Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Eka-Nipātā

Suttas 1-97

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[1]

Namo tassa Bhagavato arahato Sammā Sambuddhassa

I

 

[1] [PTS: I] [olds][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Nāhaṃ, bhikkhave, aññaṃ eka-rūpam pi samanupassāmi||
yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati||
yatha-yidaṃ, bhikkhave, itthi-rūpaṃ.|| ||

Itthi-rūpaṃ, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī" ti.|| ||

[2][pts][olds][upal] "Nāhaṃ, bhikkhave, aññaṃ eka-saddam pi samanupassāmi||
yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati||
yatha-yidaṃ, bhikkhave, itthi-saddo.|| ||

Itthi-saddo, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī" ti.|| ||

[3][pts][olds][upal] "Nāhaṃ, bhikkhave, aññaṃ eka-gandham pi samanupassāmi||
yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati||
yatha-yidaṃ, bhikkhave, itthi-gandho.|| ||

Itthi-gandho, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī" ti.|| ||

[2] [4][pts][olds][upal] "Nāhaṃ bhikkhave, aññaṃ eka-rasam pi samanupassāmi||
yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati||
yatha-yidaṃ, bhikkhave, itthi-raso.|| ||

Itthi-raso, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī" ti.|| ||

[5][pts][olds][upal] "Nāhaṃ bhikkhave, aññaṃ eka-phoṭṭhabbam pi samanupassāmi||
yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yatha-yidaṃ,||
bhikkhave, itthi-phoṭṭhabbaṃ.|| ||

Itthi-phoṭṭhabbaṃ, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī" ti.|| ||

[6][pts][olds][upal] "Nāhaṃ, bhikkhave, aññaṃ eka-rūpam pi samanupassāmi||
yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati||
yatha-yidaṃ, bhikkhave, purisa-rūpaṃ.|| ||

Purisa-rūpaṃ, bhikkhave, itthiyā cittaṃ pariyādāya tiṭṭhatī" ti.|| ||

[7][pts][olds][upal] "Nāhaṃ, bhikkhave, aññaṃ eka-saddam pi samanupassāmi||
yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati||
yatha-yidaṃ bhikkhave, purisa-saddo.|| ||

Purisa-saddo, bhikkhave, itthiyā cittaṃ pariyādāya tiṭṭhatī" ti.|| ||

[8][pts][olds][upal] "Nāhaṃ, bhikkhave, aññaṃ eka-gandham pi samanupassāmi||
yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati||
yatha-yidaṃ bhikkhave, purisa-gandho.|| ||

Purisa-gandho, bhikkhave, itthiyā cittaṃ pariyādāya tiṭṭhatī" ti.|| ||

[9][pts][olds][upal] "Nāhaṃ, bhikkhave, aññaṃ eka-rasam pi samanupassāmi||
yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati||
yatha-yidaṃ, bhikkhave, purisa-raso.|| ||

Purisa-raso, bhikkhave, itthiyā cittaṃ pariyādāya tiṭṭhatī" ti.|| ||

[10][pts][olds][upal] "Nāhaṃ, bhikkhave, aññaṃ eka-phoṭṭhabbam pi samanupassāmi||
yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati||
yatha-yidaṃ bhikkhave, purisa-phoṭṭhabbaṃ.|| ||

Purisa-phoṭṭhabbaṃ, bhikkhave, itthiyā cittaṃ pariyādāya tiṭṭhatī" ti.|| ||

 

[Rūpadi-vaggo paṭhamo]

 

§

 

II

 

[3] [11][PTS II][olds] "Nāhaṃ bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yena anuppanno vā kāma-c-chando uppajjati||
uppanno vā kāma-c-chando bhiyyo bhāvāya vepullāya saṃvaṭṭati||
yatha-yidaṃ bhikkhave, subha-nimittaṃ.|| ||

Subha-nimittaṃ, bhikkhave,||
a-yoniso mana-sikaroto||
anuppanno c'eva kāma-c-chando uppajjati||
uppanno ca kāma-c-chando bhiyyo bhāvāya vepullāya saṃvaṭṭatī" ti.|| ||

[12][pts][olds] "Nāhaṃ bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yena anuppanno vā vyāpādo uppajjati||
uppanno vā vyāpādo bhiyyo bhāvāya vepullāya saṃvaṭṭati||
yatha-yidaṃ, bhikkhave, paṭigha-nimittaṃ.|| ||

Paṭigha-nimittaṃ, bhikkhave,||
a-yoniso mana-sikaroto||
anuppanno c'eva vyāpādo uppajjati||
uppanno ca vyāpādo bhiyyo bhāvāya vepullāya saṃvaṭṭatī" ti.|| ||

[13][pts][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yena anuppannaṃ vā thīna-middhaṃ uppajjati||
uppannaṃ vā thīna-middhaṃ bhiyyo bhāvāya vepullāya saṃvaṭṭati||
yatha-yidaṃ bhikkhave, aratī-tandī-vijambhikā bhatta-sammado cetaso ca līnattaṃ.|| ||

Līna-cittassa, bhikkhave,||
anuppannaṃ c'eva thīna-middhaṃ uppajjati||
uppannañ ca thīna-middhaṃ bhiyyo bhāvāya vepullāya saṃvaṭṭatī" ti.|| ||

[14][pts][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yena anuppannaṃ vā uddhacca-kukkuccaṃ uppajjati||
uppannaṃ vā uddhacca-kukkuccaṃ bhiyyo bhāvāya vepullāya saṃvaṭṭati||
yatha-yidaṃ bhikkhave, cetaso avūpasamo.|| ||

Avūpasanta-cittassa, bhikkhave,||
anuppannaṃ c'eva uddhacca-kukkuccaṃ uppajjati||
uppannañ ca uddhacca-kukkuccaṃ bhiyyo bhāvāya vepullāya saṃvaṭṭatī" ti.|| ||

[4] [15][pts][olds] "Nāhaṃ bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yena anuppannā vā vicikicchā uppajjati||
uppannā vā vicikicchā bhiyyo bhāvāya vepullāya saṃvaṭṭati||
yatha-yidaṃ bhikkhave, a-yoniso-mana-sikāro.|| ||

A-yoniso, bhikkhave, mana-sikaroto||
anuppannā c'eva vicikicchā uppajjati||
uppannā ca vicikicchā bhiyyo bhāvāya vepullāya saṃvaṭṭatī" ti.|| ||

[16][pts][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yena anuppanno vā kāma-c-chando n'uppajjati||
uppanno vā kāma-c-chando pahīyati||
yatha-yidaṃ, bhikkhave, asubha-nimittaṃ.|| ||

Asubha-nimittaṃ, bhikkhave,||
yoniso-mana-sikaroto||
anuppanno c'eva kāma-c-chando n'uppajjati||
uppanno ca kāma-c-chando pahīyatī" ti.|| ||

[17][pts][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yena anuppanno vā vyāpādo n'uppajjati||
uppanno vā vyāpādo pahīyati||
yatha-yidaṃ bhikkhave, mettā ceto-vimutti.|| ||

Mettaṃ, bhikkhave, ceto-vimuttiṃ||
yoniso mana-sikaroto||
anuppanno c'eva vyāpādo n'uppajjati||
uppanno ca vyāpādo pahīyatī" ti.|| ||

[18][pts][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yena anuppannaṃ vā thīna-middhaṃ n'uppajjati||
uppannaṃ vā thīna-middhaṃ pahīyati||
yatha-yidaṃ bhikkhave, ārambha-dhātu nikkama-dhātu parakkama-dhātu.|| ||

Āraddha-vīriyassa, bhikkhave,||
anuppannaṃ c'eva thīna-middhaṃ n'uppajjati||
uppannañ ca thīna-middhaṃ pahīyatī" ti.|| ||

[19][pts][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yena anuppannaṃ vā uddhacca-kukkuccaṃ n'uppajjati||
uppannaṃ vā uddhacca-kukkuccaṃ pahīyati||
yatha-yidaṃ bhikkhave, cetaso vūpasamo.|| ||

Vūpasanta-cittassa, bhikkhave,||
anuppannaṃ c'eva uddhacca-kukkuccaṃ n'uppajjati||
uppannañ ca uddhacca-kukkuccaṃ pahīyatī" ti.|| ||

[20][pts][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanu- [5] passāmi||
yena anuppannā vā vicikicchā n'uppajjati||
uppannā vā vicikicchā pahīyati||
yatha-yidaṃ bhikkhave, yoniso mana-sikāro.|| ||

Yoniso, bhikkhave, mana-sikaroto||
anuppannā c'eva vicikicchā n'uppajjati||
uppannā ca vicikicchā pahīyatī" ti.|| ||

 

[Nīvaraṇa-pahāna-vaggo dutiyo]

 

§

 

III

 

[21][PTS III][than][olds] "Nāhaṃ bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ abhāvitaṃ||
akammanīyaṃ hoti||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, abhāvitaṃ||
akammanīyaṃ hotī" ti.|| ||

[22][pts][than][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ bhāvitaṃ||
kammanīyaṃ hoti||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, bhāvitaṃ||
kammanīyaṃ hotī" ti.|| ||

[23][pts][than][olds] "Nāhaṃ bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ abhāvitaṃ||
mahato anatthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, abhāvitaṃ||
mahato anatthāya saṃvaṭṭatī" ti.|| ||

[24][pts][than][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ bhāvitaṃ||
mahato atthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, bhāvitaṃ||
mahato atthāya saṃvaṭṭatī" ti.|| ||

[25][pts][than][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ abhāvitaṃ||
apātubhūtaṃ||
mahato anatthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, abhāvitaṃ||
mahato anatthāya saṃvaṭṭatī" ti.|| ||

[26][pts][than][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanu- [6] passāmi||
yaṃ evaṃ bhāvitaṃ||
pātubhūtaṃ||
mahato atthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, bhāvitaṃ||
mahato atthāya saṃvaṭṭatī" ti.|| ||

[27][pts][than][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi yaṃ evaṃ abhāvitaṃ||
abahulī-kataṃ||
mahato anatthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, abhāvitaṃ||
mahato anatthāya saṃvaṭṭatī" ti.|| ||

[28][pts][than][olds] "Nāhaṃ bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ bhāvitaṃ||
bahulī-kataṃ||
mahato atthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, bhāvitaṃ||
mahato atthāya saṃvaṭṭatī" ti.|| ||

[29][pts][than][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ abhāvitaṃ||
abahulī-kataṃ||
dukkhādhivahaṃ hoti||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, abhāvitaṃ||
abahulī-kataṃ||
dukkhādhivahaṃ hotī" ti.|| ||

[30][pts][than][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ bhāvitaṃ||
bahulī-kataṃ||
sukhādhivahaṃ hoti||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, bhāvitaṃ||
bahulī-kataṃ sukhādhivahaṃ hotī" ti.|| ||

 

[Akammaniya-vaggo tatiyo]

 

§

 

IV

 

[31][[PTS IV]][than][olds] "Nāhaṃ bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ adantaṃ||
mahato anatthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, adantaṃ||
mahato anatthāya saṃvaṭṭatī" ti.|| ||

[32][pts][than][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ dantaṃ||
mahato atthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, dantaṃ||
mahato atthāya saṃvaṭṭatī" ti.|| ||

[33][pts][than][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanu- [7] passāmi||
yaṃ evaṃ aguttaṃ||
mahato anatthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, aguttaṃ||
mahato anatthāya saṃvaṭṭatī" ti.|| ||

