Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

Sutta 16

Apaṇṇaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[113]

[1][pts][bodh][upal] Evaṃ me sutaṃ:

Ekaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||

"Tīhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṃ paṭipadaṃ paṭipanno hoti.|| ||

Yoni c'assa āraddhā hoti,||
āsavānaṃ khayāya.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave bhikkhu indriyesu gutta-dvāro hoti,||
bhojane matt'aññū hoti,||
jāgariyaṃ anuyutto hoti.|| ||

Kathañ ca bhikkhave bhikkhu indriyesu gutta-dvāro hoti?|| ||

Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati sot'indriyaṃ,||
sot'indriye saṃvaraṃ āpajjati.|| ||

Ghāṇena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati ghāṇindriyaṃ,||
ghāṇindriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati jivh'indriyaṃ,||
jivh'indriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati kāy'indriyaṃ,||
kāy'indriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjati.|| ||

Evaṃ kho bhikkhave bhikkhu indriyesu gutta-dvāro hoti.|| ||

[114] Kathañ ca bhikkhave bhikkhu bhojane matt'aññū hoti?|| ||

Idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti.|| ||

N'eva davāya na madāya na maṇḍanāya na vbhūsanāya.|| ||

Yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiṃs'ūparatiyā brahma-cariyānuggahāya,||
iti purāṇañ ca vedanaṃ paṭihaṅkhāmi,||
navañ ca vedanaṃ na uppādessāmi,||
yātrā ca me bhavissati,||
anavajjatā ca phāsu-vihāro cā ti.|| ||

Evaṃ kho bhikkhave bhikkhu bhojane matt'aññū hoti.|| ||

Kathañ ca bhikkhave bhikkhū jagariyaṃ anuyutto hoti?|| ||

Idha bhikkhave bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti,||
rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti,||
rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti,||
pāde pādaṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ mana-sikaritvā.|| ||

Rattiyā pacchimaṃ yāmaṃ paccu-ṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti.|| ||

Evaṃ kho bhikkhave bhikkhu jāgariyaṃ anuyutto hoti.|| ||

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu apaṇṇakataṃ paṭipadaṃ paṭipanno hoti.|| ||

Yoni c'assa āraddhā hoti āsavānaṃ khayāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement