱ jāyati, pamuditassa pīti jayati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati, so vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pīti-sukham {paṭhama}-jjhānaɱ upasampajja viharati.

[page 173]

So imam eva kāyaɱ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaɱ hoti. {Seyyathā} pi Kassapa dakkho nahāpako vā nahāpakantevāsī vā {kaɱsa-}thale nahāniya-{cuṇṇāni} ākiritvā, udakena paripphosakaɱ paripphosakaɱ sanneyya, sā h' assa nahāniya-piṇḍi snehānugatā sneha-paretā santara-bāhirā phuṭā snehena, na ca paggharaṇī -- evam eva kho Kassapa bhikkhu imam eva kāyaɱ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaɱ hoti. Idam pi 'ssa hoti citta-sampadāya.

'Puna ca paraɱ Kassapa bhikkhu vitakka-vicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodi-bhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pīti-sukhaɱ dutiyajjhānaɱ ... pe ... tatiyajjhānaɱ ... pe ... catutthajjhānaɱ upasampajja viharati ... pe ... Idam pi 'ssa hoti citta-sampadāya. Ayaɱ kho sā Kassapa cittasampadā.

20. 'So evaɱ samāhite citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite {ānejjappatte} ñāṇa-dassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti: "Ayaɱ kho me kāyo rūpī cātummahābhūtiko mātā-pettika-sambhavo odāta-kummāsūpacayo aniccucchādana-parimaddana-bhedana-{viddhaɱsana}-dhammo, idañ ca pana me {viññāṇaɱ} ettha sitaɱ ettha paṭibaddhan ti."

'Seyyathā pi Kassapa maṇi veḷuriyo subho jātimā aṭṭhaṅso suparikamma-kato accho vippasanno sabbākārasampanno, tatr' idaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍu-suttaɱ vā ti. Evam eva kho Kassapa bhikkhu evaɱ samāhite citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite {ānejjappatte} ñāṇa-dassanāya cittaɱ abhinīharati abhininnāmeti.

[page 174]

So evaɱ pajānāti: "Ayaɱ kho me kāyo rūpī cātummahābhūtiko mātā-pettika-sambhavo odātakummāsūpacayo aniccucchādana-parimaddana-bhedana{viddhaɱsana}-dhammo, idañ ca pana me {viññāṇaɱ} ettha sitaɱ ettha paṭibaddhan ti." Idam pi 'ssa hoti paññāsampadāya ... pe ... "nāparaɱ itthattāyāti" pajānāti.

Idam pi 'ssa hoti paññā-sampadāya. Ayaɱ kho sā Kassapa paññā-sampadā.

Imāya ca Kassapa sīla-sampadāya citta-sampadāya paññā-sampadāya aññā sīla-sampadā citta-sampadā paññāsampadā {uttaritarā} vā paṇītatarā vā n' atthi.

21. 'Santi Kassapa eke samaṇa-brāhmaṇā sīla-vādā.

Te aneka-pariyāyena sīlassa vaṇṇaɱ bhāsanti. Yāvatā Kassapa ariyam paramaɱ sīlaɱ, nāhaɱ tattha attano sama-samaɱ samanupassāmi kuto bhīyyo. Atha kho aham eva tattha bhīyyo yadidaɱ adhisīlaɱ.

'Santi Kassapa eke samaṇa-brāhmaṇā tapo-jigucchāvādā. Te aneka-pariyāyena tapo-jigucchāya vaṇṇaɱ bhāsanti. Yāvatā Kassapa ariyā paramā tapo-jigucchā nāhaɱ tattha attano sama-samaɱ samanupassāmi kuto bhīyyo. Atha kho aham eva tattha bhīyyo yadidaɱ adhijegucchaɱ.

'Santi Kassapa eke samaṇa-brāhmaṇā paññā-vādā. Te aneka-pariyāyena paññāya vaṇṇaɱ bhāsanti. Yāvatā Kassapa ariyā paramā paññā, nāhaɱ tattha attano samasamaɱ {samanupassāmi} kuto bhīyyo. Atha kho aham eva tattha bhīyyo yadidam adhipaññā.

'Santi Kassapa eke samaṇa-brāhmaṇā vimutti-vādā.

Te aneka-pariyāyena vimuttiyā vaṇṇaɱ bhāsanti. Yāvatā Kassapa ariyā paramā vimutti, nāhaɱ tattha attano samasamaɱ samanupassāmi kuto bhīyyo. Atha kho aham eva tattha bhīyyo yadidam adhimutti.

[page 175]

22. 'Ṭhānaɱ kho pan' etaɱ Kassapa vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: "Sīha-nādaɱ kho Samaṇo Gotamo nadati, tañ ca kho suññāgāre nadati no parisāsūti." Te "Mā h' evan" ti assu vacanīyā. "Sīhanādañ ca Samaṇo Gotamo nadati, parisāsu ca nadatīti," evam assu Kassapa vacanīyā. Ṭhānaɱ kho pan' etaɱ Kassapa vijjati yam añña-titthiyā paribbājakā evaɱ vadeyyuɱ: "Sīha-nādañ ca Samaṇo Gotamo nadati, parisāsu ca nadati, na ca kho visārado nadati." . . ..visārado ca nadati -- ... pe ... "na ca kho naɱ pañhaɱ pucchanti ... pañhañ ca naɱ pucchanti, -- ... pe ... "na ca kho pan' etaɱ pañhaɱ puṭṭho vyākaroti" ... "pañhañ ca nesaɱ puṭṭho vyākaroti" -- ... pe ... "na ca kho pañhassa veyyākaraṇena cittaɱ ārādheti" ... "pañhassa ca veyyākaraṇena cittaɱ ārādheti" -- ... pe ... "na ca kho sotabbaɱ assa maññanti" ... "sotabbaɱ c' assa maññanti" -- ... pe ... "na ca kho sutvā pasīdanti" ... "sutvā c' assa pasīdanti" -- ... pe ... na ca kho pasannā pasannākāraɱ karonti" ... "pasannā pasannākārañ ca karonti" -- ... pe ... "na ca kho tathattāya paṭipajjanti" ... "tathattāya ca paṭipajjanti" -. . . pe ... "na ca kho paṭipannā ārādhentīti." Te "Mā h' evan" ti 'ssu vacanīyā. "Sīha-nādañ ca Samaṇo Gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhañ ca naɱ pucchanti, pañhañ ca nesaɱ puṭṭho vyākaroti, pañhassa veyyākaraṇena cittaɱ ārādheti, sotabbañ c' assa maññanti, sutvā ca pasīdanti, pasannā ca pasannākāraɱ karonti, tathattāya ca paṭipajjanti, {paṭipannā} ca ārādhentīti," evam assu Kassapa vacanīyā.

23. 'Ekam idāhaɱ Kassapa samayaɱ Rājagahe viharāmi Gijjha-kūṭe pabbate. Tatra maɱ aññataro tapasa-brahmacārī Nigrodho nāma adhijegucche pañhaɱ pucchi.

[page 176]

Tassāhaɱ adhijegucche pañhaɱ puṭṭho vyākāsiɱ. Vyākate ca pana me attamano ahosi, paraɱ viya mattāyāti.'

'Ko hi bhante Bhagavato dhammaɱ sutvā na attamano assa paraɱ viya mattāya? Aham pi bhante Bhagavato dhammaɱ sutvā attamano paraɱ viya mattāya. Abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathā pi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā tela-pajjotaɱ dhāreyya: "Cakkhumanto rūpāni dakkhintīti," -- evam evaɱ Bhagavatā aneka-pariyāyena dhammo pakāsito. Esāhaɱ bhante Bhagavantaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhu-saɱghañ ca. Labheyyāhaɱ bhante Bhagavato santike pabbajjaɱ, labheyyaɱ upasampadan ti.'

24. 'Yo kho Kassapa añña-titthiya-pubbo imasmiɱ dhamma-vinaye ākaṅkhati {pabbajjaɱ} ākaṅkhati upasampadaɱ so cattāro māse parivasati, catunnaɱ māsānaɱ accayena āraddha-citta bhikkhū pabbājenti upasampādenti bhikkhu-bhāvāya. Api ca m' ettha puggala-vemattatā viditā ti.'

'Sace bhante añña-titthiya-pubbā imasmiɱ dhammavinaye ākaṅkhantā {pabbajjaɱ} ākaṅkhantā upasampadaɱ cattāro māse parivasanti, catunnaɱ māsānaɱ accayena āraddha-cittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaɱ cattāri vassāni parivasissāmi, catunnaɱ vassānaɱ accayena āraddha-cittā bhikkhū pabbājentu upasampādentu bhikkhu-bhāvāyāti.'

Alattha kho acelo Kassapo Bhagavato santike pabbajjaɱ,

[page 177]

alatthūpasampadaɱ. Acirūpasampanno kho pan' āyasmā Kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto, na cirass' eva yass' atthāya kula-puttā sammad eva agārasmā {anagāriyaɱ} pabbajanti tad anuttaraɱ brahma-cariya-pariyosānaɱ diṭṭhe va {dhamme} sayaɱ abhiññā sacchikatvā upasampajja vihāsi: '{Khīṇā} jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ {itthattāyāti}' abbhaññāsi. Aññataro ca kho pan' āyasmā Kassapo arahataɱ ahosīti.

Kassapa-Sīhanāda-Suttantaɱ.

[page 178]

 


 

IX. Poṭṭhapāda Sutta

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Poṭṭhapādo paribbājako samayappavādake tindukācīre eka-sālake Mallikāya ārāme {paṭivasati} mahatiyā paribbājaka-parisāya saddhiɱ timattehi paribbājaka-satehi.

2. Atha kho Bhagavā pubbaṇha-samayaɱ nivāsetvā, patta-cīvaraɱ ādāya Sāvatthiɱ piṇḍāya pāvisi. Atha kho Bhagavato etad ahosi: 'Atippago kho tāva Sāvatthiyaɱ piṇḍāya carituɱ, yan nūnāhaɱ yena samayappavādako tindukācīro eka-sālako Mallikāya ārāmo yena Poṭṭhapādo paribbājako ten' upasaɱkameyyan ti.' Atha kho Bhagavā yena samayappavādako tindukācīro eka-{sālako} Mallikāya ārāmo ten' upasaɱkami.

3. Tena kho pana samayena Poṭṭhapādo paribbājako mahatiyā paribbājaka-parisāya saddhiɱ nisinno hoti unnādiniyā uccāsadda-mahāsaddāya aneka-vihitaɱ tiracchānakathaɱ kathentiyā, seyyathīdaɱ rāja-kathaɱ cora-kathaɱ mahāmatta-kathaɱ senā-kathaɱ bhaya-kathaɱ yuddhakathaɱ anna-kathaɱ pāna-kathaɱ vattha-kathaɱ sayanakathaɱ mālā-kathaɱ gandha-kathaɱ ñāti-kathaɱ yānakathaɱ gāma-kathaɱ nigama-kathaɱ nagara-katham janapada-kathaɱ itthi-kathaɱ sūra-kathaɱ visikhākathaɱ kumbhaṭṭhāna-kathaɱ pubba-peta-kathaɱ nānattakathaɱ lokakkhāyikaɱ {samudda-kkhāyikaɱ} itibhavābhavakathaɱ iti vā iti.

[page 179]

4. Addasā kho Poṭṭhapādo paribbājako Bhagavantaɱ dūrato va āgacchantaɱ, disvā sakaɱ parisaɱ saṇṭhāpesi:

'Appasaddā bhonto hontu, mā bhonto saddam akattha.

Ayaɱ Samaṇo Gotamo āgacchati, appasadda-kāmo kho pana so āyasmā appasaddassa vaṇṇa-vādī, appeva nāma appasaddaɱ parisaɱ viditvā {upasaɱkamitabbaɱ} maññeyyāti.'

Evaɱ vutte te paribbājakā tuṇhī ahesuɱ.

5. Atha kho Bhagavā yena Poṭṭhapādo paribbājako ten' upasaɱkami. Atha kho Poṭṭhapādo paribbājako Bhagavantaɱ etad avoca:

'Etu kho bhante Bhagavā, sāgataɱ bhante Bhagavato, cirassaɱ kho bhante Bhagavā imaɱ pariyāyam akāsi yadidaɱ idh' āgamanāya, nisīdatu bhante Bhagavā, idam āsanaɱ paññattan ti.'

Nisīdi Bhagavā paññatte āsane. Poṭṭhapādo kho paribbājako aññataraɱ nīcaɱ āsanaɱ {gahetvā}, ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Poṭṭhapādaɱ paribbājakaɱ Bhagavā etad avoca:

'Kāya nu 'ttha Poṭṭhapāda etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā ti?'

6. Evaɱ vutte Poṭṭhapādo paribbājako Bhagavantaɱ etad avoca:

'Tiṭṭhat' esā bhante kathā yāya mayaɱ etarahi kathāya sannisinnā, n' esā bhante kathā Bhagavato dullabhā bhavissati pacchā pi savanāya. Purimāni bhante divasāni purimatarāni nānā-titthiyānaɱ {samaṇa-brāhmaṇānaɱ} kutūhala-sālāya sannisinnānaɱ sannipatitānaɱ abhisaññānirodhe kathā udapādi:

[page 180]

"Kathan nu kho bho abhisaññanirodho hotīti?" Tatr' ekacce evam āhaɱsu: "Ahetuapaccayā purisassa saññā uppajjanti pi nirujjhanti pi.

Yasmiɱ samaye uppajjanti saññī tasmiɱ samaye hoti, yasmiɱ samaye nirujjhanti, asaññī tasmiɱ samaye hotīti." Itth' eke abhisaññā-nirodhaɱ paññāpenti. Tam añño evam āha: "Na kho nām' etaɱ bho evaɱ bhavissati.

Saññā hi bho purisassa attā, sā ca kho upeti pi apeti pi.

Yasmiɱ samaye upeti saññī tasmiɱ samaye hoti, {yasmiɱ} samaye apeti asaññī tasmiɱ samaye hotīti." Itth' eke abhisaññā-nirodhaɱ paññāpenti. Tam añño evam āha: "Na kho nām' etaɱ bho evaɱ bhavissati. Santi hi bho samaṇa-{brāhmaṇā} mahiddhikā mahānubhāvā. Te imassa purisassa saññaɱ upakaḍḍhanti pi apakaḍḍhanti pi.

Yasmiɱ samaye upakaḍḍhanti saññī tasmiɱ samaye hoti, yasmiɱ samaye apakaḍḍhanti asaññī tasmiɱ samaye hotīti." Itth' eke abhisaññā-nirodhaɱ paññāpenti. Tam añño evam āha: "Na kho nām' etaɱ bho evam bhavissati.

Santi hi bho devatā mahiddhikā mahānubhāvā. Te imassa purisassa saññaɱ upakaḍḍhanti pi apakaḍḍhanti pi.

Yasmiɱ samaye upakaḍḍhanti saññī tasmiɱ samaye hoti, yasmiɱ samaye apakaḍḍhanti asaññī tasmiɱ samaye hotīti." Itth' eke abhisaññā-nirodhaɱ paññāpenti. Tassa mayhaɱ bhante Bhagavantaɱ yeva ārabbha sati udapādi: "Aho nūna Bhagavā aho nūna Sugato, yo imesaɱ dhammānaɱ sukusalo ti." Bhagavā pakataññū abhisaññānirodhassa. Kathan nu kho bhante abhisaññā-nirodho hotīti?'

7. 'Tatra Poṭṭhapāda ye te samaṇa-brāhmaṇā evam āhaɱsu: "Ahetu-appaccayā purisassa saññā uppajjanti pi nirujjhanti pīti" ādiso va tesaɱ aparaddhaɱ. Taɱ kissa hetu? Sahetū hi Poṭṭhapāda sappaccayā purisassa saññā uppajjanti pi nirujjhanti pi.

[page 181]

Sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti.

'Kā ca sikkhā?' ti Bhagavā avoca. 'Idha Poṭṭhapāda Tathāgato loke uppajjati, arahaɱ sammā-sambuddho ... pe ... kāya-kamma-vacī-kammena samannāgato kusalena parisuddhājīvo sīla-sampanno indriyesu gutta-dvāro sati-sampajaññena samannāgato santuṭṭho. Kathañ ca Poṭṭhapāda bhikkhu sīla-sampanno hoti? Idha Poṭṭhapāda bhikkhu {pāṇātipātaɱ} pahāya pāṇātipātā paṭivirato hoti, nihita-daṇḍo nihita-sattho lajjī dayāpanno sabbapāṇabhūta-hitānukampī viharati. Idam pi 'ssa hoti sīlasmiɱ ... pe ... Yathā vā pan' eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā, te evarūpāya tiracchāna-vijjāya micchā-jīvena jīvikaɱ kappenti, seyyathīdaɱ santi-kammaɱ, paṇidhi-kammaɱ ... pe ... osadhīnaɱ paṭimokkho; iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti. Idam pi 'ssa hoti sīlasmiɱ.

8. 'Sa kho Poṭṭhapāda evaɱ sīla-sampanno na kuto ci bhayaɱ samanupassati yadidaɱ sīla-saɱvarato. Seyyathā pi Poṭṭhapāda rājā khattiyo {muddhāvasitto} nihita-paccāmitto na kuto ci bhayaɱ samanupassati yadidaɱ paccatthikato, evam eva kho Poṭṭhapāda bhikkhu evaɱ sīla-sampanno na kuto ci bhayaɱ samanupassati yadidaɱ sīla-saɱvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajja-{sukhaɱ} paṭisaɱvedeti. Evaɱ kho Poṭṭhapāda bhikkhu sīla-sampanno hoti.

9. 'Kathañ ca Poṭṭhapāda bhikkhu indriyesu gutta-dvāro hoti? Idha Poṭṭhapāda bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānuvyañjanaggāhī. Yatvādhikaraṇam enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa {saɱvarāya} paṭipajjati, rakkhati cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjati.

[page 182]

Sotena saddaɱ sutvā ... pe ... ghānena gandhaɱ ghāyitvā, jivhāya rasaɱ sayitvā, kāyena poṭṭhabbaɱ phusitvā, manasā dhammaɱ viññāya, na nimittaggāhī hoti nānuvyañjanaggāhī. Yatvādhikaraṇam enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati, rakkhati manindriyaɱ, manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ avyāseka-sukhaɱ paṭisaɱvedeti. Evaɱ kho Poṭṭhapāda bhikkhu indriyesu gutta-dvāro hoti. ... pe [D. ii.-] . . .

10. 'Tass' ime pañca nīvaraṇe pahīne attani samanupassato pāmujjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddha-kāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati. So vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pīti-sukhaɱ paṭhamajjhānam upasampajja viharati.

Tassa yā purimā kāma-saññā sā nirujjhati. Vivekaja-pītisukha-sukhuma-sacca-saññā tasmiɱ samaye hoti, vivekaja-{pīti-sukha}-sukhuma-sacca-saññī yeva tasmiɱ samaye hoti. Evam pi sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti. Ayaɱ sikkhā' ti Bhagavā avoca.

11. 'Puna ca paraɱ Poṭṭhapāda bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pīti-sukhaɱ dutiyajjhānaɱ upasampajja viharati. Tassa yā purimā vivekajaɱ pīti-sukhaɱ sukhuma-sacca-saññā sā nirujjhati.

Samādhija-{pīti-sukha}-sukhuma-sacca-saññā tasmiɱ samaye hoti,

[page 183]

samādhija-{pīti-sukha}-sukhuma-sacca-saññī yeva tasmiɱ samaye hoti. Evam pi sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti. Ayaɱ sikkhā ti' Bhagavā avoca.

12. 'Puna ca paraɱ Poṭṭhapāda bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ ca kāyena {paṭisaɱvedeti} yan taɱ ariyā ācikkhanti: "Upekhako satimā sukha-vihārī ti," tatiyajjhānaɱ upasampajja viharati. Tassa yā purimā samādhijaɱ pīti-sukhaɱ sukhuma-sacca-saññā sā nirujjhati. Upekhā-sukha-sukhumasacca-saññā tasmiɱ samaye hoti, upekhā-sukha-sukhumasacca-saññī yeva tasmiɱ samaye hoti. Evam pi sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti. Ayaɱ sikkhā' ti Bhagavā avoca.

13. 'Puna ca paraɱ Poṭṭhapāda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassa-domanassānaɱ atthagamā {adukkha-m-asukhaɱ} upekhā-sati-pārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Tassa yā purimā upekhā-sukha-sukhuma-sacca-saññā sā nirujjhati. {Adukkha-m-asukha}-sukhuma-sacca-saññā tasmiɱ samaye hoti, {adukkha-m-asukha}-sukhuma-sacca-saññī yeva tasmiɱ samaye hoti. Evam pi sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti. Ayaɱ sikkhā' ti Bhagavā avoca.

14. 'Puna ca paraɱ Poṭṭhapāda bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭigha-saññānaɱ atthagamā nānatta-saññānaɱ amanasi-kārā "ananto ākāso ti" ākāsānañcāyatanaɱ upasampajja viharati. Tassa yā purimā rūpasaññā sā nirujjhati. Ākāsānañcāyatana-sukha-sukhumasacca-saññā tasmiɱ samaye hoti, ākāsānañcāyatanasukhuma-sacca-saññī yeva tasmiɱ samaye hoti. Evam pi sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti. Ayaɱ sikkhā' ti Bhagavā avoca.

15. 'Puna ca paraɱ Poṭṭhapāda bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma "anantaɱ {viññāṇan} ti" {viññāṇañcāyatanaɱ} upasampajja viharati.

[page 184]

Tassa yā purimā ākāsānañcāyatana-sukhuma-sacca-saññā, sā nirujjhati.

{Viññāṇañcāyatana}-sukhuma-sacca-saññā tasmiɱ samaye hoti, {viññāṇañcāyatana}-sukhuma-sacca-saññī yeva tasmiɱ samaye hoti. Evam pi sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti. Ayaɱ sikkhā' ti Bhagavā avoca.

16. 'Puna ca paraɱ Poṭṭhapāda bhikkhu sabbaso {viññāṇañcāyatanaɱ} samatikkamma "n' atthi kiñcīti" ākiñcaññāyatanaɱ upasampajja viharati. Tassa yā purimā {viññāṇañcāyatana}-sukhuma-sacca-saññā, sā nirujjhati. Ākiñcaññāyatana-sukhuma-sacca-saññā tasmiɱ samaye hoti, ākiñcaññāyatana-sukhuma-sacca-saññī yeva tasmiɱ samaye hoti. Evam pi sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti. Ayaɱ sikkhā' ti Bhagavā avoca.

17. 'Yato kho Poṭṭhapāda bhikkhu idha saka-saññī hoti, so tato amutra tato amutra anupubbena saññaggaɱ phusati. Tassa saññagge ṭhitassa evaɱ hoti: "Cetayamānassa me pāpiyo, acetayamānassa me seyyo. Ahañ ce va kho pana ceteyyaɱ {abhisaṅkhareyyaɱ}, imā ca me saññā nirujjheyyuɱ, aññā ca oḷārikā saññā uppajjeyyuɱ. Yan nūnāham na ceteyyaɱ na abhisaɱkhareyyanti." So na c' eva ceteti na abhisaɱkharoti. Tassa acetayato anabhisaɱkharoto tā c' eva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. So nirodhaɱ phusati. Evaɱ kho Poṭṭhapāda anupubbābhisaññā-nirodha-sampajāna-samāpatti hoti.

18. 'Taɱ kim maññasi, Poṭṭhapāda? Api nu te ito pubbe evarūpā anupubbābhisaññā-nirodha-sampajāna-samāpatti suta-pubbā ti?'

'No h' etaɱ bhante. Evaɱ kho ahaɱ bhante Bhagavato bhāsitaɱ ājānāmi:-- "Yato kho Poṭṭhapāda bhikkhu idha saka-saññī hoti, so tato amutra tato amutra anupubbena saññaggaɱ phusati. Tassa saññagge ṭhitassa evaɱ hoti: 'Cetayamānassa me pāpiyo,

[page 185]

acetayamānassa me seyyo.

Ahañ ce va kho pana ceteyyaɱ {abhisaṅkhareyyaɱ}, imā ca me saññā nirujjheyyuɱ, aññā ca oḷārikā saññā uppajjeyyuɱ.

Yan nūnāhaɱ na ceteyyaɱ na abhisaɱkhareyyan ti?' So na c' eva ceteti, na abhisaɱkharoti. Tassa acetayato anabhisaɱkharoto tā c' eva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. So nirodhaɱ phusati. Evaɱ kho Poṭṭhapāda anupubbābhisaññā-nirodha-sampadānasamāpatti hotīti."'

'Evaɱ kho Poṭṭhapādāti.'

19. 'Ekaɱ yeva nu kho bhante Bhagavā saññaggaɱ paññāpeti, udāhu puthu pi saññagge paññāpetīti?'

'Ekam pi kho ahaɱ Poṭṭhapāda saññaggaɱ paññāpemi, puthu pi saññagge paññāpemīti.'

'Yathā kathaɱ pana bhante Bhagavā ekam pi saññaggaɱ paññāpeti, puthu pi saññagge paññāpetīti?'

'Yathā yathā kho Poṭṭhapāda nirodhaɱ phusati, tathā tathā 'haɱ saññaggaɱ paññāpemi, evaɱ kho ahaɱ Poṭṭhapāda ekam pi saññaggaɱ paññāpemi, puthu pi saññagge paññāpemīti.'

20. 'Saññā nu kho bhante paṭhamaɱ uppajjati, pacchā ñāṇaɱ, udāhu paṭhamaɱ ñāṇaɱ uppajjati, pacchā saññā, udāhu saññā ca ñāṇañ ca apubbaɱ acarimaɱ uppajjantīti?'

'Saññā kho Poṭṭhapāda paṭhamaɱ uppajjati, pacchā ñāṇaɱ, saññuppādā ca pana ñāṇuppādo hoti. So evaɱ pajānāti: "Idappaccayā kira me ñāṇaɱ udapādīti." Iminā p' etaɱ Poṭṭhapāda pariyāyena veditabbaɱ yathā saññā paṭhamaɱ uppajjati pacchā ñāṇaɱ, saññuppādā ca pana ñāṇuppādo hotīti.'

21. 'Saññā nu kho bhante purisassa attā, udāhu aññā saññā, añño attā ti?'

'Kim pana tvaɱ Poṭṭhapāda attānaɱ paccesīti?'

[page 186]

'Oḷārikam kho ahaɱ bhante attānaɱ paccemi rūpiɱ cātummahābhūtikaɱ {kabaliṅkārāhāra}-bhakkhan ti.'

'Oḷāriko ca hi te Poṭṭhapāda attā abhavissa rūpī {cātummahābhūtiko} kabaliṅkārāhāra-bhakkho, evaɱ santaɱ kho te Poṭṭhapāda aññā va saññā bhavissati añño attā. Tad iminā p' etaɱ Poṭṭhapāda pariyāyena veditabbaɱ, yathā aññā va saññā bhavissati añño attā.

Tiṭṭhat' evāyaɱ Poṭṭhapāda oḷāriko attā rūpī cātummahābhūtiko kabaliṅkārāhāra-bhakkho, atha imassa purisassa aññā va saññā uppajjanti, aññā va saññā {nirujjhanti}.

Iminā pi kho etaɱ Poṭṭhapāda pariyāyena veditabbaɱ, yathā aññā va saññā bhavissati, añño attā ti.'

22. 'Manomayaɱ kho ahaɱ bhante attānaɱ paccemi sabbaṅga-paccaṅgiɱ ahīnindriyan' ti.

'Manomayo ca hi te Poṭṭhapāda attā abhavissa sabbaṅga-paccaṅgī ahīnindriyo evaɱ santam pi kho te Poṭṭhapāda aññā va saññā bhavissati añño attā. Tad iminā p' etaɱ Poṭṭhapāda pariyāyena veditabbaɱ, yathā aññā va saññā bhavissati añño attā. {Tiṭṭhat'} evāyaɱ Poṭṭhapāda manomayo {attā} sabbaṅga-paccaṅgī ahīnindriyo, atha imassa purisassa aññā va saññā uppajjanti aññā va saññā nirujjhanti. Iminā pi kho etaɱ Poṭṭhapāda pariyāyena veditabbaɱ yathā aññā va saññā bhavissati añño attā ti.'

[page 187]

23. 'Arūpiɱ kho ahaɱ bhante attānaɱ paccemi saññāmayan ti.'

'Arūpī ca hi te Poṭṭhapāda attā abhavissa saññāmayo, evaɱ santam pi kho te Poṭṭhapāda aññā va saññā bhavissati añño attā. Tad iminā p' etaɱ Poṭṭhapāda pariyāyena veditabbaɱ yathā aññā va saññā bhavissati añño attā.

Tiṭṭhat' evāyaɱ Poṭṭhapāda arūpī attā saññāmayo, atha imassa purisassa aññā va saññā uppajjanti, aññā va saññā nirujjhanti. Iminā pi kho etaɱ Poṭṭhapāda pariyāyena veditabbaɱ yathā aññā va saññā bhavissati añño attā ti.'

24. 'Sakkā pan' etaɱ bhante mayā ñātuɱ: "Saññā purisassa attā" ti vā, "aññā saññā añño attā" ti vā?'

'Dujjānaɱ kho etaɱ Poṭṭhapāda tayā añña-diṭṭhikena añña-khantikena añña-rucikena aññatrāyogena aññatthācariyakena: "Saññā purisassa attā" ti vā, "aññā saññā añño attā" ti vā.'

25. 'Sac' etaɱ bhante mayā dujjānaɱ añña-diṭṭhikena añña-khantikena añña-rucikena aññatrāyogena aññatthācariyakena: "Saññā purisassa attā" ti vā, "aññā saññā añño attā" ti vā, kim pana bhante, sassato loko? Idam eva saccaɱ mogham aññan ti?'

'Avyākataɱ kho Poṭṭhapāda mayā: "Sassato loko, idam eva saccaɱ mogham aññan ti."'

'Kim pana bhante, asassato loko? Idam eva saccaɱ mogham aññan ti?'

'Etam pi kho Poṭṭhapāda avyākataɱ mayā: "Asassato loko, idam eva saccaɱ mogham aññan ti."'

'Kim pana bhante, antavā loko? Idam eva saccaɱ mogham aññanti?'

'Avyākataɱ kho etaɱ Poṭṭhapāda mayā: "Antavā loko, idam eva saccaɱ mogham aññan' ti.

'Kim pana bhante, anantavā loko? Idam eva saccaɱ mogham aññan ti?'

[page 188]

'Etam pi kho Poṭṭhapāda mayā avyākataɱ: "Anantavā loko, idam eva saccaɱ mogham aññan ti."'

26. 'Kim pana bhante, taɱ jīvaɱ taɱ sarīraɱ? Idam eva saccaɱ mogham aññan ti?'

'Avyākataɱ kho etaɱ Poṭṭhapāda mayā: "Taɱ jīvaɱ taɱ sarīraɱ, idam eva saccaɱ mogham aññan ti."'

'Kim pana bhante, aññaɱ jīvaɱ aññaɱ sarīran ti?

Idam eva saccaɱ mogham aññan ti?'

'Etam pi kho Poṭṭhapāda mayā avyākataɱ: "Aññaɱ jīvaɱ aññaɱ sarīran. Idam eva saccaɱ mogham aññan ti."'

27. 'Kim pana bhante, hoti Tathāgato param maraṇā?

Idam eva saccam mogham aññan ti?'

'Avyākataɱ kho etaɱ Poṭṭhapāda mayā: "Hoti Tathāgato param maraṇā. Idam eva saccaɱ mogham aññan ti."'

'Kim pana bhante, na hoti Tathāgato param maraṇā?

Idam eva saccaɱ mogham aññan ti?'

'Etam pi kho Poṭṭhapāda mayā avyākataɱ: "Na hoti Tathāgato param maraṇā. Idam eva saccaɱ mogham aññan ti."'

'Kim pana bhante, hoti ca na ca hoti Tathāgato param maraṇā? Idam eva saccaɱ mogham aññan ti?'

'Avyākataɱ kho etaɱ Poṭṭhapāda mayā: "Hoti ca na ca hoti Tathāgato param maraṇā. Idam eva saccaɱ mogham aññan ti."'

'Kim pana bhante, n' eva hoti na na hoti Tathāgato param maraṇā? Idam eva saccaɱ mogham aññan ti?'

'Etam pi kho Poṭṭhapāda mayā avyākataɱ: "N' eva hoti na na hoti Tathāgato param {maraṇā}. Idam eva saccaɱ mogham aññan ti."'

28. 'Kasmā bhante Bhagavatā avyākatan' ti?

'Na h' etaɱ Poṭṭhapāda attha-saɱhitaɱ na dhammasaɱhitaɱ na ādibrahmacariyakaɱ,

[page 189]

na nibbidāya na {virā gāya}na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati. Tasmā taɱ mayā avyākatan ti.'

29. 'Kim pana bhante Bhagavatā vyākatan ti?'

"'Idam dukkhan" ti Poṭṭhapāda mayā vyākataɱ.

"Ayaɱ dukkha-samudayo" ti kho Poṭṭhapāda mayā vyākataɱ. "Ayaɱ dukkha-nirodho" ti kho Poṭṭhapāda mayā vyākataɱ. "Ayaɱ dukkha-nirodha-gāminī {paṭipadā}" ti kho Poṭṭhapāda mayā vyākatan ti.'

30. 'Kasmā pan' etaɱ bhante Bhagavatā vyākatan ti?'

'Etaɱ hi kho Poṭṭhapāda attha-saɱhitaɱ etaɱ dhamma-saɱhitaɱ etaɱ ādibrahmacariyakaɱ, etaɱ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Tasmātaɱ mayā vyākatan ti.'

'Evam etaɱ Bhagavā, evam etaɱ Sugata. Yassa dāni bhante Bhagavā kālaɱ maññatīti.'

Atha kho Bhagavā uṭṭhāy' āsanā pakkāmi.

31. Atha kho te paribbājakā acira-pakkantassa Bhagavato Poṭṭhapādaɱ paribbājakaɱ samantato vācāya sannitodakena sañjambhariyaɱ akaɱsu: 'Evam eva panāyaɱ Poṭṭhapādo yaɱ yad eva Samaṇo Gotamo bhāsati taɱ tad ev' assa abbhanumodati: "Evam etaɱ Bhagavā evam etaɱ Sugatāti." Na kho pana mayaɱ kiñci Samaṇassa Gotamassa ekaɱsikaɱ dhammaɱ desitaɱ ājānāma "Sassato loko" ti vā, "Asassato loko" ti vā, "Antavā loko" ti vā, "Anantavā loko" ti vā, "Taɱ jīvaɱ taɱ sarīran" ti vā, "Aññaɱ jīvaɱ aññaɱ sarīran" ti vā, "Hoti Tathāgato param maraṇā" ti vā, "Na hoti Tathāgato param maraṇā" ti vā,

[page 190]

"Hoti ca na ca hoti Tathāgato param maraṇā" ti vā, "N' eva hoti na na hoti Tathāgato param maraṇā" ti vā ti.'

Evaɱ vutte Poṭṭhapādo paribbājako te paribbājake etad avoca: 'Aham pi kho bho na kiñci Samaṇassa Gotamassa ekaɱsikaɱ dhammaɱ desitaɱ ājānāmi "Sassato loko" ti vā, "Asassato loko" ti vā ... pe ... "N' eva hoti na na hoti Tathāgato param maraṇā ti" vā. Api ca Samaṇo Gotamo bhūtaɱ tacchaɱ tathaɱ paṭipadaɱ paññāpeti dhammaṭṭhitaɱ dhamma-niyāmakaɱ. Bhūtaɱ kho pana tacchaɱ tathaɱ paṭipadaɱ paññāpentassa dhammaṭṭhitaɱ dhamma-niyāmakaɱ kathaɱ hi nāma mādiso viññū Samaṇassa Gotamassa subhāsitaɱ subhāsitato nābbhanumodeyyāti?'

32. Atha kho dvīha-tīhassa accayena Citto ca {Hatthisāri putto} Poṭṭhapādo ca paribbājako yena Bhagavā ten' upasaɱkamiɱsu. Upasaɱkamitvā Citto {Hatthisāriputto} Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, Poṭṭhapādo pana paribbājako Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ kathaɱ {vītisāretvā} ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Poṭṭhapādo paribbājako Bhagavantaɱ etad avoca:

'Tadā maɱ bhante paribbājakā acira-pakkantassa Bhagavato samantato vācāya sannitodakena sañjambhariyaɱ akaɱsu: "Evam eva panāyaɱ Poṭṭhapādo yaɱ yad eva Samaṇo Gotamo bhāsati, taɱ tad ev' assa abbhanumodati: 'Evam etaɱ Bhagavā evam etaɱ Sugatāti.' Na kho pana mayaɱ kiñci Samaṇassa Gotamassa {ekaɱsikaɱ} dhammaɱ desitaɱ ājānāma: 'Sassato loko' ti vā, 'Asassato loko' ti vā, 'Antavā loko' ti vā, 'Anantavā loko' ti va, 'Taɱ jīvaɱ taɱ sarīran' ti vā, 'Aññaɱ jīvaɱ aññaɱ sarīran' ti vā, 'Hoti Tathāgato param maraṇā' ti vā, 'Na hoti Tathāgato param maraṇā' ti vā, 'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā,

[page 191]

'N' eva hoti na na hoti Tathāgato param maraṇā' ti vā." Evaɱ vuttāhaɱ bhante te paribbājake etad avocaɱ: "Aham pi kho bho na kiñci Samaṇassa Gotamassa {ekaɱsikaɱ} dhammaɱ desitaɱ ājānāmi, 'Sassato loko' ti vā, 'Asassato loko' ti vā ... pe ... 'N' eva hoti na na hoti Tathāgato param maraṇā' ti vā. Api ca Samaṇo Gotamo bhūtaɱ tacchaɱ tathaɱ paṭipadaɱ paññāpeti dhamma-ṭṭhitaɱ dhamma-niyāmakaɱ. Kathaɱ hi nāma mādiso viññū Samaṇassa Gotamassa subhāsitaɱ subhāsitato nābbhanumodeyyāti?"'

33. 'Sabbe va kho ete Poṭṭhapāda paribbājakā andhā acakkhukā, tvaɱ yeva nesaɱ eko cakkhumā, {ekaɱsikā} pi hi Poṭṭhapāda mayā dhammā desitā paññattā, {anekaɱsikā} pi hi kho Poṭṭhapāda mayā dhammā desitā paññattā.

Katame ca te Poṭṭhapāda mayā {anekaɱsikā} dhammā desitā paññattā? "Sassato loko" ti vā Poṭṭhapāda mayā ane{kaɱsiko} dhammo desito paññatto, "Asassato loko" ti kho Poṭṭhapāda mayā {anekaɱsiko} dhammo desito paññatto "Antavā loko" ti kho Poṭṭhapādā mayā ... pe ... "Anantavā loko" ti kho Poṭṭhapāda ... "Taɱ jīvaɱ taɱ sarīran" ti kho Poṭṭhapāda ... "Aññaɱ jīvaɱ aññaɱ sarīran" ti kho Poṭṭhapāda ... "Hoti Tathāgato param maraṇā" ti kho Poṭṭhapāda ... "Na hoti Tathāgato param {maraṇā}" ti kho Poṭṭhapāda ... "Hoti ca na hoti Tathāgato param maraṇā" ti kho Poṭṭhapāda ... "N' eva hoti na na hoti Tathāgato param maraṇā" ti kho Poṭṭhapāda mayā {anekaɱsiko} dhammo desito paññatto.

'Kasmā ca te Poṭṭhapāda mayā {anekaɱsikā} dhammā desitā paññattā? Na h' ete Poṭṭhapāda attha-saɱhitā, na dhamma-saɱhitā, na ādibrahmacariyakā, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhisaññāya na sambodhāya na nibbānāya saɱvattanti. Tasmā te mayā {anekaɱsikā} dhammā desitā paññattā.

