Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
II. Duka-Nipāta
I. Kamma-Karana Vagga

I. I. Kamma-Karana Vagga Vagga

Namo tassa Bhagavato arahato Sammā Sambuddhassa

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[47]

Sutta 1

Vajja Suttaṃ

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti!|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dve'māni bhikkhave vajjāni.|| ||

Katamāni dve?|| ||

Diṭṭha-dhammikañ ca vajjaṃ,||
samparāyikañ ca vajjaṃ.|| ||

Katamañ ca bhikkhave diṭṭha-dhammikaṃ vajjaṃ?|| ||

Idha, bhikkhave, ekacco passati coraṃ āgucāriṃ rājāno gahetvā vividhā kamma-kāraṇā kārente,||
kasāhi pi tā'ente,||
vettehi pi tā'ente,||
addhadaṇḍakehi pi tā'ente,||
hattham pi chindante,||
pādam pi chindante,||
hatthapādam pi chindante,||
kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇanāsam pi chindante,||
bilaṅgathālikam pi karonte,||
saṅkhamuṇḍikam pi karonte,||
rāhu-mukham pi karonte,||
joti-mālikam pi karonte,||
hatthapajjotikam pi karonte,||
erakavattikam pi karonte,||
[48] cīrakavāsikam pi karonte,||
eṇeyyakam pi karonte,||
balisamaṃsikam pi karonte,||
kahāpaṇakam pi karonte,||
khārāpatacchikam pi karonte,||
palighaparivattikam pi karonte,||
palālapiṭhikam pi karonte,||
tattena pi telena osiñcante,||
sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṃ chindante.|| ||

Tassa evaṃ hoti:

'Yathā-rūpānaṃ kho pāpakānaṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā kamma-kāraṇā kārenti,||
kasāhi pi tā'ente,||
vettehi pi tā'ente,||
addhadaṇḍakehi pi tā'ente,||
hattham pi chindante,||
pādam pi chindante,||
hatthapādam pi chindante,||
kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇanāsam pi chindante,||
bilaṅgathālikam pi karonte,||
saṅkhamuṇḍikam pi karonte,||
rāhu-mukham pi karonte,||
joti-mālikam pi karonte,||
hatthapajjotikam pi karonte,||
erakavattikam pi karonte,||
cīrakavāsikam pi karonte,||
eṇeyyakam pi karonte,||
balisamaṃsikam pi karonte,||
kahāpaṇakam pi karonte,||
khārāpatacchikam pi karonte,||
palighaparivattikam pi karonte,||
palālapiṭhikam pi karonte,||
tattena pi telena osiñcante,||
sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṃ chindante.|| ||

Ahaṃ ce va kho pana eva-rūpaṃ pāpa-kammaṃ kareyyaṃ,||
mam pi rājāno gahetvā eva-rūpā vividhā kamma-kāraṇā kāreyyuṃ,||
kasāhi pi tā'ente,||
vettehi pi tā'ente,||
addhadaṇḍakehi pi tā'ente,||
hattham pi chindante,||
pādam pi chindante,||
hatthapādam pi chindante,||
kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇanāsam pi chindante,||
bilaṅgathālikam pi karonte,||
saṅkhamuṇḍikam pi karonte,||
rāhu-mukham pi karonte,||
joti-mālikam pi karonte,||
hatthapajjotikam pi karonte,||
erakavattikam pi karonte,||
cīrakavāsikam pi karonte,||
eṇeyyakam pi karonte,||
balisamaṃsikam pi karonte,||
kahāpaṇakam pi karonte,||
khārāpatacchikam pi karonte,||
palighaparivattikam pi karonte,||
palālapiṭhikam pi karonte,||
tattena pi telena osiñcante,||
sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṃ chindeyyun' ti.|| ||

So diṭṭha-dhammikassa vajjassa bhīto na paresaṃ pābhataṃ palumpanno carati.|| ||

Idaṃ vuccati bhikkhave diṭṭha-dhammikaṃ vajjaṃ.|| ||

Katamañ ca bhikkhave samparāyikaṃ vajjaṃ?|| ||

Idha, bhikkhave, ekacco iti paṭisañcikkhati:||
kāya-du-c-caritassa kho pāpako vipāko abhisamparāyaṃ,||
vacī-du-c-caritassa kho pāpako vipāko abhisamparāyaṃ,||
mano-du-c-caritassa kho pāpako vipāko abhisamparāyaṃ.|| ||