[34][pts][than][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ guttaṃ||
mahato atthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, guttaṃ||
mahato atthāya saṃvaṭṭatī" ti.|| ||

[35][pts][than][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ arakkhitaṃ||
mahato anatthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, arakkhitaṃ||
mahato anatthāya saṃvaṭṭatī" ti.|| ||

[36][pts][than][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ rakkhitaṃ||
mahato atthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, rakkhitaṃ||
mahato atthāya saṃvaṭṭatī" ti.|| ||

[37][pts][than][olds] "Nāhaṃ bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ asaṃvutaṃ||
mahato anatthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, asaṃvutaṃ||
mahato anatthāya saṃvaṭṭatī" ti.|| ||

[38][pts][than][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ saṃvutaṃ||
mahato atthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, saṃvutaṃ||
mahato atthāya saṃvaṭṭatī" ti.|| ||

[39][pts][than][olds] "Nāhaṃ bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ adantaṃ||
aguttaṃ||
arakkhitaṃ||
asaṃvutaṃ||
mahato anatthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, adantaṃ||
aguttaṃ||
arakkhitaṃ||
asaṃvutaṃ||
mahato anatthāya saṃvaṭṭatī" ti.|| ||

[40][pts][than][olds] "Nāhaṃ, bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ dantaṃ||
guttaṃ||
rakkhitaṃ||
saṃvutaṃ||
mahato atthāya saṃvaṭṭati||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, dantaṃ||
guttaṃ||
rakkhitaṃ||
saṃvutaṃ||
mahato atthāya saṃvaṭṭatī" ti.|| ||

 

[Adanta-vaggo catuttho]

 

§

[8]

V

 

[41][PTS V][olds] "Seyyathā pi, bhikkhave,||
sālisūkaṃ vā||
yavasūkaṃ vā||
micchā paṇihitaṃ —||
'Hatthena vā||
pādena vā||
akkantaṃ hatthaṃ vā||
pādaṃ vā||
bhecchati lohitaṃ vā uppādessatī' ti?|| ||

N'etaṃ ṭhānaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Micchā-paṇihitattā, bhikkhave, sālisūkassa.|| ||

Evam eva kho, bhikkhave,||
so vata bhikkhu micchā-paṇihitena cittena —||
'Avijjaṃ bhecchati,||
vijjaṃ uppādessati,||
Nibbānaṃ sacchi-karissatī' ti?|| ||

N'etaṃ ṭhānaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Micchā-paṇihitattā, bhikkhave, cittassā" ti.|| ||

[42][pts][olds] Seyyathā pi, bhikkhave,||
sālisūkaṃ vā||
yavasūkaṃ vā||
sammā-paṇihitaṃ hatthena vā||
pādena vā||
akkantaṃ hatthaṃ vā||
pādaṃ vā||
bhecchati lohitaṃ vā uppādessatī' ti?|| ||

Ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā-paṇihitattā, bhikkhave, sālisūkassa.|| ||

Evam eva kho, bhikkhave,||
so vata bhikkhu sammā-paṇihitena cittena||
'Avijjaṃ bhecchati,||
vijjaṃ uppādessati,||
Nibbānaṃ sacchi-karissatī' ti.|| ||

Ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā paṇihitattā, bhikkhave, cittassā" ti.|| ||

[43][pts][olds] "Idh'āhaṃ, bhikkhave, ekaccaṃ puggalaṃ||
paduṭṭha-cittaṃ||
evaṃ cetasā ceto paricca pajānāmi.|| ||

Imamhi ce ayaṃ samaye puggalo kālaṃ kareyya,||
yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Taṃ kissa hetu?|| ||

Cittaṃ hi'ssa bhikkhave, paduṭṭhaṃ.|| ||

Ceto-padosa-hetucca pana, bhikkhave,||
evam idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjantī" ti.|| ||

[44][pts][olds] "Idh'āhaṃ, bhikkhave, ekaccaṃ puggalaṃ pasanna-cittaṃ||
evaṃ cetasā ceto paricca pajānāmi.|| ||