'Katame ca te Poṭṭhapāda mayā {ekaɱsikā} dhammā desitā paññattā? "Idaɱ dukkhan" ti kho Poṭṭhapāda mayā {ekaɱsiko} dhammo desito paññatto.

[page 192]

"Ayaɱ dukkha-samudayo" ti kho Poṭṭhapāda mayā {ekaɱsiko} dhammo desito paññatto. "Ayaɱ dukkha-nirodho" ti kho Poṭṭhapāda mayā {ekaɱsiko} dhammo desito paññatto. "Ayaɱ dukkhanirodha-gāminī paṭipadā" ti kho Poṭṭhapāda mayā {ekaɱsiko} dhammo desito paññatto.

'Kasmā ca te Poṭṭhapāda mayā {ekaɱsikā} dhammā desitā paññattā? Ete Poṭṭhapāda attha-saɱhitā ete dhammasaɱhitā ete ādibrahmacariyakā, ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattanti. Tasmā te mayā {ekaɱsikā} dhammā desitā paññattā.

34. 'Santi Poṭṭhapāda eke samaṇa-{brāhmaṇā} evaɱvādino evaɱ-diṭṭhino: "Ekanta-sukhī attā hoti arogo param maraṇā ti." Tyāhaɱ upasaɱkamitvā evaɱ vadāmi: "Saccaɱ kira tumhe āyasmanto evaɱ vādino evaɱ diṭṭhino: 'Ekanta-sukhī attā hoti arogo param maraṇā' ti?" Te ce me evaɱ puṭṭhā āmo ti paṭijānanti. Tyāhaɱ evaɱ vadāmi: "Api pana tumhe āyasmanto ekanta-sukhaɱ lokaɱ jānaɱ passaɱ viharathāti"? Iti puṭṭhā no ti vadanti. Tyāhaɱ evaɱ vadāmi: "Api pana tumhe āyasmanto ekaɱ vā rattiɱ ekaɱ vā divasaɱ upaḍḍhaɱ vā rattiɱ upaḍḍhaɱ vā divasaɱ ekanta-{sukhiɱ} attānaɱ sañjānāthāti?" Iti puṭṭhā no ti vadanti. Tyāhaɱ evaɱ vadāmi: "Api pana tumhe āyasmanto jānātha: 'Ayaɱ maggo ayaɱ paṭipadā ekanta-sukhassa lokassa sacchikiriyāyāti'?" Iti puṭṭhā no ti vadanti. Tyāhaɱ evaɱ {vadāmi}: "Api pana tumhe āyasmanto yā tā devatā ekantasukhaɱ lokaɱ {uppannā} tāsaɱ bhāsamānānaɱ saddaɱ suṇātha: 'Suppaṭipann' attha mārisā ujupaṭipann' attha mārisā ekanta-sukhassa lokassa sacchikiriyāya, mayam pi hi mārisā evam pi paṭipannā ekanta-sukhaɱ lokaɱ uppannā' ti?"

[page 193]

Iti puṭṭhā no ti vadanti. Taɱ kim maññasi Poṭṭhapāda? Na nu evaɱ sante tesaɱ samaṇa-brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatīti?' . 'Seyyathā pi puriso evaɱ vadeyya: "Ahaɱ yā imasmiɱ janapade janapada-kalyāṇī taɱ icchāmi taɱ kāmemīti." Tam enaɱ evaɱ vadeyyuɱ: "Ambho purisa, yan tvaɱ janapada-kalyāṇiɱ icchasi kāmesi, jānāsi taɱ janapada-kalyāṇiɱ Khattī vā Brāhmaṇī vā Vessī vā Suddī vā ti?" Iti puṭṭho no ti vadeyya. Tam enaɱ evaɱ vadeyyuɱ: "Ambho purisa yaɱ tvaɱ janapada-kalyāṇiɱ icchasi kāmesi, jānāsi taɱ janapada-kalyāṇiɱ evaɱ-nāmā evaɱ-gottā ti vā, dīghā vā rassā vā majjhimā ti vā, kāḷī vā sāmā vā maṅgura-cchavī vā ti, amukasmiɱ gāme vā nigame vā nagare vā ti?" Iti puṭṭho no ti vadeyya. Tam enaɱ evaɱ vadeyyuɱ: "Ambho purisa yan tvaɱ na jānāsi na passasi, taɱ tvaɱ icchasi kāmesīti?" Iti puṭṭho āmo ti vadeyya. Taɱ kim maññasi Poṭṭhapāda? Na nu evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatīti'?

'Addhā kho bhante, evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatīti.'

36. 'Evam eva kho Poṭṭhapāda, ye te samaṇa-brāhmaṇā evaɱ vādino evaɱ diṭṭhino: "Ekanta-sukhī attā hoti arogo param maraṇā ti," tyāhaɱ upasaɱkamitvā evaɱ vadāmi: "Saccaɱ kira tumhe āyasmanto evaɱvādino evaɱ-diṭṭhino: 'Ekanta-sukhī attā hoti arogo param maraṇā ti?' Te ca me evaɱ puṭṭhā āmo ti paṭijānanti. Tyāhaɱ evaɱ vadāmi: "Api pana tumhe āyasmanto ekanta-sukhaɱ lokaɱ jānaɱ passaɱ viharathāti?" Iti puṭṭhā no ti vadanti.

[page 194]

Tyāhaɱ evaɱ vadāmi: "Api pana tumhe āyasmanto ekaɱ vā rattiɱ ekaɱ vā divasaɱ, upaḍḍhaɱ vā rattiɱ upaḍḍhaɱ vā divasaɱ, ekanta-sukhiɱ attānaɱ sañjānāthāti?" Iti puṭṭhā no ti vadanti. Tyāhaɱ evaɱ vadāmi; "Api pana tumhe āyasmanto jānātha: 'Ayaɱ maggo ayaɱ paṭipadā ekanta-sukhassa lokassa sacchikiriyāyāti'?" Iti puṭṭhā no ti vadanti. Tyāhaɱ evaɱ vadāmi; "Api pana tumhe āyasmanto yā tā devatā ekantasukhaɱ lokaɱ uppannā tāsaɱ bhāsamānānaɱ saddaɱ suṇātha: 'Supaṭipann' attha mārisā uju-{paṭipann}' attha mārisā ekanta-sukhassa lokassa sacchikiriyāya, mayam pi hi mārisā evaɱ paṭipannā ekanta-sukhaɱ lokaɱ uppannā' ti?" Iti puṭṭhā no ti vadanti. Taɱ kim maññasi Poṭṭhapada? Na nu evaɱ sante tesaɱ samaṇa-brāhmaṇānaɱ appāṭihīra-kataɱ bhāsitaɱ sampajjatīti?'

'Addhā kho bhante evaɱ sante tesaɱ samaṇa-brāhmaṇānaɱ appāṭihīra-kataɱ bhāsitaɱ sampajjatīti.'

37. 'Seyyathā pi Poṭṭhapāda puriso cātummahāpathe nisseṇiɱ kareyya pāsādassa ārohaṇāya. Tam enaɱ evaɱ vadeyyuɱ: "Ambho purisa yassa tvaɱ pāsādassa ārohaṇāya nisseṇiɱ karosi, jānāsi taɱ pāsādaɱ puratthimāya vā disāya, pacchimāya vā disāya, uttarāya vā disāya, dakkhiṇāya vā disāya, ucco vā nīco vā majjhimo vā ti?" Iti puṭṭho va no ti vadeyya. Tam enaɱ evaɱ vadeyyuɱ: "Ambho purisa yan tvaɱ na jānāsi na passasi, tassa tvaɱ pāsādassa ārohaṇāya nisseṇiɱ karosīti." Iti puṭṭho {āmo} ti vadeyya.

Taɱ kim maññasi Poṭṭhapāda? Na nu evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatīti?'

'Addhā kho bhante evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatīti.'

38. 'Evam eva kho Poṭṭhapāda ye te samaṇa-brāhmaṇā evaɱ-vādino evaɱ-diṭṭhino: "Ekanta-sukhī attā hoti arogo param maraṇā ti," tyāhaɱ upasaɱkamitvā evaɱ vadāmi: "Saccaɱ kira tumhe āyasmanto evaɱ-vādino evaɱ-diṭṭhino: 'Ekanta-sukhī attā hoti arogo param maraṇā' ti?"

[page 195]

Te ce me evaɱ puṭṭhā āmo ti paṭijānanti.

Tyāhaɱ evaɱ vadāmi: "Api pana tumhe āyasmanto ekanta-sukhaɱ lokaɱ jānaɱ passaɱ viharathāti?" Iti puṭṭhā no ti vadanti. Tyāhaɱ evaɱ vadāmi: "Api pana tumhe āyasmanto ekaɱ vā rattiɱ ekaɱ vā divasaɱ, upaḍḍhaɱ vā rattiɱ upaḍḍhaɱ vā divasaɱ, ekanta-sukhiɱ attānaɱ sañjānāthāti?" Iti puṭṭhā no ti vadanti. Tyāhaɱ evaɱ vadāmi: "Api pana tumhe āyasmanto jānātha: "Ayaɱ maggo, ayaɱ paṭipadā ekanta-sukhassa lokassa sacchikiriyāyāti'?" Iti puṭṭhā no ti vadanti. Tyāhaɱ evaɱ vadāmi: "Api pana tumhe āyasmanto yā tā devatā ekantasukhaɱ lokaɱ uppannā, tāsaɱ bhāsamānānaɱ saddaɱ suṇātha: 'Supaṭipann' attha mārisā uju-paṭipann' attha mārisā ekanta-sukhassa lokassa sacchikiriyāya, mayam pi hi mārisā evaɱ paṭipannā ekanta-sukhaɱ lokaɱ uppannā' ti?" Iti puṭṭhā no ti vadanti. Taɱ kim maññasi Poṭṭhapāda? Na nu evaɱ sante tesaɱ samaṇa-brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatīti?'

'Addhā kho bhante evaɱ sante tesaɱ samaṇa-brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatīti.'

39. 'Tayo kho 'me Poṭṭhapāda atta-paṭilābhā, oḷāriko atta-paṭilābho, manomayo atta-paṭilābho, arūpo atta-paṭilābho. Katamo ca Poṭṭhapāda oḷāriko atta-paṭilābho?

Rūpī cātummahābhūtiko {kabaliṅkārāhāra}-bhakkho, ayaɱ oḷāriko atta-paṭilābho. Katamo manomayo atta-paṭilābho? Rūpī manomayo sabbaṅga-paccaṅgī ahīnindriyo, ayaɱ manomayo atta-paṭilābho. Katamo ca arūpo atta-paṭilābho? Arūpī saññāmayo, ayaɱ arūpo atta-paṭilābho.

40. 'Oḷārikassa kho ahaɱ Poṭṭhapāda atta-paṭilābhassa pahānāya dhammaɱ desemi, yathā paṭipannānaɱ vo saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriɱ vepullatañ ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathāti.

[page 196]

Siyā kho pana te Poṭṭhapāda evam assa: "Saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriɱ vepullatañ ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro ti." Na kho pan' etaɱ Poṭṭhapāda evaɱ daṭṭhabbaɱ. Saɱkilesikā c' eva dhammā {pahīyissanti}, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriɱ vepullatañ ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati, pāmujjaɱ c' eva bhavissati pīti ca passaddhi ca sati ca sampajaññañ ca, sukho ca vihāro.

41. 'Manomayassa pi kho ahaɱ Poṭṭhapāda atta-paṭilābhassa pahānāya dhammaɱ desemi yathā paṭipannānaɱ vo saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriɱ vepullatañ ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathāti. Siyā kho {pana} te Poṭṭhapāda evam assa: "Saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, {paññā}-pāripūriɱ vepullatañ ca {diṭṭhe} va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro cāti." Na kho pan' etaɱ Poṭṭhapāda evaɱ daṭṭhabbaɱ. Saɱkilesikā c' eva dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriɱ {vepullatañ} ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati, pāmujjaɱ c' eva bhavissati pīti ca passaddhi ca sati ca sampajaññañ ca, sukho ca vihāro.

42. 'Arūpassa pi kho ahaɱ Poṭṭhapāda atta-paṭilābhassa pahānāya dhammaɱ desemi yathā paṭipannānaɱ vo saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti,

[page 197]

paññā-pāripūriɱ vepullatañ ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathāti. Siyā kho pana te Poṭṭhapāda evam assa:

Saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriɱ vepullatañ ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro ti." Na kho pan' etaɱ Poṭṭhapāda evaɱ daṭṭhabbaɱ. Saɱkilesikā c' eva dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullatañ ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati, pāmujjaɱ c' eva bhavissati pīti ca passaddhi ca sati ca sampajaññañ ca, sukho ca vihāro.

43. 'Pare ce Poṭṭhapāda amhe evaɱ puccheyyuɱ: "Katamo pana so āvuso oḷāriko atta-paṭilābho yassa tumhe pahānāya dhammaɱ desetha yathā paṭipannānaɱ vo saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā ābhivaḍḍhissanti, paññā-pāripūriɱ vepullatañ ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathāti?" tesaɱ mayaɱ evaɱ puṭṭhā evaɱ vyākareyyāma: "Ayaɱ vā so āvuso oḷāriko atta-paṭilābho yassa mayaɱ pahānāya dhammaɱ desema yathā paṭipannānaɱ vo saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriɱ vepullatañ ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathāti.' "

44. 'Pare ce Poṭṭhapāda amhe evaɱ puccheyyuɱ: "Katamo pana so āvuso manomayo atta-paṭilābho yassa tumhe pahānāya dhammaɱ desetha {yathā} paṭipannānaɱ vo saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriɱ vepullatañ ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathāti?" tesaɱ mayaɱ evaɱ puṭṭhā evaɱ vyākareyyāma: "Ayaɱ vā so āvuso manomayo atta-paṭilābho yassa mayaɱ pahānāya dhammaɱ desema yathā paṭipannānaɱ vo saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti,

[page 198]

paññā-pāripūriɱ vepullatañ ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathāti.' "

45. 'Pare ce {Poṭṭhapāda} amhe evaɱ puccheyyuɱ: "Katamo pana so āvuso arūpo atta-paṭilābho yassa tumhe pahānāya dhammaɱ desetha yathā paṭipannānaɱ vo saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriɱ vepullatañ ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathāti'?" tesaɱ mayaɱ evaɱ puṭṭhā evaɱ vyākareyyāma: "Ayaɱ vā so āvuso arūpo atta-paṭilābho yassa mayaɱ pahānāya dhammaɱ desema, yathā paṭipannānaɱ vo saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā {abhivaḍḍhissanti}, paññā-pāripūriɱ vepullatañ ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathāti.' "

'Taɱ kim maññasi Poṭṭhapāda? Nanu evaɱ sante sappāṭihīrakataɱ bhāsitaɱ sampajjatīti'?

'Addhā kho bhante evaɱ sante sappāṭihīrakataɱ bhāsitaɱ sampajjatīti.'

46. 'Seyyathā pi Poṭṭhapāda puriso nisseṇiɱ kareyya pāsādassa ārohaṇāya, tass' eva pāsādassa {heṭṭhā}. Tam enaɱ evaɱ {vadeyyuɱ}: "Ambho purisa yassa tvaɱ pāsādassa ārohaṇāya nisseṇiɱ karosi, jānāsi taɱ pāsādaɱ puratthimāya vā disāya, dakkhiṇāya vā disāya, pacchimāya vā disāya, uttarāya vā disāya, ucco vā nīco vā majjho vā ti?" So ce evaɱ vadeyya: "Ayaɱ vā so āvuso pāsādo yassāhaɱ {ārohaṇāya} nisseṇiɱ karomi tass' eva pāsādassa {heṭṭhā} ti." Taɱ kiɱ maññasi Poṭṭhapāda? nanu evaɱ sante tassa purisassa sappāṭihīrakataɱ bhāsitaɱ sampajjatīti'?

'Addhā kho bhante evaɱ sante tassa purisassa sappāṭihīrakataɱ bhāsitaɱ sampajjatīti.'

[page 199]

47. 'Evam eva kho Poṭṭhapāda pare ce amhe evaɱ puccheyyuɱ: "Katamo pana so āvuso {oḷāriko} atta-paṭilābho"? ... pe ... "Katamo pana so āvuso manomayo atta-paṭilābho?" ... pe ... Pare ce Poṭṭhapāda amhe evaɱ puccheyyuɱ: "Katamo pana so āvuso arūpo attapaṭilābho yassa tumhe pahānāya dhammaɱ desetha yathā paṭipannānaɱ vo saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriɱ vepullatañ ca diṭṭhe va dhamme abhiññā sacchikatvā upasampajja viharissathāti?" tesaɱ mayaɱ evaɱ puṭṭhā evaɱ vyākareyyāma: "Ayaɱ vā so āvuso arūpo atta-paṭilābho yassa mayaɱ pahānāya dhammaɱ desema yathā {paṭipannānaɱ} vo saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriɱ vepullatañ ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathāti."'

'Taɱ kim maññasi Poṭṭhapāda? Na nu evaɱ sante sappāṭihīrakataɱ bhāsitaɱ sampajjatīti?'

'Addhā kho bhante evaɱ sante sappāṭihīrakataɱ bhāsitaɱ sampajjatīti.'

48. Evaɱ vutte Citto Hatthisāri-putto Bhagavantaɱ etad avoca:

'Yasmiɱ bhante samaye oḷāriko atta-paṭilābho hoti, mogh' assa tasmiɱ samaye manomayo atta-paṭilābho hoti, mogho arūpo atta-paṭilābho hoti. Oḷāriko assa attapaṭilābho tasmiɱ samaye sacco hoti. Yasmiɱ bhante samaye manomayo atta-paṭilābho hoti, mogh' assa tasmiɱ samaye oḷāriko atta-paṭilābho hoti, mogho arūpo attapaṭilābho hoti. Manomayo assa atta-{paṭilābho} tasmiɱ samaye sacco hoti. Yasmiɱ bhante samaye arūpo attapaṭilābho hoti, mogh' assa tasmiɱ samaye oḷāriko attapaṭilābho hoti, mogho manomayo atta-paṭilābho hoti.

Arūpo assa atta-paṭilābho tasmiɱ samaye sacco hotīti.'

49. 'Yasmiɱ Citta samaye oḷāriko atta-paṭilābho hoti, n' eva tasmiɱ samaye manomayo atta-paṭilābho ti saṅkhaɱ gacchati,

[page 200]

na arūpo atta-paṭilābho ti saṅkhaɱ gacchati, oḷāriko atta-paṭilābho tveva tasmiɱ samaye {saṅkhaɱ} gacchati. Yasmiɱ Citta samaye manomayo atta-paṭilābho hoti, n' eva tasmiɱ samaye oḷāriko atta-paṭilābho ti saṅkhaɱ gacchati, na arūpo atta-paṭilābho ti saṅkhaɱ gacchati, manomayo atta-paṭilābho tveva tasmiɱ samaye saṅkhaɱ gacchati. Yasmiɱ Citta samaye arūpo attapaṭilābho hoti, n' eva tasmiɱ samaye oḷāriko atta-paṭilābho ti saṅkhaɱ gacchati, na manomayo atta-paṭilābho ti saṅkhaɱ gacchati, arūpo atta-paṭilābho tveva tasmiɱ samaye saṅkhaɱ gacchati. Sace taɱ Citta evaɱ puccheyyuɱ: "Ahosi tvaɱ atītam addhānaɱ, na tvaɱ na ahosi, bhavissasi tvaɱ anāgatam addhānaɱ, na tvaɱ na bhavissasi, atthi tvaɱ etarahi, na tvaɱ n' atthīti?", evaɱ puṭṭho tvaɱ Citta kin ti vyākareyyāsītī?'