Ahaṃ ce va kho pana kāyena du-c-caritaṃ careyyaṃ,||
vācāya du-c-caritaṃ careyyaṃ,||
manasā du-c-caritaṃ careyyaṃ,||
kiñ ca taṃ,||
yenāgaṃ na kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyyan ti.|| ||

[49] So samparāyikassa vajjassa bhīto kāya-du-c-caritaṃ pahāya kāya-su-caritaṃ bhāveti,||
vacī-du-c-caritaṃ pahāya vacī-su-caritaṃ bhāveti,||
mano-du-c-caritaṃ pahāya mano-su-caritaṃ bhāveti,||
suddhaṃ attāṇaṃ pariharati.|| ||

Idaṃ vuccati bhikkhave samparāyikaṃ vajjaṃ.|| ||

Imāni kho bhikkhave dve vajjāni.|| ||

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:||
diṭṭha-dhammikassa vajjassa bhāyissāma,||
samparāyikassa vajjassa bhāyissāma.|| ||

Vajjabhīruno bhavissāma vajjabhaya-dassāvino ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

Vajjabhīruno bhikkhave vajja-bhaya-dassāvino etaṃ pāṭikaṅkhaṃ,||
yaṃ parimuccissati sabbavajjehī" ti.|| ||

 

§

 

Sutta 2

Padhāna Suttaṃ

[2][pts] "Dve'māni bhikkhave padhānāni du-r-abhisambhavāni lokasmiṃ.|| ||

Katamāni dve?|| ||

Yañ ca gihīnaṃ agāraṃ ajjhāvasaraṃ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānuppadānatthaṃ padhānaṃ,||
yañ ca agārasmā anagāriyaṃ pabba-jitānaṃ sabbūpadhi-paṭinissaggatthāya padhānaṃ.|| ||

Imāni kho bhikkhave dve padhānāni du-r-abhisaṃbhavāni lokasmiṃ.|| ||

Etad aggaṃ bhikkhave imesaṃ dvinnaṃ padhānānaṃ yad idaṃ sabbūpadhi-paṭinissaggatthaṃ padhānaṃ.|| ||

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:||
sabbūpadhi-paṭinissaggatthaṃ padhānaṃ padahissāmā ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabban" ti.|| ||

 

§

 

Sutta 3

Tapanīya Suttaṃ

[3][pts] "Dve'me bhikkhave dhammā tapanīyā.|| ||

Katame dve?|| ||

Idha, bhikkhave, ekaccassa kāya-du-c-caritaṃ kataṃ hoti,||
akataṃ hoti kāya-su-caritaṃ;||
vacī-du-c-caritaṃ kataṃ hoti,||
akataṃ hoti vacī-su-caritaṃ;||
mano-du-c-caritaṃ kataṃ hoti,||
akataṃ hoti mano-su-caritaṃ.|| ||

So kāya-du-c-caritaṃ me katan ti tappati,||
akataṃ me kāya-su-caritan ti tappati,||
vacī-du-c-caritaṃ me katan ti tappati,||
akataṃ me vacī-su-caritanti tappati;||
mano-du-c-caritaṃ me katan ti tappati,||
akataṃ me mano-su-caritanti tappati.|| ||

Ime kho bhikkhave dve dhammā tapanīyā" ti.|| ||

 

§

 

Sutta 4

Atapanīya Suttaṃ

[4][pts] Dve'me bhikkhave dhammā atapanīyā.|| ||

[50] Katame dve?|| ||

Idha, bhikkhave, ekaccassa kāya-su-caritaṃ kataṃ hoti,||
akataṃ hoti kāya-du-c-caritaṃ;||
vacī-su-caritaṃ kataṃ hoti,||
akataṃ hoti vacī-du-c-caritaṃ;||
mano-su-caritaṃ kataṃ hoti,||
akataṃ hoti mano-du-c-caritaṃ;

So kāya-su-caritaṃ me katan ti na tappati,||
akataṃ me kāya-du-c-caritan ti na tappati,||
vacī-su-caritaṃ me katan ti na tappati,||
akataṃ me vacī-du-c-caritan ti na tappati;||
mano-su-caritaṃ me kattan ti na tappati,||
akataṃ me mano-du-c-caritanti na tappati.|| ||

Ime kho bhikkhave dve dhammā atapanīyā" ti.|| ||

 

§

 