Imamhi ce [9] ayaṃ samaye puggalo kālaṃ kareyya,||
yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Taṃ kissa hetu?|| ||

Cittaṃ hi'ssa, bhikkhave, pasannaṃ.|| ||

Ceto-pasāda-hetucca pana, bhikkhave,||
evam idh'ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī" ti.|| ||

[45][pts][than][olds] Seyyathā pi, bhikkhave, udaka-rahado||
āvilo||
luḷito||
kalalībhūto||
tattha cakkhumā puriso tīre ṭhito na passeyya||
sippi-sambukam pi||
sakkhara-kaṭhalam pi||
maccha-gumbam pi||
carantam pi||
tiṭṭhantam pi.|| ||

Taṃ kissa hetu?|| ||

Āvilattā, bhikkhave, udakassa.|| ||

Evam eva kho, bhikkhave,||
so vata bhikkhu āvilena cittena||
attatthaṃ vā||
ñassati paratthaṃ vā||
ñassati ubhayatthaṃ vā||
ñassati uttariṃ vā||
manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ sacchi-karissatī ti.|| ||

N'etaṃ ṭhānaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Āvilattā, bhikkhave, cittassā" ti.|| ||

[46][pts][than][olds] Seyyathā pi, bhikkhave,||
udaka-rahado||
accho||
vi-p-pasanno||
anāvilo||
tattha cakkhumā puriso tīre Āhito passeyya||
sippi-sambukam pi||
sakkhara-kaṭhalam pi||
macchagumbam pi||
carantam pi||
tiṭṭhantam pi.|| ||

Taṃ kissa hetu?|| ||

Anāvilattā, bhikkhave, udakassa.|| ||

Evam eva kho, bhikkhave,||
so vata bhikkhu anāvilena cittena attatthaṃ vā||
ñassati paratthaṃ vā||
ñassati ubhayatthaṃ vā||
ñassati uttariṃ vā||
manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ sacchi-karissatī ti.|| ||

Ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Anāvilattā, bhikkhave, cittassā" ti.|| ||

[47][pts][than][olds] Seyyathā pi, bhikkhave, yāni kānici rukkhajātāni||
candano tesaṃ aggam akkhāyati||
yad idaṃ mudutāya kammaññatāya||
evaṃ eva kho ahaṃ, bhikkhave na āññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ bhāvitaṃ||
bahulī-kataṃ mudu ca hoti||
kammaññañ ca||
yatha-yidaṃ cittaṃ.|| ||

Cittaṃ, bhikkhave, bhāvitaṃ||
bahulī-kataṃ mudu ca hoti||
kammaññañ ca" ti.|| ||

[10] [48][pts][than][olds] "Nāhaṃ bhikkhave, aññaṃ eka-dhammam pi samanupassāmi||
yaṃ evaṃ lahuparivattaṃ||
yatha-yidaṃ cittaṃ||
yāvañ c'idaṃ, bhikkhave, upamā pi na sukarā||
yāva lahuparivattaṃ cittan" ti.|| ||

[49][pts][than][olds] "Pabhassaram idaṃ, bhikkhave, cittaṃ||
tañ ca kho āgantukehi upakkilesehi upakkiliṭṭhan" ti.|| ||

[50][pts][than][olds] "Pabhassaram idaṃ, bhikkhave, cittaṃ||
tañ ca kho āgantukehi upakkilesehi vippamuttan" ti.|| ||

 

[Paṇihita-acchavaggo pañcamo]

 

§

 

VI

 

[51][PTS VI][than][olds] "Pabhassaram idaṃ bhikkhave, cittaṃ||
tañ ca kho āgantukehi upakkilesehi upakkiliṭṭhaṃ.|| ||