'Sace maɱ bhante evaɱ puccheyyuɱ: "Ahosi tvaɱ atītam addhānaɱ na tvaɱ na ahosi, bhavissasi tvaɱ anāgatam addhānaɱ, na tvaɱ na bhavissasi, atthi tvaɱ etarahi, na tvaɱ n' atthīti?" evaɱ puṭṭho ahaɱ bhante evaɱ vyākareyyaɱ: "Ahos' ahaɱ atītam addhānaɱ nāham nāhosiɱ, bhavissām' ahaɱ anāgatam addhānam nāhaɱ {na} bhavissāmi, atthāhaɱ etarahi nāhaɱ {n' atthīti.}" Evaɱ puṭṭho ahaɱ bhante evaɱ vyākareyyan ti.'

50. 'Sace pana taɱ Citta evaɱ puccheyyuɱ: "Yo te ahosi atīto atta-paṭilābho, sveva te atta-paṭilābho sacco, mogho anāgato mogho paccuppanno? Yo vā te bhavissati anāgato atta-paṭilābho, sveva te atta-paṭilābho sacco, mogho anāgato mogho paccuppanno? Yo {vā} te etarahi paccuppanno atta-paṭilābho, sveva te atta-paṭilābho sacco, mogho atīto mogho anāgato ti?", evaɱ puṭṭho tvaɱ Citta kin ti vyākareyyāsīti?'

'Sace pana maɱ bhante evaɱ puccheyyuɱ: "Yo te ahosi atīto atta-paṭilābho,

[page 201]

sveva te atta-paṭilābho sacco, mogho anāgato mogho paccuppanno? Yo vā te bhavissati anāgato atta-paṭilābho, sveva te atta-paṭilābho sacco, mogho atīto mogho paccuppanno? Yo vā te etarahi paccuppanno atta-paṭilābho, sveva te atta-paṭilābho sacco, mogho atīto mogho anāgato ti?", evaɱ puṭṭho ahaɱ bhante evaɱ vyākareyyaɱ: "Yo me ahosi atīto atta-paṭilābho sveva me atta-paṭilābho tasmiɱ samaye sacco ahosi, mogho anāgato mogho paccuppanno. Yo vā me bhavissati anāgato attapaṭilābho, sveva me atta-paṭilābho tasmiɱ samaye sacco bhavissati, mogho atīto bhavissati mogho paccuppanno.

Yo me etarahi paccuppanno atta-paṭilābho, sveva me attapaṭilābho sacco, mogho atīto mogho anāgato ti." Evaɱ puṭṭho ahaɱ bhante vyākareyyan ti.'

51. 'Evam eva kho Citta yasmiɱ samaye oḷāriko attapaṭilābho hoti, n' eva tasmim samaye manomayo attapaṭilābho ti saṅkhaɱ gacchati, na arūpo atta-paṭilābho ti saṅkhaɱ gacchati, oḷāriko atta-paṭilābho tveva tasmiɱ samaye saṅkhaɱ gacchati. Yasmiɱ Citta samaye manomayo atta-paṭilābho hoti ... pe ... Yasmiɱ Citta samaye arūpo atta-paṭilābho hoti, n' eva tasmiɱ samaye oḷāriko atta-paṭilābho ti saṅkhaɱ gacchati, na {manomayo} atta-paṭilābho ti saṅkhaɱ gacchati, arūpo atta-paṭilābho tveva tasmiɱ samaye saṅkhaɱ gacchati.

52. 'Seyyathā pi Citta gavā khīraɱ, khīramhā dadhi, dadimhā navanītaɱ, navanītamhā sappi, sappimhā sappimaṇḍo, yasmiɱ samaye khīraɱ hoti n' eva tasmiɱ samaye dadhīti saṅkhaɱ gacchati, na navanītan ti saṅkhaɱ gacchati, na sappīti saṅkhaɱ gacchati, na sappi-maṇḍo ti saṅkhaɱ gacchati, khīran tveva tasmiɱ samaye saṅkhaɱ gacchati; yasmiɱ samaye dadhi hoti ... navanītaɱ hoti ... sappi hoti ... sappi-maṇḍo hoti, n' eva tasmiɱ samaye khīran ti saṅkhaɱ gacchati, na dadhīti saṅkhaɱ gacchati, na navanītan ti saṅkhaɱ gacchati, na sappīti saṅkhaɱ gacchati, sappi-maṇḍo tveva tasmiɱ samaye saṅkhaɱ gacchati.

[page 202]

53. 'Evam eva kho Citta yasmiɱ samaye oḷāriko attapaṭilābho hoti ... pe ... {Yasmiɱ} Citta samaye manomayo atta-paṭilābho hoti ... pe ... Yasmiɱ Citta samaye arūpo atta-paṭilābho hoti, n' eva tasmiɱ samaye oḷāriko atta-paṭilābho ti saṅkhaɱ gacchati, na manomayo atta-paṭilābho ti saṅkhaɱ gacchati, arūpo atta-paṭilābho tveva tasmiɱ samaye saṅkhaɱ gacchati. Itimā kho Citta loka-samaññā loka-niruttiyo loka-vohārā loka-paññattiyo yāhi Tathāgato voharati aparāmasan ti.'

54. Evaɱ vutte Poṭṭhapādo paribbājako Bhagavantaɱ etad avoca:

'Abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathā pi bhante nikkujjitaɱ vā ukkujjeyya, paticchannaɱ vā vivareyya, mūḷhassa vā maggaɱ {ācikkheyya}, andha-kāre vā tela-pajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti -- evam evaɱ Bhagavatā aneka-pariyāyena dhammo pakāsito. Esāhaɱ bhante Bhagavantaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhu-saɱghañ ca. Upāsakaɱ maɱ Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.'

55. Citto pana Hatthisāri-putto Bhagavantaɱ etad avoca:

'Abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathā pi bhante nikkujjitaɱ vā ukkujjeyya, paticchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā tela-pajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti -- evam evaɱ Bhagavatā aneka-pariyāyena dhammo pakāsito. Esāhaɱ bhante Bhagavantaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhu-saɱghañ ca. Labheyyāhaɱ bhante Bhagavato santike pabbajjaɱ, labheyyaɱ upasampadan ti.'

56. Alattha kho Citto Hatthisāri-putto Bhagavato santike pabbajjaɱ, alattha upasampadaɱ. Acirūpasampanno kho pan' āyasmā Citto Hatthisāri-putto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto, na cirass' eva yass' atthāya kula-puttā sammad eva agārasmā anagāriyaɱ {pabbajanti} tad anuttaraɱ brahmacariyaɱ pariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi,

[page 203]

'{khīṇā} jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparam itthattāyāti' abbhaññāsi. Aññataro kho pan' āyasmā Citto Hatthisāri-putto arahataɱ ahosīti.

POṬṬHAPĀDA-SUTTANTAṂ.

[page 204]

 


 

X. Subha Sutta

1.1. Evam me sutaɱ. Ekaɱ samayaɱ āyasmā Ānando Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme, acira-parinibbute Bhagavati. Tena kho pana samayena Subho māṇavo Todeyya-putto Sāvatthiyaɱ paṭivasati kenacid eva karaṇīyena.

2. Atha kho Subho māṇavo Todeyya-putto aññataraɱ māṇavakaɱ āmantesi: 'Ehi tvaɱ māṇavaka, yena samaṇo Ānando ten' upasaɱkama, upasaɱkamitvā mama vacanena samaṇaɱ Ānandaɱ appābādhaɱ appātaṅkaɱ {lahu-ṭṭhānaɱ} balaɱ phāsu-vihāraɱ puccha: "Subho māṇavo Todeyya-putto bhavantaɱ Ānandaɱ appābādham appātaṅkaɱ {lahu-ṭṭhānaɱ} balaɱ phāsu-vihāraɱ pucchatīti," evañ ca vadehi: "Sādhu kira bhavaɱ Ānando yena Subhassa māṇavassa Todeyya-puttassa nivesanaɱ ten' upasaɱkamatu anukampaɱ upādāyāti."'

3. 'Evaɱ bho' ti kho so māṇavako Subhassa māṇavassa Todeyya-puttassa paṭissutvā yen' āyasmā Ānando ten' upasaɱkami, upasaɱkamitvā āyasmatā Ānandena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so māṇavako āyasmantaɱ Ānandaɱ etad avoca:

'Subho māṇavo Todeyya-putto bhavantaɱ Ānandaɱ appābādhaɱ appātaṅkaɱ {lahu-ṭṭhānaɱ} balaɱ phāsuvihāraɱ pucchati, evañ ca vadeti: "Sādhu kira bhavaɱ Ānando yena Subhassa māṇavassa Todeyyaputtassa nivesanaɱ ten' upasaɱkamatu anukampaɱ upādāyāti."'

[page 205]

4. Evaɱ vutte āyasmā Ānando taɱ māṇavakam etad avoca:

'Akālo kho māṇavaka, atthi me ajja bhesajja-mattā pītā, {app} eva nāma sve pi upasaɱkameyyāma, kālañ ca samayañ ca upādāyāti.'

Atha kho so māṇavako uṭṭhāy' āsanā yena Subho māṇavo Todeyya-putto ten' upasaɱkami, upasaɱkamitvā Subhaɱ māṇavaɱ Todeyya-puttaɱ etad avoca:

'Avocumha kho mayaɱ bhoto vacanena taɱ bhavantaɱ Ānandaɱ: "Subho māṇavo Todeyya-putto bhavantaɱ Ānandaɱ appābādhaɱ appātaṅkaɱ {lahu-ṭṭhānaɱ} balaɱ phāsu-vihāraɱ pucchati, evañ ca vadeti: 'Sādhu kira bhavaɱ Ānando yena Subhassa māṇavassa Todeyyaputtassa nivesanaɱ ten' upasaɱkamatu anukampaɱ upādāyāti.' " Evaɱ vutte bho samaṇo Ānando maɱ etad avoca: "Akālo kho māṇavaka, atthi me ajja bhesajjamattā pītā, {app} eva nāma sve pi upasaɱkameyyāma kālañ ca samayañ ca upādāyāti." Ettāvatā pi kho bho katam' eva etaɱ yato kho so bhavaɱ Ānando okāsam akāsi svātanāya pi upasaɱkamanāyāti.'

5. Atha kho āyasmā Ānando tassā rattiyā accayena pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya Cetakena bhikkhunā pacchā samaṇena yena Subhassa māṇavassa Todeyya-puttassa nivesanaɱ ten' upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. Atha kho Subho māṇavo Todeyya-putto yen' āyasmā Ānando ten' {upasaɱkami}, upasaɱkamitvā āyasmatā Ānandena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamāntaɱ nisinno kho Subho māṇavo Todeyya-putto āyasmantaɱ Ānandaɱ etad avoca:

[page 206]

'Bhavaɱ hi Ānando tassa bhoto Gotamassa dīgharattaɱ upaṭṭhāko santikāvacaro samīpa-cārī. Bhavaɱ etaɱ Ānando jāneyya yesaɱ so bhavaɱ Gotamo dhammānaɱ vaṇṇa-vādī ahosi, yattha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesi. Katamesānaɱ kho bho Ānanda dhammānaɱ so bhavaɱ Gotamo vaṇṇa-vādī ahosi, kattha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesīti?'

6. 'Tiṇṇaɱ kho māṇava khandhānaɱ so Bhagavā vaṇṇa-vādī ahosi, ettha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesi. Katamesaɱ tiṇṇaɱ? Ariyassa sīlakkhandhassa, ariyassa samādhikkhandhassa, ariyassa paññakkhandhassa. Imesaɱ kho māṇava tiṇṇaɱ khandhānaɱ so Bhagavā vaṇṇa-vādī ahosi, ettha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesīti.'

'Katamo pana so bho Ānanda ariyo sīlakkhandho yassa so bhavaɱ Gotamo vaṇṇa-vādī ahosi yattha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesīti?'

47. 'Idha māṇava Tathāgato loke uppajjati arahaɱ sammā-sambuddho ... evaɱ kho māṇava bhikkhu sīlasampanno hoti.

[See Sāmañña-Phala-Sutta, 40-63.]

30. 'Ayaɱ kho so māṇava ariyo sīlakkhandho yassa so Bhagavā vaṇṇa-vādi ahosi, ettha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesi. Atthi c' ev' ettha uttariɱ karaṇīyan ti.'

'Acchariyaɱ bho Ānanda, abbhutaɱ bho Ānanda. So cāyaɱ bho Ānanda ariyo sīlakkhandho paripuṇṇo no aparipuṇṇo, evaɱ paripuṇṇaɱ vāham bho Ānanda ariyaɱ sīlakkhandhaɱ ito {bahiddhā} aññesu samaṇa-brāhmaṇesu na samanupassāmi.

[page 207]

Evaɱ paripuṇṇaɱ ca bho Ānanda ariyaɱ sīlakkhandhaɱ ito {bahiddhā} aññe samaṇa-{brāhmaṇā} attani samanupasseyyuɱ, te tāvataken' eva attamanā assu: "Alam ettāvatā katam ettāvatā anuppatto no sāmaññattho, n' atthi no kiñci uttariɱ karaṇīyan ti"? Atha ca pana bhavaɱ Ānando evam āha: 'Atthi c' ev' ettha uttariɱ karaṇīyan ti.'

Subha-Suttamhi Paṭhamaka-{Bhāṇavāraɱ}.

2.1. 'Katamo pana so bho Ānanda ariyo samādhikkhandho yassa so bhavaɱ Gotamo vaṇṇa-vādī ahosi, yattha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesīti'?

'Kathañ ca māṇava bhikkhu indriyesu gutta-dvāro hoti? ... nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaɱ hoti.

[Sāmañña-Phala-Sutta, 64-76.]

13. 'Yam pi māṇava bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati, so imam eva kāyaɱ vivekajena pīti-sukhena abhisandeti, parisandeti {paripūreti} parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaɱ hoti. Idam pi 'ssa hoti samādhismiɱ.

14. 'Puna ca paraɱ māṇava bhikkhu vitakka-{vicārā}naɱ ... apphutaɱ hoti.

[Sāmañña-Phala-Sutta, 77,78.]

[page 208]

... pe ... Idam pi 'ssa hoti samādhismiɱ.

16. 'Puna ca paraɱ māṇava bhikkhu pītiyā ca virāgā upekhako viharati ... apphutaɱ hoti.

[Sāmañña-Phala-Sutta, 79-82.]

... pe ... Idam pi 'ssa hoti samādhismiɱ.

19. 'Ayaɱ kho so māṇava ariyo samādhikkhandho yassa so Bhagavā vaṇṇa-vādi ahosi, ettha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesi. Atthi c' ev' ettha uttariɱ karaṇīyan' ti.

'Acchariyaɱ bho Ānanda, abbhutaɱ bho Ānanda. So cāyaɱ bho Ānanda ariyo samādhikkhandho paripuṇṇo no aparipuṇṇo, evaɱ paripuṇṇaɱ 'vāhaɱ bho Ānanda ariyaɱ samādhikkhandhaɱ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Evaɱ paripuṇṇañ ca bho Ānanda ariyaɱ samādhikkhandhaɱ ito bahiddhā aññe samaṇa-brāhmaṇā attani samanupasseyyuɱ, te tāvataken' eva attamanā assu: "Alam ettāvatā katam ettāvatā anuppatto sāmaññattho, n' atthi no kiñci uttariɱ karaṇīyan ti." Atha ca pana bhavaɱ Ānando evam aha: 'Atthi c' ev' ettha uttariɱ karaṇīyan ti.'

20. 'Katamo pana so bho Ānanda ariyo {paññākhandho} yassa so bhavaɱ Gotamo vaṇṇa-vādī ahosi, yattha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesīti?'

'So evaɱ samāhite citte parisuddhe pariyodāte ... ettha paṭibaddhaɱ.

[Sāmañña-Phala-Sutta, 83,84.]

22. 'Yam pi māṇava bhikkhu evaɱ samāhite citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaɱ abhinīharati abhininnāmeti,

[page 209]

so evaɱ pajānāti: "Ayaɱ kāyo rūpī cātummahābhūtiko mātā-pettika-sambhavo odanakummās-upacayo anicc-ucchādana-parimaddana-bhedana{viddhaɱsana}-dhammo, idañ ca pana me {viññāṇaɱ} ettha sitaɱ ettha paribaddhan ti." Idam pi 'ssa hoti paññāya.

23. 'So evaɱ samāhite citte ... ahīnindriyaɱ.

[Sāmañña-Phala-Sutta, 85,86.]

Idam pi 'ssa hoti paññāya.

25. 'So evaɱ samāhite citte ... nāparaɱ itthattāyāti {pajānāti}.

[Sāmañña-Phala-Sutta, 87-98.]

36. 'Yam pi māṇava bhikkhu evaɱ samāhite citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaɱ khayā ñāṇāya cittaɱ abhinīharati abhininnāmeti, so "Idaɱ dukkhan" ti yathābhūtaɱ pajānāti, "Ayaɱ dukkha-samudayo" ti yathābhūtaɱ pajānāti, "Ayaɱ dukkha-nirodho" ti yathābhūtaɱ pajānāti, "Ayaɱ dukkha-nirodha-gāmini-paṭipadā" ti yathābhūtaɱ pajānāti; "Ime āsavā" ti yathābhūtaɱ pajānāti, "Ayaɱ āsava-samudayo" ti yathābhūtaɱ pajānāti, "Ayaɱ āsava-nirodho" ti yathābhūtaɱ pajānāti, "Ayaɱ āsava-nirodha-gāmini-paṭipadā" ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati, bhavāsavā pi cittaɱ vimuccati, avijjāsavā pi cittaɱ vimuccati, vimuttasmiɱ vimuttam iti ñāṇaɱ hoti, "{khīṇā} jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti" pajānāti. Idam pi 'ssa hoti paññāya.

37. 'Ayaɱ kho so māṇava ariyo {paññākhandho} yassa so Bhagavā vaṇṇa-vādī ahosi, ettha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesi. N' atthi c' ev' ettha uttariɱ karaṇīyan ti.'

[page 210]

'Acchariyaɱ bho Ānanda, abbhutam bho Ānanda.So cāyaɱ bho Ānanda ariyo paññakkhandho paripuṇṇo no aparipuṇṇo, evaɱ paripuṇṇaɱ cāhaɱ bho Ānanda ariyaɱ paññakkhandhaɱ ito bahiddhā aññesu samaṇa-brāhmaṇesu na samanupassāmi. N' atthi c' ev' ettha uttariɱ karaṇīyan ti. Abhikkantaɱ bho Ānanda, abhikkantaɱ bho Ānanda. Seyyathā pi bho Ānanda nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā tela-pajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti -- evam eva bhotā Ānandena aneka-pariyāyena dhammo pakāsito. Esāhaɱ bho Ānanda Bhagavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhu-saɱghañ ca. Upāsakaɱ maɱ bhavaɱ Ānando dhāretu, ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.'

SUBHA-SUTTANTAṂ.

[page 211]

 


 

XI. Kevaddha Sutta

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Nāḷandāyaɱ viharati Pāvārikambavane. Atha kho Kevaddho gahapati-putto yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Kevaddho gahapati-putto Bhagavantaɱ etad avoca:

'Ayaɱ bhante Nāḷandā iddhā c' eva phītā ca bahujanā ākiṇṇa-manussā Bhagavati abhippasannā. Sādhu bhante Bhagavā ekaɱ bhikkhuɱ samādisatu, yo uttari-manussadhammā iddhi-pāṭihāriyaɱ karissati. Evāyaɱ Nāḷandā {bhiyyoso mattāya} Bhagavati abhippasīdissatīti.'

Evaɱ vutte Bhagavā Kevaddhaɱ gahapati-puttaɱ etad avoca: 'Na kho ahaɱ Kevaddha bhikkhūnaɱ evaɱ dhammaɱ desemi: "Etha tumhe bhikkhave gihīnaɱ odātavasanānaɱ uttari-manussa-dhammā iddhi-pāṭihāriyaɱ karothāti."'

2. Dutiyam pi kho Kevaddho gahapati-putto Bhagavantaɱ etad avoca:

'Nāhaɱ bhante Bhagavantaɱ {dhaɱsemi}. Api ca evaɱ vadāmi: "Ayaɱ bhante Nāḷandā iddhā {c' eva} phītā ca bahujanā ākiṇṇa-manussā Bhagavati abhippasannā. Sādhu bhante Bhagavā ekaɱ bhikkhuɱ samādisatu yo uttarimanussa-dhammā iddhi-pāṭihāriyaɱ karissati.