Sutta 5

Upaññāta Suttaṃ

[5][pts][than] "Dvinn-ā-haṃ bhikkhave dhammānaṃ upaññāsiṃ:|| ||

Yā ca a-santuṭṭhitā kusalesu dhammesu,||
yā ca appaṭivāṇitā padhānasmiṃ.|| ||

Appaṭivāṇaṃ sudāhaṃ bhikkhave padahāmi:||
kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre,||
upasussatu maṃsa-lohitaṃ,||
yaṃ taṃ purisa-thāmena purisa-viriyena purisa-parakkamena pattabbaṃ,||
na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatī ti.|| ||

Tassa mayhaṃ bhikkhave appamādādhigatā bodhi,||
appamādādhigato anuttaro yoga-k-khemo.|| ||

Tumhe ce pi bhikkhave appaṭivānaṃ padaheyyātha:||
kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre,||
upasussatu maṃsa-lohitaṃ,||
yaṃ taṃ purisa-thāmena purisa-viriyena purisa-parakkamena pattabbaṃ,||
na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatī ti.|| ||

Tumhe pi bhikkhave na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissatha.|| ||

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:|| ||

'Appaṭivānaṃ padahissāma,||
kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre,||
upasussatu maṃsa-lohitaṃ,||
yaṃ taṃ purisa-thāmena purisa-viriyena purisa-parakkamena pattabbaṃ,||
na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatī' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabban" ti.|| ||

 

§

 

Sutta 6

Saṅyojanīya Suttaṃ

[6][pts] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

Yā ca saṃyojanīyesu dhammesu assādānupassitā,||
yā ca saṃyojanīyesu dhammesu nibbidānupassitā.|| ||

Saṅyojanīyesu bhikkhave dhammesu assādānupassī viharanto||
rāgaṃ nappa- [51] jahati,||
dosaṃ na-p-pajahati,||
mohaṃ na-p-pajahati.|| ||

Rāgaṃ a-p-pahāya||
dosaṃ a-p-pahāya||
mohaṃ a-p-pahāya||
na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||

Na parimuccati dukkhasmā ti vadāmi.|| ||

Saṅyojanīyesu bhikkhave dhammesu nibbidānupassī viharanto||
rāgaṃ pajahati,||
dosaṃ pajahati,||
mohaṃ pajahati.|| ||

Rāgaṃ pahāya||
dosaṃ pahāya||
mohaṃ pahāya||
parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||

Parimuccati dukkhasamā ti vadāmi.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 

§

 

Sutta 7

Kaṇha Suttaṃ

[7][pts] Dve'me bhikkhave dhammā kaṇhā.|| ||

Katame dve?|| ||

Ahirikañ ca||
anottappañ ca.|| ||

Ime kho bhikkhave dve dhammā kaṇhā" ti.|| ||

 

§

 

Sutta 8

Sukka Suttaṃ

[8][pts] "Dve'me bhikkhave dhammā sukkā.|| ||

Katame dve?|| ||

Hiri ca ottappañ ca.|| ||

Ime kho bhikkhave dve dhammā sukkā" ti.|| ||

 

§

 

Sutta 9

Cariyā Suttaṃ

[9][pts][than][olds][irel] "Dve'me bhikkhave sukkā dhammā lokaṃ pālenti.|| ||

Katame dve?|| ||

Hiri ca||
ottappañ ca.|| ||

Ime kho bhikkhave dve sukkā dhammā lokaṃ na pāleyyuṃ,||
nayidha paññāyetha mātā ti vā||
mātucchā ti vā||
mātulānī ti vā||
ācariya-bhariyā ti vā||
garūnaṃ dārā ti vā,||
sambhedaṃ loko āgamissati,||
yathā ajeḷakā kukkuṭa-sūkarā sona-sigālā.|| ||

Yasmā ca kho bhikkhave ime dve sukkā dhammā lokaṃ pālenti,||
tasmā paññāyati mātā ti vā||
mātucchā ti vā||
mātulānī ti vā||
ācariya-bhariyā ti vā||
garūnaṃ dārā ti vā" ti.|| ||

 

§

 

Sutta 10

Vassūpanāyikā Suttaṃ

[10][pts] "Dve'mā bhikkhave vassūpanāyikā.|| ||

Katamā dve?|| ||

Purimikā ca pacchimikā ca.|| ||

Imā kho bhikkhave dve vassūpanāyikā" ti.|| ||

Kamma-Karaṇa Paṭhamo

 


Contact:
E-mail
Copyright Statement