Taṃ a-s-sutavā puthujjano yathā-bhūtaṃ na-p-pajānāti.|| ||

Tasmā a-s-sutavato puthu-j-janassa citta-bhāvanā n'atthī ti vadāmī" ti.|| ||

[52][pts][than][olds] "Pabhassaram idaṃ bhikkhave, cittaṃ||
tañ ca kho āgantukehi upakkilesehi vimuttaṃ.|| ||

Taṃ sutavā ariya-sāvako yathā-bhūtaṃ pajānāti.|| ||

Tasmā sutavato ariya-sāvakassacitta-bhāvanā atthī ti vadāmī" ti.|| ||

[53][pts][olds] "Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu mettā-cittaṃ āsevati||
ayaṃ vuccati, bhikkhave bhikkhu.|| ||

Arittajjhāno viharati Satthu sāsanakaro ovādapatikaro,||
amoghaṃ raṭṭhapiṇḍaṃ bhuñjati.|| ||

Ko pana vādo ye naṃ bahulī-karontī ti?|| ||

[54][pts][olds] Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu mettā-cittaṃ bhāveti;||
ayaṃ vuccati, bhikkhave bhikkhu.|| ||

Arittajjhāno viharati Satthu sāsanakaro ovādapatikaro,||
amoghaṃ raṭṭhapiṇḍaṃ bhuñjati.|| ||

Ko pana vādo ye naṃ bahulī-karontī ti?|| ||

[11] [55][pts][olds] Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu mettācittaṃ mana-sikaroti;||
ayaṃ vuccati, bhikkhave bhikkhu.||
Arittajjhāno viharati Satthu sāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati.|| ||

Ko pana vādo ye naṃ bahulī-karontī ti?|| ||

[56][pts][olds] Ye keci, bhikkhave,||
dhammā akusalā akusalabhāgiyā akusala-pakkhikā sabbe te manopubbaṅgamā.|| ||

Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati,||
anvad eva akusalā dhammā ti.|| ||

[57][pts][olds] Ye keci, bhikkhave,||
dhammā kusal-ā-kusalabhāgiyā kusala-pakkhikā,||
sabbe te manopubbaṅgamā.|| ||

Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati,||
anvad eva kusalā dhammā ti.|| ||

[58][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṃ,||
bhikkhave, pamādo.|| ||

Pamattassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

[59][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṃ,||
bhikkhave, appamādo.|| ||

Appamattassa, bhikkhave, anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[60][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṃ,||
bhikkhave, kosajjaṃ.|| ||

Kusītassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

 

[Accharā-saṅghāta-vaggo chaṭṭho]

 

§

[12]

VII

 

[61][PTS VII][olds] Nāhaṃ bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṃ,||
bhikkhave, vīriyārambho.|| ||

Āraddhavīriyassa, bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[62][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṃ,||
bhikkhave, mah'icchatā.|| ||

Mahicchassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

[63][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṃ,||
bhikkhave, appicchatā.|| ||

Appicchassa, bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[64][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṃ, bhikkhave, a-santuṭṭhitā.|| ||

Asantuṭṭhassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

[65][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṃ,||
bhikkhave, santuṭṭhitā.|| ||

Santuṭṭhassa, bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[13] [66][pts][olds] Nāhaṃ bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṃ,||
bhikkhave, a-yoniso-mana-sikāro.|| ||

A-yoniso, bhikkhave,||
mana-sikaroto anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

[67][pts][olds] Nāhaṃ bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṃ,||
bhikkhave, yoniso mana-sikāro.|| ||

Yoniso, bhikkhave,||
mana-sikaroto anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[68][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṃ,||
bhikkhave, asampajaññaṃ.|| ||

Asampajānassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

[69][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṃ,||
bhikkhave, sampajaññaṃ.|| ||

Sampajānassa, bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[70][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṃ,||
bhikkhave, pāpa-mittatā.|| ||

Pāpa-mittassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

 

[Vīriyārambhādi-vaggo-sattamo]

 

§

[14]

VIII

 