[page 212]

Evāyaɱ Nāḷandā {bhiyyoso mattāya} Bhagavati abhipasīdissatīti.'

Dutiyam pi kho Bhagavā Kevaddhaɱ gahapati-puttaɱ etad avoca: 'Na kho ahaɱ Kevaddha bhikkhūnaɱ evaɱ dhammaɱ desemi: "Etha tumhe bhikkhave gihīnaɱ odāta-vasanānaɱ uttari-manussa-dhammā iddhi-pāṭihāriyaɱ karothāti."'

3. Tatiyam pi kho Kevaddho gahapati-putto Bhagavantaɱ etad avoca:

'Nāhaɱ bhante Bhagavantaɱ {dhaɱsemi}. Api ca evaɱ vadāmi: "Ayaɱ bhante Nāḷandā iddhā c' eva phītā ca bahujanā ākiṇṇa-manussā Bhagavati abhippasannā. Sādhu bhante Bhagavā ekaɱ bhikkhuɱ samādisatu yo uttarimanussa-dhammā iddhi-pāṭihāriyaɱ karissati. Evāyaɱ Nāḷandā {bhiyyoso mattāya} Bhagavati abhippasīdissatīti.'

'Tīṇi kho imāni Kevaddha pāṭihāriyāni mayā sayaɱ abhiññā sacchikatvā paveditāni. Katamāni {tīṇi}? Iddhipāṭihāriyaɱ ādesanā-pāṭihāriyaɱ anusāsani-pāṭihāriyaɱ.

4. 'Katamañ ca Kevaddha iddhi-{pāṭihāriyaɱ}? Idha Kevaddha bhikkhu aneka-vihitaɱ iddhi-vidhaɱ paccanubhoti.

Eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti.

Āvi-bhāvaɱ tiro-bhāvaɱ tiro-kuḍḍaɱ tiro-pākāraɱ tiropabbataɱ asajjamāno gacchati seyyathā pi ākāse, paṭhaviyā pi ummujja-nimujjaɱ karoti seyyathā pi udake, udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaɱ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candima-suriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimasati parimajjati, yāva Brahma-lokā pi kāyena va saɱvatteti. Tam enaɱ aññataro saddho pasanno passati taɱ bhikkhuɱ aneka-vihitaɱ iddhi-vidhaɱ paccanubhontaɱ eko pi hutvā bahudhā bhontaɱ, bahudhā pi hutvā eko bhontaɱ, āvi-bhāvaɱ tiro-bhāvaɱ tiro-kuḍḍaɱ tiropākāraɱ tiro-pabbataɱ asajjamānaɱ gacchantaɱ seyyathā pi ākāse, paṭhaviyā pi ummujja-nimujjaɱ karontaɱ seyyathā pi udake,

[page 213]

udake pi abhijjamānaɱ gacchantaɱ seyyathā pi paṭhaviyaɱ, ākāse pi pallaṅkena kamantaɱ seyyathā pi pakkhī sakuṇo, ime pi candima-suriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimasantaɱ parimajjantaɱ, yāva Brahma-lokā pi kāyena va saɱvattentaɱ.

5. 'Tam enaɱ so saddho pasanno aññatarassa {assaddhassa} appasannassa āroceti: "Acchariyaɱ vata bho, abbhutaɱ vata bho, samaṇassa mahiddhikatā mahānubhāvatā.

Amāham bhikkhuɱ addasaɱ aneka-vihitaɱ iddhi-vidhaɱ paccanubhontaɱ, eko pi hutvā bahudhā bhontam ... pe ... yāva Brahma-lokā pi kāyena va saɱvattentan ti."

Tam enaɱ so assaddho appasaddho tam saddhaɱ pasannaɱ evaɱ vadeyya: "Atthi kho bho Gandhārī nāma vijjā.

Tāya so bhikkhu aneka-vihitaɱ iddhi-vidhaɱ paccanubhoti. Eko pi hutvā bahudhā hoti ... pe ... yāva Brahma-lokā pi kāyena va saɱvattetīti." Taɱ kim maññasi Kevaddha? Api nu so assaddho appasanno taɱ saddhaɱ pasannaɱ evaɱ vadeyyāti?'

'Vadeyya bhante ti.'

'Imaɱ kho ahaɱ Kevaddha iddhi-pāṭihāriye ādīnavaɱ sampassamāno iddhi-pāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.

6. 'Katamañ ca Kevaddha ādesanā-pāṭihāriyaɱ? Idha Kevaddha bhikkhu parasattānaɱ parapuggalānaɱ cittam pi ādisati cetasikam pi ādisati vitakkitam pi ādisati vicāritam pi ādisati: "Evam pi te mano ittham pi te mano iti pi te cittan ti." Tam enaɱ aññataro saddho pasanno passati taɱ bhikkhuɱ parasattānaɱ parapuggalānaɱ cittam pi ādisantaɱ cetasikam pi ādisantaɱ vitakkitam pi ādisantaɱ vicāritam pi ādisantaɱ: "Evam pi te mano ittham pi te mano iti pi te cittan ti."

7. 'Tam enaɱ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti: 'Acchariyaɱ vata bho,

[page 214]

abbhutaɱ vata bho, samaṇassa mahiddhikatā mahānubhāvatā. Amāhaɱ bhikkhuɱ addasaɱ parasattānaɱ parapuggalānaɱ cittam pi ādisantaɱ cetasikam pi ādisantaɱ vitakkitam pi ādisantaɱ vicāritam pi ādisantaɱ: "Evam pi te mano ittham pi te mano iti pi te cittan ti." Tam enaɱ so assaddho appasanno taɱ saddhaɱ pasannaɱ evaɱ vadeyya: "Atthi kho bho Maṇiko nāma vijjā. Tāya so bhikkhu parasattānaɱ parapuggalānaɱ cittam pi ādisati cetasikam pi ādisati ... pe ... evam pi te mano ittham pi te mano iti pi te cittan ti." Taɱ kim maññasi Kevaddha? Api nu so assaddho appasanno taɱ saddhaɱ pasannaɱ evaɱ vadeyyāti?'

'Vadeyya bhante ti.'

'Imaɱ kho ahaɱ Kevaddha ādesanā-pāṭihāriye ādīnavaɱ sampassamāno ādesanā-pāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.

8. 'Katamañ ca Kevaddha anusāsani-pāṭihāriyaɱ?

Idha Kevaddha bhikkhu evam anusāsati: "Evaɱ vitakketha mā evam vitakkayittha, evam manasikarotha mā {evaɱ} manasākattha, idam pajahatha idaɱ upasampajja viharathāti." Idam pi vuccati Kevaddha anusāsani-pāṭihāriyaɱ.

9. 'Puna ca paraɱ Kevaddha idha Tathāgato loke uppajjati arahaɱ sammāsambuddho ... pe ... yathā {Sāmañña-phale} evaɱ vitthāretabbaɱ . . .

44. 'Tass' ime pañca nīvaraṇe pahīne attani samanupassato pāmojjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, {passaddha}-kāyo sukhaɱ vedeti, {sukhino} cittaɱ samādhiyati. So vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. So imam eva kāyaɱ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati,

[page 215]

nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena {apphutaɱ} hoti.

45. 'Seyyathā pi Kevaddha dakkho nahāpako vā nahāpakantevāsī vā {kaɱsa-thāle} nahāniya-cuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sanneyya, sā 'ssa nahāniya-piṇḍi snehānugatā sneha-paretā santara-bāhirā phuṭā sinehena na ca paggharaṇī -- evam eva Kevaddha bhikkhu imam eva kāyaɱ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaɱ hoti. Idam pi vuccati Kevaddha anusāsani-pāṭihāriyaɱ.

50. ... 'catutthajjhānaɱ upasampajja viharati ... pe ... Idam pi vuccati Kevaddha anusāsani-pāṭihāriyaɱ.

52. 'So evaɱ samāhite citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaɱ abhinīharati ... pe ... Idam pi vuccati Kevaddha anusāsanī-pāṭihāriyaɱ.

53. ... nāparaɱ itthattāyāti pajānāti. Idaɱ vuccati Kevaddha anusāsani-pāṭihāriyaɱ.

67. 'Imāni kho Kevaddha tīṇi pāṭihāriyāni mayā sayaɱ abhiññā sacchikatvā paveditāni. Bhūtapubbaɱ Kevaddha imasmiɱ yeva bhikkhu-saɱghe aññatarassa bhikkhuno evaɱ cetaso parivitakko udapādi: "Kattha nu kho ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātūti?" Atha kho so Kevaddha bhikkhu tathā-rūpaɱ samādhiɱ samāpajji yathā samāhite citte devayāniyo maggo pātur ahosi.

68. 'Atha kho so Kevaddha bhikkhu yena Cātummahārājikā devā ten' upasaɱkami, upasaɱkamitvā Cātummahārājike deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu āpo-dhātu tejo-dhātu vāyo-dhātūti?"

'Evaɱ vutte Kevaddha {Cātummahārājikā} devā taɱ bhikkhum etad avocuɱ:

[page 216]

"Mayam pi kho bhikkhu na jānāma yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu āpo-dhātu, tejo-dhātu, vāyo-dhātu. Atthi kho bhikkhu cattāro Mahārājā amhehi abhikkantatarā ca paṇītatarā ca. Te kho evaɱ jāneyyuɱ yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātūti."'

69. 'Atha kho so Kevaddha bhikkhu yena cattāro Mahārājā ten' upasaɱkami, upasaɱkamitvā cattāro Mahārāje etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-{dhātūti}?"

'Evaɱ vutte Kevaddha cattāro Mahārājā taɱ bhikkhuɱ etad avocuɱ: "Mayam pi kho bhikkhu na jānāma yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-{dhātu} āpo-dhātu tejo-dhātu vāyo-dhātu. Atthi kho bhikkhu {Tāvatiɱsā} nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Te kho evaɱ jāneyyuɱ yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu ... pe ... vāyo-dhātūti."

70. 'Atha kho so Kevaddha bhikkhu yena Tāvatiṅsā devā ten' upasaɱkami, upasaɱkamitvā Tāvatiṅse deve etad avoca: "Kattha nu kho āvuso ime cattāro {mahābhūtā} aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātūti?"

'Evaɱ vutte Kevaddha Tāvatiṅsā devā taɱ bhikkhuɱ etad avocuɱ: "Mayam pi kho bhikkhu na jānāma yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-{dhātu}. Atthi kho bhikkhu Sakko nāma devānam indo amhehi abhikkantataro ca paṇītataro ca. So kho etaɱ jāneyya yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu ... pe ... vāyo-dhātūti."

[page 217]

71. 'Atha kho so Kevaddha bhikkhu yena Sakko devānam indo ten upasaɱkami, upasaɱkamitvā Sakkaɱ devānam indaɱ etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu ... pe ... vāyo-dhātūti?"

'Evaɱ vutte Kevaddha Sakko devānam indo taɱ bhikkhuɱ etad avoca: "Aham pi kho bhikkhu na jānāmi yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, sey{yathīdaɱ} paṭhavī-dhātu ... pe ... vāyo-dhātu. Atthi kho bhikkhu Yāmā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Te kho etaɱ jāneyyuɱ yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu ... pe ... vāyo-dhātūti."

72. 'Atha kho so Kevaddha bhikkhu yena Yāmā devā ten' upasaɱkami, upasaɱkamitvā Yāme deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyodhātūti?"

"Evaɱ vutte Kevaddha Yāmā devā taɱ bhikkhuɱ etad avocuɱ: "Mayam pi kho bhikkhu na jānāma yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātu. Atthi kho bhikkhu Suyāmo nāma deva-putto amhehi abhikkantataro ca paṇītataro ca. So kho etaɱ jāneyya yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ {paṭhavī}dhātu ... pe ... vāyo-dhātūti."

73. 'Atha kho so Kevaddha bhikkhu yena Suyāmo devaputto ten' upasaɱkami, upasaɱkamitvā Suyāmaɱ devaputtaɱ etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu ... pe ... vāyo-dhātūti?"

'Evaɱ vutte Kevaddha Suyāmo deva-putto taɱ bhikkhuɱ etad avoca: "Aham pi kho bhikkhu na jānāmi yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu

[page 218]

... pe ... vāyo-dhātu. Atthi kho bhikkhu Tusitā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Te kho etaɱ jāneyyuɱ yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu ... pe ... vāyo-dhātūti."

74. 'Atha kho so Kevaddha bhikkhu yena Tusitā devā ten' upasaɱkami, upasaɱkamitvā Tusite deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyodhātūti?"

'Evaɱ vutte Kevaddha Tusitā devā taɱ bhikkhuɱ etad avocuɱ: "Mayam pi kho bhikkhu na jānāma yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātu. Atthi kho bhikkhu Santusito nāma deva-putto amhehi abhikkantataro ca paṇītataro ca. So kho etaɱ jāneyya yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu ... pe ... vāyo-dhātūti."

75. 'Atha kho so Kevaddha bhikkhu yena Santusito deva-putto ten' upasaɱkami, upasaɱkamitvā Santusitaɱ deva-puttaɱ etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātūti?"

'Evaɱ vutte Kevaddha Santusito deva-putto taɱ bhikkhuɱ etad avoca: "Aham pi kho bhikkhu na jānāmi yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātu. Atthi kho bhikkhu Nimmānaratī nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Te kho etaɱ jāneyyuɱ yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātūti."

76. 'Atha kho so Kevaddha bhikkhu yena Nimmānaratī devā ten' upasaɱkami, upasaɱkamitvā Nimmānaratī deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu ... pe ... vāyo-dhātūti?"

[page 219]

'Evaɱ vutte Kevaddha Nimmānaratī devā taɱ bhikkhuɱ etad {avocuɱ}: Mayam pi kho bhikkhu na jānāma yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātu. Atthi kho Sunimmito nāma deva-putto amhehi abhikkantataro ca paṇītataro ca. So kho etaɱ jāneyya yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu ... pe ... vāyo-dhātūti."

77. 'Atha kho so Kevaddha bhikkhu yena Sunimmito deva-putto ten' upasaɱkami, upasaɱkamitvā Sunimittaɱ deva-puttaɱ etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātūti?"

'Evaɱ vutte Kevaddha Sunimmito deva-putto taɱ bhikkhuɱ etad avoca: "Aham pi kho bhikkhu na jānāmi yatth' ime cattāro mahābhūta aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātu. Atthi kho bhikkhu Paranimmita-Vasavattī nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Te kho etaɱ jāneyyuɱ yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātūti."

78. 'Atha kho so Kevaddha bhikkhu yena ParanimmitaVasavattī devā ten' upasaɱkami, upasaɱkamitvā Paranimmita-Vasavattī deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... vāyo-dhātūti?"

'Evaɱ vutte Kevaddha Paranimmita-Vasavattī devā taɱ bhikkhuɱ etad avocuɱ: "Mayam pi kho bhikkhu na jānāma yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātu. Atthi kho bhikkhu Vasavattī nāma deva-putto amhehi abhikkantataro ca paṇītataro ca. So kho etaɱ jāneyya yatth' ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātūti."

79. 'Atha kho so Kevaddha bhikkhu yena Vasavattī deva-putto ten' upasaɱkami, upasaɱkamitvā Vasavattiɱ deva-puttaɱ etad avoca:

[page 220]

"Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātūti?"

'Evaɱ vutte Kevaddha Vasavattī deva-putto taɱ bhikkhuɱ etad avoca: "Aham pi kho bhikkhu na jānāmi yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātu. Atthi kho bhikkhu Brahma-kāyikā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Te kho etaɱ jāneyyuɱ yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātūti."

80. 'Atha kho so Kevaddha bhikkhu tathā-rūpaɱ samādhiɱ samāpajji yathā samāhite citte Brahma-yāniyo maggo pātur ahosi. Atha kho so Kevaddha bhikkhu yena Brahma-kāyikā devā ten' upasaɱkami, upasaɱkamitvā Brahma-kāyike deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātūti?"

'Evaɱ vutte Kevaddha Brahma-kāyikā devā taɱ bhikkhuɱ etad avocuɱ: "Mayam pi kho bhikkhu na jānāma yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātu. Atthi kho bhikkhu Brahmā Mahā-brahmā abhibhū anabhibhūto aññadatthu-daso {vasavattī} issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtā-bhavyānaɱ amhehi abhikkantataro ca paṇītataro ca. So kho etaɱ jāneyya yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu ... pe ... vāyo-dhātūti."

"'Kahaɱ pan' āvuso etarahi so Mahā-brahmā ti?"

"'Mayam pi kho bhikkhu na jānāma yattha vā Brahmā yena vā Brahmā {yahiɱ} vā Brahmā. Api ca bhikkhu yathā nimittā dissanti āloko sañjāyati obhāso pātu bhavati Brahmā pātu {bhavissati}. {Brahmuno} etaɱ pubbe nimittaɱ pātubhāvāya yad idaɱ āloko sañjāyati obhāso pātu bhavatīti."

81. 'Atha kho so Kevaddha Mahā-brahmā na cirass' eva pātur ahosi.

[page 221]

Atha kho so Kevaddha bhikkhu yena so Mahā-brahmā ten' upasaɱkami, upasaɱkamitvā Brah{mānaɱ} etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu ... pe ... vāyo-dhātūti?"

'Evaɱ vutte Kevaddha so Mahā-brahmā taɱ bhikkhuɱ etad avoca:--

"'Aham asmi bhikkhu Brahmā Mahā-brahmā abhibhū anabhibhūto aññadatthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānan ti."

82. 'Dutiyam pi kho Kevaddha so bhikkhu taɱ Brah{mānaɱ} etad avoca: "Na kho ahan taɱ āvuso evaɱ pucchāmi: 'Tvaɱ 'si Brahmā Mahā-brahmā abhibhū anabhibhūto aññadatthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānan ti?' Evañ ca kho ahan taɱ āvuso pucchāmi: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātūti?"

'Dutiyam pi kho Kevaddha so Mahā-brahmā taɱ bhikkhuɱ etad avoca: "Aham asmi bhikkhu Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānan ti."

83. 'Tatiyam pi kho Kevaddha so bhikkhu taɱ Mahābrahmānaɱ etad avoca: "Na kho ahan taɱ āvuso evaɱ pucchāmi: 'Tvaɱ 'si Brahmā Mahā-brahmā abhibhū anabhibhūto aññadatthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānan ti?" Evañ ca kho ahan taɱ āvuso pucchāmi: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātūti?"'

'Atha kho so Kevaddha Mahā-brahmā taɱ bhikkhuɱ bāhāyaɱ gahetvā ekamantaɱ apanetvā taɱ bhikkhuɱ etad avoca:

[page 222]

"Idha bhikkhu Brahma-kāyikā devā evaɱ jānanti: 'N' atthi kiñci Brahmuno {adiṭṭhaɱ}, n' atthi kiñci {Brahmuno} aviditam, n' atthi kiñci Brahmuno asacchikatan ti.' Tasmā ahaɱ tesaɱ sammukhā na vyākāsiɱ.

Aham pi kho bhikkhu na jānāmi yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu ... pe ... vāyo-dhātu. Tasmāt iha bhikkhu tumh' ev' etaɱ dukkataɱ, tumh' ev' etaɱ aparaddhaɱ, yaɱ tvaɱ taɱ Bhagavantaɱ atisitvā bahiddhā pariyeṭṭhiɱ āpajjasi imassa pañhassa veyyākaraṇāya. Gaccha tvaɱ bhikkhu tam eva Bhagavantaɱ upasaɱkamitvā imaɱ pañhaɱ puccha, yathā ca te Bhagavā vyākaroti tathā naɱ dhāreyyāsīti."

84. 'Atha kho so Kevaddha bhikkhu seyyathā pi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Brahma-loke antarahito mama purato pātur ahosi. Atha kho Kevaddha bhikkhu maɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Kevaddha so bhikkhu maɱ etad avoca: "Kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyodhātūti?"

85. 'Evaɱ vutte ahaɱ Kevaddha taɱ bhikkhuɱ etad avoca: "Bhūtapubbaɱ bhikkhu sāmuddikā vāṇijā tīradassiɱ sakuṇaɱ gahetvā nāvāya samuddaɱ ajjhogāhanti.

Te atīra-dakkhiṇiyā nāvāya tīra-dassiɱ sakuṇaɱ muñcanti.

So gacchat' eva puratthimaɱ disaɱ, gacchati dakkhiṇaɱ disaɱ, gacchati pacchimaɱ disaɱ, gacchati uttaraɱ disaɱ, gacchati uddhaɱ, gacchati anudisaɱ. Sace so samantā tīraɱ passati, tathā gatako va hoti. Sace pana so samantā tīraɱ na passati, tam eva nāvaɱ pacchāgacchati. Evam eva kho tvaɱ bhikkhu yāva yato yāva Brahma-lokā pariyesamāno imassa pañhassa veyyākaraṇaɱ nājjhagā,

[page 223]

atha maɱ yeva santike paccāgato. Na kho eso bhikkhu pañho evaɱ pucchitabbo: 'Kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātūti?' Evañ ca kho eso bhikkhu pañho pucchitabbo:

Kattha āpo ca paṭhavī tejo vāyo na gādhati?

Kattha dīghañ ca rassañ ca {aṇuɱ} thūlaɱ subhāsubhaɱ?

Kattha nāmañ ca rūpañ ca asesaɱ uparujjhatīti?

Tatra veyyākaraṇaɱ bhavati:

{Viññāṇaɱ} anidassanaɱ anantaɱ {sabbato-pahaɱ}.

Ettha āpo ca paṭhavī tejo vāyo na gādhati,

Ettha dīghañ ca rassañ ca {aṇuɱ} thūlaɱ subhāsubhaɱ,

Ettha nāmañ ca rūpañ ca asesaɱ uparujjhati,

Viññāṇassa nirodhena etth' etaɱ uparujjhatīti."'

Idam avoca Bhagavā. Attamano Kevaddho gahapatiputto bhāsitaɱ abhinandīti.

KEVADDHA-SUTTANTAṂ.

[page 224]

 


 

XII. Lohicca Sutta

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ caramāno mahatā bhikkhu-saɱghena saddhiɱ pañca-mattehi bhikkhu-sattehi yena Sālavatikā tad avasari.

Tena kho pana samayena Lohicco brāhmaṇo Sālavatikaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rāja-bhoggaɱ raññā Pasenadi-Kosalena dinnaɱ rājadāyaɱ brahma-deyyaɱ.

2. Tena kho pana samayena Lohiccassa brāhmaṇassa evarūpaɱ pāpakaɱ diṭṭhi-gataɱ uppannaɱ hoti: 'Idha samaṇo vā {brāhmaṇo} vā kusalaɱ dhammaɱ adhigaccheyya, kusalaɱ dhammaɱ adhigantvā na parassa āroceyya, kiɱ hi paro parassa karissati? Seyyathā pi nāma purāṇaɱ bandhanaɱ chinditvā aññaɱ navaɱ bandhanaɱ kareyya, evaɱ-sampadam idaɱ pāpakaɱ lobha-dhammaɱ vadāmi.

Kiɱ hi paro parassa karissatīti.'

3. Assosi kho Lohicco Brāhmaṇo: 'Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulo pabbajito Kosalesu cārikaɱ caramāno mahatā bhikkhu-saɱghena saddhiɱ pañcamattehi bhikkhu-satehi Sālavatikaɱ anuppatto. Taɱ kho pana Bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kitti-saddo abbhuggato: "Iti pi so Bhagavā arahaɱ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇa-brāhmaṇiɱ pajaɱ sadeva-manussaɱ sayaɱ abhiññā sacchikatvā pavedeti.

[page 225]

So dhammaɱ deseti ādi-kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-{kalyāṇaɱ} sātthaɱ savyañjanaɱ kevala-paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathā-rūpānaɱ arahataɱ dassanaɱ hotīti."'

4. Atha kho Lohicco brāhmaṇo Bhesikaɱ nahāpitaɱ āmantesi: 'Ehi tvaɱ samma Bhesike, yena Samaṇo Gotamo ten' upasaɱkama, upasaɱkamitvā mama vacanena samaṇaɱ Gotamaɱ appābādhaɱ appātaṅkaɱ {lahu-ṭṭhānaɱ} balaɱ phāsu-vihāraɱ puccha: "Lohicco bho Gotama {brāhmaṇo} bhagavantaɱ Gotamaɱ appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsu-vihāraɱ pucchatīti"; evañ ca vadehi: "Adhivāsetu kira bhavaɱ Gotamo Lohiccassa brāhmaṇassa svātanāya bhattaɱ saddhiɱ bhikkhu-saɱghenāti."'

5. 'Evaɱ bhante' ti kho Bhesiko nahāpito Lohiccassa brāhmaṇassa paṭissutvā yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Bhesiko nahāpito Bhagavantaɱ etad avoca:

'Lohicco bhante brāhmaṇo Bhagavantaɱ appābādhaɱ appātaṅkaɱ {lahu-ṭṭhānaɱ} balaɱ phāsu-vihāraɱ pucchati, evañ ca vadeti: "Adhivāsetu kira bhante Bhagavā Lohiccassa brāhmaṇassa svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenāti."'

Adhivāsesi Bhagavā tuṇhī-bhāvena.

6. Atha kho Bhesiko nahāpito Bhagavato adhivāsanaɱ viditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena Lohicco brāhmaṇo ten' upasaɱkami, upasaɱkamitvā Lohiccaɱ brāhmaṇaɱ etad avoca:--

'Avocumha bho mayaɱ bhante tava vacanena taɱ bhagavantaɱ: "Lohicco bhante brāhmaṇo Bhagavantaɱ appābādhaɱ appātaṅkaɱ {lahu-ṭṭhānaɱ} balaɱ phāsu-vihāraɱ pucchati,

[page 226]

evañ ca vadeti: "Adhivāsetu kira bhante Bhagavā Lohiccassa brāhmaṇassa svātanāya bhattaɱ saddhiɱ bhikkhu-saɱghenāti." Adhivatthañ ca pana tena bhagavatā ti.'

7. Atha kho Lohicco Brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādetvā, Bhesikaɱ nahāpitaɱ āmantesi:

'Ehi tvaɱ samma Bhesike yena samaṇo Gotamo ten' upasaɱkama, upasaɱkamitvā samaṇassa Gotamassa kālaɱ ārocehi: "Kālo bho Gotama, niṭṭhitaɱ bhattan ti."'

'Evaɱ bhante' ti kho Bhesiko nahāpito Lohiccassa {brāhmaṇassa} paṭissutvā, yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho Bhesiko nahāpito Bhagavato kālaɱ ārocesi: 'Kālo bhante, niṭṭhitaɱ bhattan ti.' Atha kho Bhagavā pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya saddhiɱ bhikkhu-saɱghena yena Sālavatikā ten' upasaɱkami.

8. Tena kho pana samayena Bhesiko nahāpito Bhagavantaɱ piṭṭhito piṭṭhito anubaddho hoti. Atha kho Bhesiko nahāpito Bhagavantaɱ etad avoca:

'Lohiccassa brāhmaṇassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: "Idha samaṇo vā brāhmaṇo vā kusalaɱ dhammaɱ adhigaccheyya, kusalaɱ dhammaɱ adhigantvā na parassa āroceyya, kiɱ hi paro parassa karissati?

Seyyathā pi nāma purāṇaɱ bandhanaɱ chinditvā aññaɱ navaɱ bandhanaɱ kareyya, evaɱ-sampadam idaɱ pāpakaɱ lobha-dhammaɱ vadāmi. Kiɱ hi paro parassa karissati?" Sādhu bhante Bhagavā Lohiccaɱ brāhmaṇaɱ etasmā pāpakā {diṭṭhigatā} vivecetūti.'

'{App} eva nāma siyā Bhesike, {app} eva nāma siyā Bhesike ti.'

9. Atha kho Bhagavā yena Lohiccassa brāhmaṇassa nivesanaɱ ten' {upasaɱkami}, upasaɱkamitvā paññatte āsane nisīdi.

[page 227]

Atha kho Lohicco brāhmaṇo Buddha-pamukhaɱ bhikkhu-saɱghaɱ {paṇītena khādaniyena} bhojaniyena sahatthā santappesi sampavāresi. Atha kho Lohicco brāhmaṇo Bhagavantaɱ bhuttāviɱ onīta-patta-pāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi, ekamantaɱ nisinnaɱ kho Lohiccaɱ Brāhmaṇaɱ Bhagavā etad avoca:

'Saccaɱ kira te Lohicca evarūpaɱ pāpakaɱ diṭṭhi-gataɱ uppannaɱ: "Idha samaṇo vā brāhmaṇo vā kusalaɱ dhammaɱ adhigaccheyya, kusalaɱ dhammaɱ adhigantvā na parassa āroceyya. Kiɱ hi paro parassa karissati? Seyyathā pi nāma purāṇaɱ bandhanaɱ chinditvā aññaɱ navaɱ bandhanaɱ kareyya, evaɱ-sampadam idaɱ pāpakaɱ lobha-dhammaɱ vadāmi. Kiɱ hi paro parassa karissatīti"?'

'Evam bho Gotama.'

10. 'Taɱ kim maññasi Lohicca? Nanu tvaɱ Sālavatikaɱ ajjhāvasī ti?'

'Evam bho Gotama.'

'Yo nu kho Lohicca evaɱ vadeyya: "Lohicco brāhmaṇo Sālavatikaɱ ajjhāvasati, yā Sālavatikāya samudaya-sañjāti Lohicco va taɱ brāhmaṇo ekako paribhuñjeyya, na aññesaɱ dadeyyāti," evaɱ-vādī so ye taɱ upajīvanti tesaɱ antarāya-karo vā hoti, no vā ti?'

'Antarāya-karo bho Gotama.'

'Antarāya-karo samāno Lohicca hitānukampī vā tesaɱ hoti, ahitānukampī vā'? ti.

'Ahitānukampi bho Gotama.'

'Ahitānukampissa mettaɱ vā tesu cittaɱ paccupaṭṭhitaɱ hoti, sapattakaɱ vā ti?'

'Sapattakaɱ bho Gotama.'

'Sapattake citte paccupaṭṭhite micchā-diṭṭhī vā hoti, sammā-diṭṭhī vā ti?'

'Micchā-diṭṭhī bho Gotama.'

[page 228]

'Micchā-diṭṭhissa kho ahaɱ Lohicca dvinnaɱ gatīnaɱ aññataraɱ gatiɱ vadāmi, nirayaɱ vā tiracchāna-yoniɱ vā.

11. 'Taɱ kim maññasi Lohicca? Nanu rājā PasenadiKosalo Kāsi-Kosalaɱ ajjhāvasatīti?'

'Evaɱ bho Gotama.'

'Yo nu kho Lohicca evaɱ vadeyya: "Rājā PasenadiKosalo Kāsi-Kosalaɱ ajjhāvasati, yā Kāsi-Kosale samudayasañjāti rājā va taɱ Pasenadi-Kosalo ekako paribhuñjeyya, na aññesaɱ dadeyyāti," evaɱ-vādī so ye rājānaɱ PasenadiKosalaɱ upajīvanti, tumhe c' eva aññe ca, tesaɱ antarāyakaro vā hoti, no vā ti?'

'Antarāya-karo bho Gotama.'

'Antarāya-karo samāno, hitānukampī vā tesaɱ hoti, ahitānukampī vā ti?'

'Ahitānukampī bho Gotama.'

'Ahitānukampissa mettaɱ vā tesu cittaɱ paccupaṭṭhitaɱ hoti, sapattakaɱ vā ti?'

'Sapattakaɱ bho Gotama.'

'Sapattake citte paccupaṭṭhite, micchā-diṭṭhī vā hoti, sammā-diṭṭhī vā ti'?

'Micchā-diṭṭhī bho Gotama.'

'Micchā-diṭṭhissa kho ahaɱ Lohicca dvinnaɱ gatīnaɱ aññataraɱ gatiɱ vadāmi, nirayaɱ vā tiracchāna-yoniɱ vā.

12. 'Iti kira Lohicca yo evaɱ vadeyya: "Lohicco brāhmaṇo Sālavatikaɱ ajjhāvasati, yā Salavatikāya samudayasañjāti Lohicco va taɱ brāhmaṇo ekako paribhuñjeyya, na aññesaɱ dadeyyāti," evaɱ-vādī so ye taɱ upajīvanti, tesaɱ antarāya-karo hoti, antarāya-karo samāno ahitānukampī hoti, ahitānukampissa sapattakaɱ cittaɱ paccupaṭṭhitaɱ hoti, sapattake citte paccupaṭṭhite micchā-diṭṭhī hoti.'

13. 'Evam eva kho Lohicca yo evaɱ vadeyya: "Idha samaṇo vā brāhmaṇo vā kusalaɱ dhammaɱ adhigaccheyya, kusalaɱ dhammaɱ adhigantvā na parassa āroceyya, kiɱ hi paro parassa karissati? Seyyathā pi nāma purāṇaɱ bandhanaɱ chinditvā, aññaɱ navaɱ bandhanaɱ kareyya, evaɱ-sampadam idaɱ pāpakaɱ lobha-dhammaɱ vadāmi.

[page 229]

Kiɱ hi paro parassa karissatīti?" evaɱ-vādī so ye te kulaputtā Tathāgatappaveditaɱ Dhamma-Vinayaɱ āgamma evarūpaɱ uḷāraɱ visesaɱ adhigacchanti -- sotāpattiphalam pi sacchikaronti, sakadāgāmi-phalam pi sacchikaronti, anāgāmi-phalam pi sacchikaronti, arahattam pi sacchikaronti -- ye keci 'me dibbā gabbhā paripācenti dibbānaɱ bhavānaɱ abhinibbattiyā, tesaɱ antarāya-karo hoti, antarāya-karo samāno ahitānukampī hoti, ahitānukampissa sapattakaɱ cittaɱ paccupaṭṭhitaɱ hoti, sapattake citte paccupaṭṭhite micchā-diṭṭhī hoti. Micchā-diṭṭhissa kho ahaɱ Lohicca dvinnaɱ gatīnaɱ aññataraɱ gatiɱ vadāmi, nirayaɱ vā tiracchāna-yoniɱ vā.

14. 'Iti kira Lohicca yo evaɱ vadeyya: "Rājā PasenadiKosalo Kāsi-Kosalaɱ ajjhāvasati. Yā Kāsi-Kosale samudaya-sañjāti rājā va taɱ Pasenadi-Kosalo ekako paribhuñjeyya, na aññesaɱ dadeyyāti," evaɱ-vādī so ye rājānaɱ Pasenadi-Kosalaɱ upajīvanti, tumhe c' eva aññe ca, tesaɱ antarāya-karo hoti, antarāya-karo samāno ahitānukampī hoti, ahitānukampissa sapattakaɱ cittaɱ paccupaṭṭhitaɱ hoti, sapattake citte paccupaṭṭhite micchā-{diṭṭhī} hoti.

15. 'Evam eva kho Lohicca yo evaɱ vadeyya: "Idha samaṇo vā brāhmaṇo vā kusalaɱ dhammaɱ adhigaccheyya, kusalaɱ dhammaɱ adhigantvā na parassa āroceyya, kiɱ hi paro parassa karissati? Seyyathā pi nāma purāṇaɱ bandhanaɱ chinditvā aññaɱ navaɱ bandhanaɱ kareyya, evaɱ-sampadam idaɱ pāpakaɱ lobha-dhammaɱ vadāmi, kiɱ hi paro parassa karissatīti?" evaɱ-vādī so ye te kula-puttā Tathāgatappaveditaɱ Dhamma-Vinayaɱ āgamma evarūpaɱ uḷāraɱ vivesaɱ adhigacchanti -- sotāpatti-phalam pi sacchikaronti, sakadāgāmi-phalam pi sacchikaronti, anāgāmi-phalam pi sacchikaronti, arahattam pi sacchikaronti -- ye keci 'me dibbā gabbhā paripācenti dibbānaɱ bhavānaɱ abhinibbattiyā, tesaɱ antarāya-karo hoti, antarāya-karo samāno ahitānukampī hoti,

[page 230]

ahitānukampissa sapattakaɱ cittaɱ paccupaṭṭhitaɱ hoti, sapattake citte paccupaṭṭhite micchā-diṭṭhī hoti. Micchā-diṭṭhissa kho ahaɱ Lohicca dvinnaɱ gatīnaɱ aññataraɱ gatiɱ vadāmi, nirayaɱ vā tiracchāna-yoniɱ vā.

16. 'Tayo kho 'me Lohicca satthāro ye loke codanārahā, yo ca pan' evarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā. Katame tayo? Idha Lohicca ekacco satthā yass' atthāya agārasmā anagāriyaɱ pabbajito hoti svāssa sāmaññattho ananuppatto hoti. So taɱ sāmaññatthaɱ ananupāpuṇitvā sāvakānaɱ dhammaɱ deseti: "Idaɱ vo hitāya, idaɱ vo sukhāyāti." Tassa te sāvakā na sussūsanti, na sotaɱ odahanti, na aññā cittaɱ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. So evam assa codetabbo: "Āyasmā kho yass' atthāya agārasmā anagāriyaɱ pabbajito so te sāmaññattho nānuppatto, taɱ tvaɱ sāmaññatthaɱ ananupāpuṇitvā sāvakānaɱ dhammaɱ desesi: 'Idaɱ vo hitāya, idaɱ vo sukhāyāti.' Tassa te sāvakā na sussūsanti, na sotaɱ odahanti, na aññā cittaɱ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti.

Seyyathā pi nāma ossakkantiyā vā ussukkeyya, parammukhiɱ vā āliṅgeyya, evaɱ-sampadam idaɱ pāpakaɱ lobha-dhammaɱ vadāmi, kiɱ hi paro parassa karissatīti?"

'Ayaɱ Lohicca paṭhamo satthā yo loke codanāraho, yo ca pan' evarūpaɱ satthāraɱ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.

17. 'Puna ca paraɱ Lohicca idh' ekacco satthā yass' atthāya agārasmā anagāriyaɱ pabbajito hoti svāssa sāmaññattho ananuppatto hoti. So taɱ sāmaññatthaɱ ananupāpuṇitvā sāvakānaɱ dhammaɱ deseti: "Idaɱ vo hitāya, idaɱ vo sukhāyāti." Tassa te sāvakā sussūsanti, sotaɱ odahanti,

[page 231]

aññā cittaɱ upaṭṭhapenti, na ca vokkamma satthu sāsanā vattanti. So evam assa codetabbo: "Āyasmā kho yass' atthāya agārasmā anagāriyaɱ pabbajito so te sāmaññattho ananuppatto, taɱ tvaɱ sāmaññatthaɱ ananupāpuṇitvā sāvakānaɱ dhammaɱ desesi: 'Idam vo hitāya, idaɱ vo sukhāyāti.' Tassa te sāvakā sussūsanti, sotaɱ odahanti, aññā cittaɱ upaṭṭhapenti, na ca vokkamma satthu sāsanā vattanti. Seyyathā pi nāma sakaɱ khettaɱ ohāya paraɱ khettaɱ niddāyitabbaɱ maññeyya, evaɱ-sampadam idaɱ pāpakaɱ lobha-dhammaɱ vadāmi, kiɱ hi paro parassa karissatīti?"

'Ayaɱ kho Lohicca dutiyo satthā yo loke codanāraho, yo ca pan' evarūpaɱ satthāraɱ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.