[71][PTS VIII][olds] Nāhaṃ bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṃ,||
bhikkhave, kalyāṇa-mittatā.|| ||

Kalyāṇa-mittassa, bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[72][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṃ,||
bhikkhave, anuyogo akusalānaṃ dhammānaṃ,||
ananuyogo kusalānaṃ dhammānaṃ.|| ||

Anuyogā, bhikkhave,||
akusalānaṃ dhammānaṃ,||
ananuyogā kusalānaṃ dhammānaṃ anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

[73][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṃ,||
bhikkhave, anuyogo kusalānaṃ dhammānaṃ,||
ananuyogo akusalānaṃ dhammānaṃ.|| ||

Anuyogā, bhikkhave,||
kusalānaṃ dhammānaṃ,||
ananuyogā akusalānaṃ dhammānaṃ anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[74][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā bojjh'aṅgā n'uppajjanti uppannā vā bojjh'aṅgā na bhāvanā-pāripūriṃ gacchanti yatha-yidaṃ,||
bhikkhave, a-yoniso-mana-sikāro.|| ||

A-yoniso, bhikkhave,||
mana-sikaroto anuppannā c'eva bojjh'aṅgā n'uppajjanti uppannā ca bojjh'aṅgā na bhāvanā-pāripūriṃ gacchantī ti.|| ||

[75][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yena anuppannā vā bojjh'aṅgā uppajjanti uppannā vā bojjh'aṅgā bhāvanā-pāripūriṃ gacchanti yatha-yidaṃ,||
bhikkhave, yoniso mana-sikāro.|| ||

[15] Yoniso bhikkhave,||
mana-sikaroto anuppannā c'eva bojjh'aṅgā uppajjanti uppannā ca bojjh'aṅgā bhāvanā-pāripūriṃ gacchantī ti.|| ||

[76][pts][olds] Appamattikā esā, bhikkhave, parihāni yad idaṃ ñātiparihāni.|| ||

Etaṃ patikiṭṭhaṃ, bhikkhave,||
parihānīnaṃ yad idaṃ paññā-parihānī ti.|| ||

[77][pts][olds] Appamattikā esā, bhikkhave,||
vuddhi yad idaṃ ñātivuddhi.|| ||

Etad aggaṃ vuddhīnaṃ yad idaṃ paññā-vuddhi.|| ||

Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ paññā-vuddhiyā vaḍḍhissāmā ti evaṃ hi vo,||
bhikkhave sikkhitabban ti.|| ||

[78][pts][olds] Appamattikā esā, bhikkhave,||
parihāni yad idaṃ bhogaparihāni.|| ||

Etaṃ patikiṭṭhaṃ, bhikkhave,||
parihānīnaṃ yad idaṃ paññā-parihānī ti.|| ||

[79][pts][olds] Appamattikā esā, bhikkhave,||
vuddhi yad idaṃ bhogavuddhi.|| ||

Etad aggaṃ, bhikkhave,||
vuddhīnaṃ yad idaṃ paññā-vuddhi.|| ||

Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ paññā-vuddhiyā vaḍḍhissāmā ti evaṃ hi vo,||
bhikkhave, sikkhitabban ti.|| ||

[80][pts][olds] Appamattikā esā, bhikkhave,||
parihāni yad idaṃ yasoparihāni.|| ||

Etaṃ patikiṭṭhaṃ, bhikkhave,||
parihānīnaṃ yad idaṃ paññā-parihānī ti.|| ||

 

[Kalyā'amittādi-vaggo aṭṭhamo]

 

§

 

IX

 

[81][PTS IX][olds] Appamattikā esā, bhikkhave,||
vuddhi yad idaṃ yasovuddhi.|| ||

Etad aggaṃ, bhikkhave,||
vuddhīnaṃ yad idaṃ paññā-vuddhi.|| ||

Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ paññā-vuddhiyā vaḍḍhissāmā ti evaṃ hi vo,||
bhikkhave, sikkhitabban ti.|| ||