18. 'Puna ca paraɱ Lohicca idh' ekacco satthā yass' atthāya agārasmā anagāriyaɱ pabbajito hoti svāssa sāmaññattho anuppatto hoti. So taɱ sāmaññatthaɱ anupāpuṇitvā sāvakānaɱ dhammaɱ deseti: "Idaɱ vo hitāya, idaɱ vo sukhāyāti." Tassa te sāvakā na sussūsanti, na sotaɱ odahanti, na aññā cittaɱ upaṭṭhapenti, na ca vokkamma satthu sāsanā vattanti. So evam assa codetabbo: "Āyasmā kho yass' atthāya agārasmā anagāriyaɱ pabbajito so te sāmaññattho anuppatto, taɱ tvaɱ sāmaññatthaɱ anupāpuṇitvā sāvakānaɱ dhammaɱ desesi: 'Idaɱ vo hitāya, idaɱ vo sukhāyāti."' Tassa te sāvakā na sussūsanti, na sotaɱ odahanti, na aññā cittaɱ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. Seyyathā pi nāma purāṇaɱ bandhanaɱ chinditvā aññaɱ navaɱ bandhanaɱ kareyya, evaɱ-sampadam idaɱ pāpakaɱ lobha-dhammaɱ vadāmi, kiɱ hi paro parassa karissatīti?"

'Ayaɱ kho Lohicca tatiyo satthā yo loke codanāraho, yo ca pan' evarūpaɱ satthāraɱ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.

[page 232]

'Ime kho Lohicca tayo satthāro ye loke codanārahā, yo ca pan' evarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā ti.'

19. Evaɱ vutte Lohicco Brāhmaṇo Bhagavantaɱ etad avoca: 'Atthi pana bho Gotama koci satthā yo loke na codanāraho ti?'

'Atthi kho Lohicca satthā yo loke na codanāraho ti.'

'Katamo pana so bho Gotama satthā yo loke na codanāraho ti?'

'Idha Lohicca Tathāgato loke uppajjati arahaɱ sammāsambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro {purisa}-damma-sārathi satthā deva-manussānaɱ Buddho Bhagavā ... yathā Sāmañña-phale evaɱ vitthāretabbaɱ.

54. 'Tass' ime pañca nīvaraṇe pahīne attani samanupassato pāmujjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddha-kāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati. So vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pīti-sukhaɱ paṭhamajjhānaɱ upasampajja viharati. So imam eva kāyaɱ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena {apphutaɱ} hoti.

55. 'Seyyathā pi Lohicca dakkho nahāpako vā nahāpakantevāsī vā {kaɱsa-thāle} nahāniya-cuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sanneyya, sā 'ssa nahāniya-piṇḍi snehānugatā sneha-paretā santara-bāhirā phuṭā sinehena na ca paggharaṇī -- evam eva kho Lohicca bhikkhu imam eva kāyaɱ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati,

[page 233]

nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaɱ hoti.

'Yasmiɱ kho Lohicca satthari sāvako evarūpaɱ uḷāraɱ vivesaɱ adhigacchati, ayam pi kho Lohicca satthā yo loke na codanāraho. Yo ca pan' evarūpaɱ satthāraɱ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

56. 'Puna ca paraɱ Lohicca bhikkhu vitakka-vicārānaɱ {vūpasamā} ajjhattaɱ sampasādanaɱ cetaso ekodi-bhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pīti-sukhaɱ dutiyajjhānaɱ ... pe ... tatiyajjhānaɱ ... catutthajjhānaɱ upasampajja viharati.

'Yasmiɱ kho Lohicca satthari sāvako evarūpaɱ uḷāraɱ visesaɱ adhigacchati, ayam pi kho Lohicca satthā yo loke na codanāraho. Yo ca pan' evarūpaɱ satthāraɱ codeti sā codanā abhūtā atacchā adhammikā sāvajjā.

62. 'So evaɱ {samāhite} citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ānejjappatte ñāṇa-dassanāya cittaɱ abhinīharati abhininnāmeti.

'Yasmiɱ kho Lohicca satthari sāvako evarūpaɱ uḷāraɱ vivesaɱ adhigacchati, ayam pi kho Lohicca satthā yo loke na codanāraho. Yo ca pan' evarūpaɱ satthāraɱ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

... Pe . . .

76. 'So evaɱ samāhite citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaɱ khayā-ñāṇāya cittaɱ abhinīharati abhininnāmeti. So "Idam dukkhan" ti yathā-bhūtaɱ pajā{nāti} ... nāparaɱ itthattāyāti pajānāti.

'Yasmiɱ kho Lohicca satthari sāvako evarūpaɱ uḷāraɱ visesaɱ adhigacchati, ayaɱ kho Lohicca satthā yo loke na codanāraho.

[page 234]

Yo ca pan' evarūpaɱ satthāraɱ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā ti.'

78. Evaɱ vutte Lohicco Brāhmaṇo Bhagavantaɱ etad avoca:--

'Seyyathā pi bho Gotama puriso purisaɱ naraka-papātaɱ papatantaɱ kesesu gahetvā uddharitvā thale patiṭṭhapeyya, evam evaɱ bhotā Gotamena naraka-papātaɱ papatanto uddharitvā thale patiṭṭhāpito. Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama. Seyyathā pi bho Gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā tela-pajjotaɱ dhāreyya: "{cakkhumanto} rūpāni dakkhintīti," evam evaɱ bhotā Gotamena aneka-pariyāyena dhammo pakāsito. Esāhaɱ Bhagavantaɱ Gotamaɱ saraṇaɱ gacchāmi, dhammañ ca {bhikkhu-saṅghañ} ca. Upāsakam maɱ bhavaɱ Gotamo dhāretu, ajjatagge {pāṇupetaɱ} saraṇaɱ gatan ti.'

LOHICCA-SUTTANTAṂ.

[page 235]

 


 

XIII. Tevijja Sutta

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ caramāno mahatā bhikkhu-saɱghena saddhiɱ pañca-mattehi bhikkhu-satehi yena Manasākaṭaɱ nāma Kosalānaɱ brāhmaṇa-gāmo tad avasari. Tatra sudaɱ Bhagavā Manasākaṭe viharati uttarena Manasākaṭassa Aciravatiyā nadiyā tīre amba-vane.

2. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇa-mahāsālā {Manasākāṭe} paṭivasanti, seyyathīdaɱ Caṅkī brāhmaṇo Tārukkho brāhmaṇo Pokkharasāti brāhmaṇo Jāṇussoṇi brāhmaṇo, TodeyyaBrāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā.

3. Atha kho Vāseṭṭha-Bhāradvājānaɱ jaṅghā-vihāraɱ anucaṅkamantānaɱ anuvicarantānaɱ maggāmagge kathā udapādi.

4. Vāseṭṭho māṇavo evam āha: 'Ayam eva uju-maggo, ayaɱ añjasāyano niyyāniko niyyāti takkarassa Brahmasahavyatāya, svāyaɱ akkhāto brāhmaṇena Pokkharasātinā ti.'

5. Bhāradvājo māṇavo evam āha: 'Ayam eva uju-maggo, ayaɱ añjasāyano niyyāniko niyyāti takkarassa Brahmasahavyatāya,

[page 236]

svāyaɱ akkhāto Brāhmaṇena Tārukkhenāti.'

6. {N'eva} kho asakkhi Vāseṭṭho māṇavo Bhāradvājaɱ māṇavaɱ saññāpetuɱ, na pana asakkhi Bhāradvājo māṇavo Vāseṭṭhaɱ māṇavaɱ saññāpetuɱ.

7. Atha kho Vāseṭṭho māṇavo Bhāradvājaɱ māṇavaɱ āmantesi:

'Ayaɱ kho Bhāradvāja Samaṇo Gotamo Sakya-putto Sakya-kulā pabbajito Manasākaṭe viharati uttarena Manasākaṭassa Aciravatiyā nadiyā tīre amba-vane. Taɱ kho pana bhavantaɱ Gotamaɱ evaɱ kalyāṇo kitti-saddo abbhuggato: "Iti pi so Bhagavā arahaɱ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisadamma-sārathi, satthā deva-manussānaɱ buddho bhagavā ti." Āyāma bho Bhāradvāja yena Samaṇo Gotamo ten' {upasaɱkāmissāma}, upasaɱkamitvā etam atthaɱ Samaṇaɱ Gotamaɱ pucchissāma. Yathā no Samaṇo Gotamo vyākarissati, tathā naɱ dhāressāmāti.'

'Evaɱ bho' ti kho Bhāradvājo māṇavo Vāseṭṭhassa māṇavassa paccassosi.

8. Atha kho Vāseṭṭha-Bhāradvājā māṇavā yena Bhagavā ten' upasaɱkamiɱsu. Upasaɱkamitvā Bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisidiɱsu. Ekamantaɱ nisinno kho Vāseṭṭho māṇavo Bhagavantaɱ etad avoca:--

'Idha bho Gotama amhākaɱ jaṅghā-vihāraɱ anucaṅkamantānaɱ anuvicarantānaɱ maggāmagge kathā udapādi.

Ahaɱ evaɱ vadāmi: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāya, svāyaɱ akkhāto Brāhmaṇena Pokkharasātinā ti." Bhāradvājo māṇavo evam āha: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāya, svāyaɱ akkhāto Brāhmaṇena Tārukkhenāti." Ettha bho Gotama atth' eva viggaho, atthi vivādo, atthi nānāvādo ti.'

[page 237]

9. 'Iti kira Vāseṭṭha tvaɱ evaɱ vadesi: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāya, svāyaɱ akkhāto Brāhmaṇena Pokkharasātinā ti." Bhāradvājo māṇavo evam āha: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāya, svāyaɱ akkhāto Brāhmaṇena Tārukkhenāti." Atha kismiɱ pana vo Vāseṭṭha viggaho, kismiɱ vivādo, kismiɱ {nānā-vādo} ti?'

10. 'Maggāmagge bho Gotama. Kiñcāpi bho Gotama brāhmaṇā nānā-magge paññāpenti -- Addhariyā brāhmaṇā, Tittiriyā brāhmaṇā, Chandokā brāhmaṇā, Chandāvā brāhmaṇā, {Brāhmacariyā} brāhmaṇā -- atha kho sabbāni tāni niyyānikāni niyyanti takkarassa Brahma-sahavyatāya?

Seyyathā pi bho Gotama gāmassa vā nigamassa vā avidūre bahūni ce pi nānā-maggāni bhavanti, atha kho sabbāni tāni gāma-samosaraṇāni bhavanti, evam eva kho bho Gotama kiñcāpi brāhmaṇā nānā-magge paññāpenti -Addhariyā brāhmaṇā, Tittiriyā brāhmaṇā, Chandokā brāhmaṇā, Chandāvā brāhmaṇā, Brahmacariyā brāhmaṇā -- atha kho sabbāni tāni niyyānikāni niyyanti takkarassa Brahma-sahavyatāyāti?'

11. "'Niyyantīti" Vāseṭṭha vadesi?'

"'Niyyantīti" bho Gotama vadāmi.'

"'Niyyantīti" Vāseṭṭha vadesi?'

"'Niyyantīti" bho Gotama vadāmi.'

"'Niyyantīti" Vaseṭṭha vadesi.'

"'Niyyantīti" bho Gotama vadāmi.'

[page 238]

12. 'Kim pana Vāseṭṭha? atthi koci {tevijjānaɱ} brāhmaṇānaɱ eka-brāhmaṇo pi yena Brahmā sakkhi-diṭṭho ti?'

'No h' idaɱ bho Gotama.'

'Kim pana Vāseṭṭha? atthi koci tevijjānaɱ brāhmaṇānaɱ ekācariyo pi yena Brahmā sakkhi-diṭṭho ti?'

'No h' idaɱ bho Gotama.'

'Kiɱ pana Vāseṭṭha? atthi koci tevijjānaɱ brāhmaṇānaɱ ekācariya-pācariyo pi yena Brahmā sakkhi-diṭṭho ti?'

'No h' idaɱ bho Gotama.'

'Kim pana Vāseṭṭha? atthi koci tevijjānaɱ brāhmaṇānaɱ yāva sattamā ācariya-mahāyugā yena Brahmā sakkhidiṭṭho ti?'

'No h' idaɱ bho Gotama.'

13. 'Kim pana, Vāseṭṭha? ye pi tevijjānaɱ brāhmaṇānaɱ pubbakā isayo, mantānaɱ kattāro mantānaɱ pavattāro, yesam idaɱ etarahi tevijjā brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samihitaɱ tad anugāyanti tad anubhāsanti, bhāsitam anubhāsanti vācitam anuvācenti -- seyyathīdaɱ Aṭṭhako, Vāmako, Vāmadevo, Vessāmitto, Yamataggi, Aṅgiraso, Bhāradvājo, Vāseṭṭho, Kassapo, Bhagu -- te pi evam āhaɱsu: "Mayam etaɱ jānāma mayaɱ etaɱ passāma yattha vā Brahmā yena vā Brahmā yahiɱ vā Brahmā ti?"'

'No h' idaɱ bho Gotama.'

14. 'Iti kira Vāseṭṭha n' atthi koci tevijjānaɱ brāhmaṇānaɱ eka-brāhmaṇo pi yena Brahmā sakkhi-diṭṭho, n' atthi koci tevijjānaɱ brāhmaṇānaɱ ekācariyo pi yena Brahmā sakkhi-diṭṭho, n' atthi koci tevijjānaɱ brāhmaṇānaɱ ekācariya-pācariyo pi yena Brahmā sakkhi-diṭṭho, n' atthi koci tevijjānaɱ brāhmaṇānaɱ yāva sattamā ācariyamahāyugā yena Brahmā sakkhi-diṭṭho.

[page 239]

Ye pi kira tevijjānaɱ brāhmaṇānaɱ pubbakā isayo, mantānaɱ kattāro mantānaɱ pavattāro, yesam idaɱ etarahi tevijjā brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samihitaɱ tad anugāyanti tad anubhāsanti, bhāsitaɱ anubhāsanti vācitam anuvācenti -- seyyathīdaɱ Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- te pi na evam āhaɱsu: "Mayam etaɱ jānāma mayam etaɱ passāma yattha vā Brahmā yena vā Brahmā yahiɱ vā Brahmā ti." Te vata tevijjā brāhmaṇā evam āhaɱsu: "Yaɱ na jānāma yaɱ na passāma tassa sahavyatāya maggaɱ desema, ayam eva uju-maggo ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti."

'Taɱ kim maññasi Vāseṭṭha? Nanu evaɱ sante tevijjānaɱ brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatīti'?

'Addhā kho bho Gotama evaɱ sante tevijjānaɱ brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatīti.'

15. 'Te vata Vāseṭṭha tevijjā brāhmaṇā yaɱ na jānanti yaɱ {na} passanti tassa sahavyatāya maggaɱ desessanti: "Ayam eva uju-maggo ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti," n' etaɱ ṭhānaɱ vijjati.

Seyyathā pi Vāseṭṭha andha-veṇi paramparā saɱsattā purimo pi na passati majjhimo pi na passati pacchimo pi na passati -- evam eva kho Vāseṭṭha andha-veṇūpamaɱ yeva tevijjānaɱ brāhmaṇānaɱ bhāsitam, purimo pi na passati majjhimo pi na passati pacchimo pi na passati.

[page 240]

Tesaɱ idaɱ tevijjānaɱ brāhmaṇānaɱ bhāsitaɱ hassakaɱ yeva sampajjati, nāmakaɱ yeva sampajjati, rittakaɱ yeva sampajjati tucchakaɱ yeva sampajjati.

16. 'Taɱ kim maññasi Vāseṭṭha? Passanti tevijjā brāhmaṇā candima-suriye, añño vā pi bahujano, yato ca candima-suriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattantīti'?

'Evaɱ bho Gotama. Passanti tevijjā brāhmaṇā candima-suriye, añño vā pi bahujano, yato ca candimasuriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattantīti.'

17. 'Taɱ kim maññasi Vāseṭṭha? Yam passanti tevijjā brāhmaṇā candima-suriye, añño vā pi bahujano, yato candima-suriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattanti -- pahonti candima-suriyānaɱ sahavyatāya maggaɱ desetuɱ: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa candima-suriyānaɱ sahavyatāyāti"?'

'No h' idaɱ bho Gotama.'

18. 'Iti kira Vāseṭṭha yaɱ passanti tevijjā brāhmaṇā candima-suriye, añño vā pi bahujano, yato ca candimasuriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattanti -- tesam pi {na ppahonti} candima-suriyānaɱ sahavyatāya maggaɱ desetuɱ: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa candima-suriyānaɱ sahavyatāyāti." Kim pana na kira tevijjehi brāhmaṇehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaɱ brāhmaṇānaɱ ācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaɱ brāhmaṇānaɱ ācariya-pācariyehi Brahmā sakkhi-diṭṭho,

[page 241]

na pi kira tevijjānaɱ brāhmaṇānaɱ yāva sattamācariyamahāyugehi Brahmā sakkhi-diṭṭho. Ye pi kira tevijjānaɱ brāhmaṇānaɱ pubbakā isayo, mantānaɱ kattāro mantānaɱ pavattāro, yesam idaɱ etarahi tevijjā brāhmaṇā porāṇaɱ manta-padaɱ gītaɱ pavuttaɱ samihitaɱ tad anugāyanti tad anubhāsanti, bhāsitam anubhāsanti vācitam anuvācenti -- seyyathīdaɱ Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- te pi na evam āhaɱsu: "Mayam etaɱ jānāma mayam etaɱ passāma yattha vā Brahmā yena vā Brahmā yahiɱ va Brahmā ti." Te vata tevijjā brāhmaṇā evam āhaɱsu: "Yaɱ na jānāma, yaɱ na passāma, tassa sahavyatāya maggaɱ desema: "Ayam eva ujumaggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti."' Taɱ kim maññasi Vāseṭṭha?

Nanu evaɱ sante tevijjānaɱ brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatīti?'

'Addhā bho Gotama evaɱ sante tevijjānaɱ brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatīti.'

'Sādhu Vāseṭṭha. Te vata Vāseṭṭha tevijjā brāhmaṇā yaɱ na jānanti yaɱ na passanti tassa sahavyatāya maggaɱ desessanti: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti," n' etaɱ ṭhānaɱ vijjati.

19. 'Seyyathā pi Vāseṭṭha puriso evaɱ vadeyya: "Ahaɱ yā imasmiɱ janapade janapada-kalyāṇī taɱ icchāmi taɱ kāmemīti." Tam enaɱ evaɱ vadeyyuɱ: "Ambho purisa yaɱ tvaɱ janapada-kalyāṇiɱ icchasi kāmesi, jānāsi taɱ janapada-kalyāṇiɱ Khattiyī vā Brāhmaṇī vā Vessī vā Suddī vā?' Iti puṭṭho no ti vadeyya.

Tam enaɱ evaɱ vadeyyuɱ: "Ambho purisa yaɱ tvaɱ janapada-kalyāṇiɱ icchasi kāmesi, jānāsi taɱ janapadakalyāṇiɱ evaɱ-nāmā evaɱ-gottā ti vā,

[page 242]

dīghā vā rassā vā kāḷī vā sāmā vā {maṅgura-cchavī} vā ti, amukasmiɱ gāme vā nigame vā nagare vā ti?" Iti puṭṭho no ti vadeyya.

Tam enaɱ evaɱ vadeyyuɱ: "Ambho purisa yaɱ tvaɱ na jānāsi na passasi, taɱ tvaɱ icchasi kāmesīti?" Iti puṭṭho āmo ti vadeyya. Taɱ kim maññasi Vāseṭṭha?

Nanu evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatīti'?

'Addhā kho bho Gotama evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatīti.'

20. 'Evam eva kho Vāseṭṭha, na kira tevijjehi brāhmaṇehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaɱ brāhmaṇānaɱ ācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaɱ brāhmaṇānaɱ ācariya-pācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaɱ brāhmaṇānaɱ yāva sattamācariya-mahāyugehi Brahmā {sakkhi-} diṭṭho. Ye pi kira tevijjānaɱ brāhmaṇānaɱ pubbakā isayo, mantānaɱ kattāro mantānaɱ pavattāro, yesam idaɱ etarahi tevijjā brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samihitaɱ, tad anugāyanti tad anubhāsanti, bhāsitam anubhāsanti vācitam anuvācenti -- seyyathīdaɱ Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- te pi na evam āhaɱsu: "Mayam etaɱ jānāma mayam etaɱ passāma yattha vā Brahmā yena vā Brahmā yahiɱ vā Brahmā ti." Te vata tevijjā brāhmaṇā evam āhaɱsu -- "Yaɱ na jānāma, yaɱ na passāma, tassa sahavyatāya maggaɱ desema: 'Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti."' Taɱ kim maññasi Vāseṭṭha?

Nanu evaɱ sante tevijjānaɱ brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatīti?'

'Addhā kho bho Gotama evaɱ sante tevijjānaɱ brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatīti.'

'Sādhu Vāseṭṭha. Te vata Vāseṭṭha tevijjā brāhmaṇā yaɱ na jānanti, yaɱ na passanti, tassa sahavyatāya maggaɱ desessanti:

[page 243]

"Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti," n' etaɱ ṭhānaɱ vijjati.

21. 'Seyyathā pi Vāseṭṭha puriso cātummahāpathe nisseṇiɱ kareyya pāsādassa ārohaṇāya. Tam enaɱ evaɱ vadeyyuɱ: "Ambho purisa, yassa pāsādassa {ārohaṇāya} nisseṇiɱ karosi, jānāsi taɱ pāsādaɱ puratthimāya disāya, dakkhiṇāya disāya, pacchimāya disāya, uttarāya disāya, ucco vā nīco vā majjho vā ti?" Iti puṭṭho no ti vadeyya. Tam enaɱ evaɱ vadeyyuɱ: "Ambho purisa, yaɱ tvaɱ na jānāsi na passasi, tassa tvaɱ pāsādassa ārohaṇāya nisseṇiɱ karosīti?" Iti puṭṭho āmo ti vadeyya.

Taɱ kim maññasi, Vāseṭṭha? Nanu evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatīti?'

'Addhā kho bho Gotama evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatīti.'

22. 'Evam eva kho Vāseṭṭha, na kira tevijjehi brāhmaṇehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaɱ brāhmaṇānaɱ ācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaɱ brāhmaṇānaɱ ācariya-pācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaɱ brāhmaṇānaɱ yāva sattamācariya-mahāyugehi brāhmaṇehi Brahmā sakkhidiṭṭho. Ye pi kira tevijjānaɱ brāhmaṇānaɱ pubbakā isayo, mantānaɱ kattāro mantānaɱ pavattāro, yesam idaɱ etarahi tevijjā brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samihitaɱ tad anugāyanti tad anubhāsanti, bhāsitam anubhāsanti vācitam anuvācenti -- seyyathīdaɱ Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- te pi na evam āhaɱsu: "Mayam etaɱ jānāma mayam etaɱ passāma yattha vā Brahmā yena vā Brahmā yahiɱ vā Brahmā ti." Te vata tevijjā brāhmaṇā evam āhaɱsu: "Yaɱ na jānāma, yaɱ na passāma, tassa sahavyatāya maggaɱ desema:

[page 244]

'Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti."' Taɱ kim maññasi Vāseṭṭha? Nanu evaɱ sante tevijjānaɱ brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatīti'?

'Addhā kho bho Gotama evaɱ sante tevijjānaɱ brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatīti.'

23. 'Sādhu Vāseṭṭha. Te vata Vaseṭṭha tevijjā brāhmaṇā yaɱ na jānanti, yaɱ na passanti, tassa sahavyatāya maggaɱ desessanti: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti," n' etaɱ ṭhānam vijjati.

24. 'Seyyathā pi Vāseṭṭha ayam Aciravatī nadī pūrā udakassa samatittikā kākapeyyā atha puriso āgaccheyya pāratthiko [pāra-gavesī] pāra-gāmī pāran taritu-kāmo. So orima-tīre ṭhito pārimaɱ tīraɱ avheyya: "Ehi pārā pāraɱ, ehi pārā pāran ti." Taɱ kim maññasi Vaseṭṭha?

Api nu tassa purisassa avhāyana-hetu vā āyācana-hetu vā patthana-hetu vā abhinandana-hetu vā Aciravatiyā nadiyā pāriman tīraɱ oriman tīraɱ āgaccheyyāti?'

'No h' idaɱ bho Gotama.'

25. 'Evam eva kho Vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa-karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, evam āhaɱsu: "Indam avhayāma, Somam avhayāma, Varuṇam avhayāma, Isānam avhayāma, Pajāpatim avhayāma, Brahmam avhayāma, Mahiddhim avhayāma, Yamam avhayāmāti." Te vata Vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa-karaṇā te dhamme pahāya vattamānā,

[page 245]

ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, avhāyana-hetu vā āyācana-hetu vā patthana-hetu vā abhinandana-hetu vā kāyassa bhedā param maraṇā {Brahmānaɱ} sahavyūpagā bhavissantīti -n' etaɱ ṭhānaɱ vijjati.

26. 'Seyyathā pi Vāseṭṭha ayam Aciravatī nadī pūrā udakassa samatittikā kākapeyyā atha puriso āgaccheyya pāratthiko [pāra-gavesī] pāra-gāmī pāran taritu-kāmo. So orima-tīre daḷhāya anduyā pacchā-bāhaɱ gāḷha-bandhanaɱ baddho. Taɱ kim maññasi Vāseṭṭha? Api nu so puriso Aciravatiyā nadiyā orima-tīrā pāriman tīraɱ gaccheyyāti?'

'No h' idaɱ bho Gotama.'

27. 'Evam eva kho Vāseṭṭha pañc' ime kāma-guṇā ariyassa vinaye andūti pi vuccanti, bandhanan ti pi vuccanti. Katame pañca? Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā ... pe ... ghāna-viññeyyā gandhā ... jivhā-viññeyyā rasā ... kāya-viññeyyā poṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kāmūpasaɱhitā rajanīyā. Ime kho Vāseṭṭha pañca kāma-guṇā ariyassa vinaye andūti pi vuccanti, bandhanan ti pi vuccanti. Ime kho Vāseṭṭha pañca kāma-guṇe tevijjā brāhmaṇā gathitā mucchitā ajjhāpannā anādīnava-dassāvī anissaraṇa-paññā paribhuñjanti.

28. 'Te vata Vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa-karaṇā te dhammā pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā,

[page 246]

pañca kāma-guṇe gathitā mucchitā ajjhāpannā anādīnava-dassāvī anissaraṇa-paññā paribhuñjantā kāmaanubandhana-baddhā kāyassa bhedā param maraṇā {Brahmānaɱ} sahavyūpagā bhavissantīti -- n' etaɱ ṭhānaɱ vijjati.

29. 'Seyyathā pi Vāseṭṭha ayaɱ Aciravatī nadī pūrā udakassa samatittikā kākapeyyā atha puriso āgaccheyya pāratthiko [pāra-gavesī] pāra-gāmī pāriman taritu-kāmo.

So orime tīre sasīsaɱ pārupitvā nipajjeyya. Taɱ kim maññasi Vāseṭṭha? Api nu so puriso Aciravatiyā nadiyā orima-tīrā pārimaɱ tīraɱ gaccheyyāti'?

'No h' idaɱ bho Gotama.'

30. 'Evam eva kho Vāseṭṭha pañc' ime nīvaraṇā ariyassa vinaye āvaraṇā ti pi vuccanti, nīvaraṇā ti pi vuccanti, onahā ti pi vuccanti, pariyonahā ti pi vuccanti. Katame pañca?

Kāmacchanda-nīvaraṇaɱ vyāpāda-nīvaraṇaɱ thīna-middha-nīvaraṇaɱ uddhacca-kukkucca-nīvaraṇaɱ vicikicchā{nīvaraṇaɱ}. Ime kho Vāseṭṭha pañca nīvaraṇā ariyassa vinaye āvaraṇā ti pi vuccanti, nīvaraṇā ti pi vuccanti, onahā ti pi vuccanti, pariyonahā ti pi vuccanti. Imehi kho Vāseṭṭha pañca nīvaraṇehi tevijjā brāhmaṇā āvaṭā nivutā ophutā pariyonaddhā. Te vata Vāseṭṭha tevijjā brāhmaṇā ye dhammā {brāhmaṇa}-karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, pañca nīvaraṇehi āvaṭā nivutā ophutā pariyonaddhā kāyassa bhedā param maraṇā Brahmānaɱ sahavyūpagā bhavissantīti

[page 247]

-- n' etaɱ ṭhānaɱ vijjati.

31. 'Taɱ kim maññasi Vāseṭṭha? Kiñci te sutaɱ brāhmaṇānaɱ vuddhānaɱ mahallakānaɱ ācariya-pācariyānaɱ bhāsamānānaɱ? Sapariggaho vā Brahmā apariggaho vā ti?'

'Apariggaho bho Gotama.'

'Savera-citto vā avera-citto vā ti?'

'Avera-citto bho Gotama.'

'Savyāpajjha-citto vā avyāpajjha-citto vā ti?'

'Avyāpajjha-citto bho Gotama.'

'Saɱkiliṭṭha-citto vā asaɱkiliṭṭha-citto vā ti?'

'Asaɱkiliṭṭha-citto bho Gotama.'

'Vasavattī vā avasavattī vā ti?'

'Vasavattī bho Gotama.'

32. Taɱ kim maññasi Vāseṭṭha? Sapariggahā vā tevijjā brāhmaṇā apariggahā vā ti?'

'Sapariggahā bho Gotama.'

'Savera-cittā vā avera-cittā vā ti?'

'Savera-cittā bho Gotama.'

'Savyāpajjha-cittā vā avyāpajjha-cittā vā ti?'

'Savyāpajjha-cittā bho Gotama.'

'Saɱkiliṭṭha-cittā vā asaɱkiliṭṭha-cittā vā ti?'

'Saɱkiliṭṭha-cittā bho Gotama.'

'Vasavattī vā avasavattī vā ti?'

'Avasavattī bho Gotama.'

33. 'Iti kira Vaseṭṭha sapariggahā tevijjā {brahmaṇā}, apariggaho Brahmā. Api nu kho sapariggahānaɱ tevijjānaɱ brāhmaṇānaɱ apariggahena Brāhmunā saddhiɱ saɱsandati sametīti'?

'No h' idaɱ bho Gotama.'

34. 'Sādhu Vāseṭṭha. Te vata Vāseṭṭha sapariggahā tevijjā brāhmaṇā kāyassa bhedā param maraṇā apariggahassa Brahmuno sahavyūpagā bhavissantīti

[page 248]

-- n' etaɱ ṭhānaɱ vijjatīti.

35. 'Iti kira Vāseṭṭha savera-cittā tevijjā brāhmaṇā, avera-citto Brahmā ... pe ... savyāpajjha-cittā tevijjā brāhmaṇā, avyāpajjha-citto Brahmā ... pe ... saɱkiliṭṭha-cittā tevijjā brāhmaṇā, asaɱkiliṭṭha-citto Brahmā ... pe ... avasavattī tevijjā brāhmaṇā, vasavattī Brahmā. Api nu kho avasavattīnaɱ tevijjānaɱ brāhmaṇānaɱ vasavattinā Brahmunā saddhiɱ saɱsandati sametīti'?

'No h' idaɱ bho Gotama.'

36. 'Sādhu Vāseṭṭha. Te vata Vāseṭṭha avasavattī tevijjā brāhmaṇā kāyassa bhedā param maraṇā vasavattissa Brahmuno sahavyūpagā bhavissantīti -- n' etaɱ ṭhānaɱ vijjati. Idha kho pana Vāseṭṭha tevijjā brāhmaṇā āsīditvā saɱsīdanti saɱsīditvā visādaɱ va pāpuṇanti {sukha}taraɱ maññe pataranti. Tasmā idaɱ tevijjānaɱ brāhmaṇānaɱ tevijjā-īriṇan ti pi vuccati, tevijjā-vipinan ti pi vuccati, tevijjā-vyasanan ti pi vuccatīti.'

37. Evaɱ vutte Vāseṭṭho māṇavo Bhagavantam etad avoca: 'Sutaɱ m' etaɱ bho Gotama: "Samaṇo Gotamo Brahmānaɱ sahavyatāya maggaɱ jānātīti."'

'Taɱ kim maññasi Vāseṭṭha? Āsanne ito Manasākaṭaɱ, na yito dūre Manasākaṭan ti?'

'Evaɱ bho Gotama āsanne ito Manasākaṭaɱ, na yito dūre Manasākaṭan ti.'

'Taɱ kim maññasi Vāseṭṭha? Idh' assa puriso Manasākaṭe jāto vaddho. Tam enaɱ Manasākaṭato tāvad eva avassaṭaɱ Manasākaṭassa maggaɱ puccheyyuɱ.

[page 249]

Siyā nu kho Vāseṭṭha tassa purisassa Manasākaṭe jāta-vaddhassa Manasākaṭassa maggaɱ puṭṭhassa dandhāyitattaɱ vā vitthāyitattaɱ vā ti?'

'No h' idaɱ bho Gotama. Taɱ kissa hetu? Asu hi bho Gotama puriso Manasākaṭe jāto vaddho, tassa sabbān' eva Manasākaṭassa maggāni suviditānīti.'

38. 'Siyā kho Vāseṭṭha tassa purisassa Manasākaṭe jāta-vaddhassa Manasākaṭassa maggaɱ puṭṭhassa dandhāyitattaɱ vā vitthāyitattaɱ vā, no tveva Tathāgatassa Brahma-loke vā Brahmaloka-gāminiyā vā paṭipadāya puṭṭhassa dandhāyitattaɱ vā vitthāyitattaɱ vā. Brahmānaɱ p' ahaɱ Vāseṭṭha pajānāmi Brahma-lokañ ca Brahmalokagāminiñ ca paṭipadaɱ, yathā paṭipanno ca Brahma-lokaɱ uppanno tañ ca pajānāmīti.'

39. Evaɱ vutte Vāseṭṭho māṇavo Bhagavantaɱ etad avoca: 'Sutaɱ m' etaɱ bho Gotama: "Samaṇo Gotamo Brahmānaɱ sahavyatāya maggaɱ desetīti." Sādhu no bhavaɱ Gotamo Brahmānaɱ sahavyatāya maggaɱ desetu, ullumpatu bhavaɱ Gotamo {Brāhmaṇiɱ} pajan ti.'

'Tena hi Vāseṭṭha suṇāhi, sādhukaɱ manasikarohi, bhāsissāmīti.'

'Evam bho' ti kho Vāseṭṭho māṇavo Bhagavato paccassosi. Bhagavā etad avoca:

40. 'Idha Vāseṭṭha Tathāgato loke uppajjati arahaɱ sammā-sambuddho vijjā-caraṇa-sampanno sugato lokavidū anuttaro purisa-damma-sārathi satthā deva-manussānaɱ buddho bhagavā.

[page 250]

So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇa-brāhmaṇiɱ pajaɱ {sadeva-manussaɱ} sayaɱ abhiññā sacchikatvā pavedeti.

So dhammaɱ deseti ādi-kalyāṇaɱ majjhe kalyāṇaɱ pariyosāne kalyāṇaɱ sātthaɱ savyañjanaɱ, kevala-paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti.

41. 'Taɱ dhammaɱ suṇāti {gahapati} vā gahapati-putto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā Tathāgate saddhaɱ paṭilabhati. So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati: "Sambādho gharāvāso rajāpatho,"abbhokāso pabbajjā. Na sukaraɱ agāraɱ ajjhāvasatā ekanta-{paripuṇṇaɱ} ekanta-parisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Yan nūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan ti." So aparena samayena appaɱ vā bhoga-kkhandhaɱ pahāya mahantaɱ vā bhogakkhandham pahāya, appaɱ vā ñāti-parivaṭṭaɱ pahāya mahantaɱ vā ñāti-parivaṭṭaɱ pahāya, kesamassuɱ ohāretvā kasāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati.

42. 'So evaɱ pabbajito samāno Pātimokkha-saɱvarasaɱvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu kāyakamma-{vacī-kammena} samannāgato kusalena parisuddhājīvo sīla-sampanno indriyesu gutta-dvāro sati-sampajaññena samannāgato santuṭṭho.

43. 'Kathañ ca Vāseṭṭha bhikkhu sīla-sampanno hoti?

'Idha Vāseṭṭha bhikkhu pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti ... pe ... sukhino cittaɱ samādhiyati ... pe . . .

76. 'So mettā-sahagatena cetasā ekaɱ disaɱ pharitvā viharati,

[page 251]

tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ.

Iti uddham adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettā-sahagatena cetasā vipulena mahaggatena appamāṇena {averena} avyāpajjhena pharitvā viharati.

77. 'Seyyathā pi Vāseṭṭha balavā saṅkha-dhamo appakasiren' eva catuddisā viññāpeyya,evaɱ bhāvitāya kho Vāseṭṭha mettāya ceto-vimuttiyā yaɱ pamāṇa-kataɱ kammaɱ na taɱ tatrāvasissati na taɱ tatrāvatiṭṭhati.

Ayam pi kho Vāseṭṭha {Brahmānaɱ} sahavyatāya maggo.

78. 'Puna ca paraɱ Vāseṭṭha bhikkhu karuṇā-sahagatena cetasā ... pe ... muditā-sahagatena cetasā ... pe ... upekhā-sahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ.

Iti uddham adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.

79. 'Seyyathā pi Vāseṭṭha balavā saṅkha-dhamo appakasiren' eva catuddisā viññāpeyya, evaɱ bhāvitāya kho Vāseṭṭha upekhāya ceto-vimuttiyā yaɱ pamāṇa-kataɱ kammaɱ na taɱ tatrāvasissati na taɱ tatrāvatiṭṭhati.

Ayam pi kho Vāseṭṭha Brahmānaɱ sahavyatāya maggo.

80. 'Taɱ kim maññasi Vāseṭṭha? Evaɱ-vihārī bhikkhu sapariggaho vā apariggaho vā ti?'

'Apariggaho bho Gotama.'

'Savera-citto vā avera-citto vā ti?'

'Avera-citto bho Gotama.'

'Savyāpajjha-citto vā avyāpajjha-citto vā ti?'

'Avyāpajjha-citto bho Gotama.'

'Saɱkiliṭṭha-citto vā asaɱkiliṭṭha-citto vā ti?'

'Asaɱkiliṭṭha-citto bho Gotama.'

'Vasavattī vā avasavattī vā ti?'

'Vasavattī bho Gotama.'

[page 252]

81. 'Iti kira Vāseṭṭha apariggaho bhikkhu, apariggaho Brahmā. Api nu kho apariggahassa bhikkhuno apariggahena Brahmunā saddhiɱ saɱsandati sametīti?'

'Evaɱ bho Gotama.'

'Sādhu Vāseṭṭha. So vata Vāseṭṭha apariggaho bhikkhu kāyassa bhedā param maraṇā apariggahassa {Brahmuno} sahavyūpago bhavissatīti -- ṭhānam etaɱ vijjati.

'Iti kira Vāseṭṭha avera-citto bhikkhu, avera-citto Brahmā ... pe ... avyāpajjha-citto bhikkhu, avyāpajjha-citto Brahmā ... pe ... asaɱkiliṭṭha-citto bhikkhu, asaɱkiliṭṭha-citto Brahmā; vasavattī bhikkhu, vasavattī Brahmā. Api nu kho vasavattissa bhikkhuno vasavattinā Brahmunā saddhiɱ saɱsandati sametīti?'

'Evaɱ bho Gotama.'

'Sādhu Vāseṭṭha. So vata Vāseṭṭha vasavattī bhikkhu kāyassa bhedā param maraṇā vasavattissa Brahmuno sahavyūpago {bhavissatīti} -- ṭhānam etaɱ vijjatīti.'

82. Evaɱ vutte Vāseṭṭha-Bhāradvājā māṇavā Bhagavantaɱ etad avocuɱ:

'Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama.

Seyyathā pi bho Gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andha-kāre vā tela-pajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti -- evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. Ete mayaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāma dhammañ ca bhikkhusaɱghañ ca. Upāsake no bhavaɱ Gotamo dhāretu ajjatagge pāṇupetam saraṇaɱ gate' ti.

TEVIJJA-SUTTANTAṂ.

SīLAKKHANDHA-VAGGO.

[page 253]

Brahma-Sāmañña-Ambaṭṭha-Soṇa-Kuṭa-Mahā-Jālā-Sīha-Poṭṭha-Subha-Kevaddha-Lohicca-Tevijja-terasā-ti.


Contact:
E-mail
Copyright Statement