[16] [82][pts][olds] Nāhaṃ bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato anatthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, pamādo.|| ||

Pamādo, bhikkhave,||
mahato anatthāya saṃvaṭṭatī ti.|| ||

[83][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato atthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, appamādo.|| ||

Appamādo, bhikkhave,||
mahato atthāya saṃvaṭṭatī ti.|| ||

[84][pts][olds] Nāhaṃ bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato anatthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, kosajjaṃ.|| ||

Kosajjaṃ, bhikkhave,||
mahato anatthāya saṃvaṭṭatī ti.|| ||

[85][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato atthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, vīriyārambho.|| ||

Vīriyārambho, bhikkhave,||
mahato atthāya saṃvaṭṭatī ti.|| ||

[86][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato anatthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, mah'icchatā.|| ||

Mah'icchatā, bhikkhave,||
mahato anatthāya saṃvaṭṭatī ti.|| ||

[87][pts][olds] Nāhaṃ bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato atthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, appicchatā.|| ||

Appicchatā, bhikkhave,||
mahato atthāya saṃvaṭṭatī ti.|| ||

[88][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato anatthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, a-santuṭṭhitā.|| ||

Asantuṭṭhitā, bhikkhave,||
mahato anatthāya saṃvaṭṭatī ti.|| ||

[89][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato atthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, santuṭṭhitā.|| ||

Santuṭṭhitā, bhikkhave,||
mahato atthāya saṃvaṭṭatī ti.|| ||

[90][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato anatthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, a-yoniso-mana-sikāro.|| ||

A-yoniso-mana-sikāro bhikkhave,||
mahato anatthāya saṃvaṭṭatī ti.|| ||

[91][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato atthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, yoniso mana-sikāro.|| ||

Yoniso mana-sikāro, bhikkhave,||
mahato atthāya saṃvaṭṭatī ti.|| ||

[92][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato anatthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, asampajaññaṃ.|| ||

Asampajaññaṃ, bhikkhave,||
mahato anatthāya saṃvaṭṭatī ti.|| ||

[93][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato atthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, sampajaññaṃ.|| ||

Sampajaññaṃ, bhikkhave,||
mahato atthāya saṃvaṭṭatī ti.|| ||

[94][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato anatthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, pāpa-mittatā.|| ||

Pāpa-mittatā, bhikkhave,||
mahato anatthāya saṃvaṭṭatī ti.|| ||

[95][pts][olds] Nāhaṃ bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato atthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, kalyāṇa-mittatā.|| ||

Kalyāṇa-mittatā,||
bhikkhave, mahato atthāya saṃvaṭṭatī ti.|| ||

[96][pts][olds] Nāhaṃ, bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato anatthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, anuyogo akusalānaṃ dhammānaṃ,||
ananuyogo kusalānaṃ dhammānaṃ.|| ||

Anuyogo, bhikkhave,||
akusalānaṃ dhammānaṃ,||
ananuyogo kusalānaṃ dhammānaṃ mahato anatthāya saṃvaṭṭatī ti.|| ||

[97][pts][olds] Nāhaṃ bhikkhave,||
aññaṃ eka-dhammam pi samanupassāmi yo evaṃ mahato atthāya saṃvaṭṭati yatha-yidaṃ,||
bhikkhave, anuyogo kusalānaṃ dhammānaṃ,||
ananuyogo akusalānaṃ dhammānaṃ.|| ||

Anuyogo, bhikkhave,||
kusalānaṃ dhammānaṃ,||
ananuyogo akusalānaṃ dhammānaṃ mahato atthāya saṃvaṭṭatī ti.|| ||

 

[Pamādādi-vaggo navamo]

Next: Chapters X, IX, Adhamma Vagga, Suttas 98-187

 


Index to Aṅguttara Nikāya I: The Ekanipata Suttas ]

 


Contact:
E-mail
Copyright Statement