Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga

Sutta 22

Gilāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[120]

[1][pts][than][bodh][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Tayo'me bhikkhave gilānā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

Idha bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni,||
alabhanto vā sappāyāni bhojanāni,||
labhanto vā sappāyāni bhesajjāni,||
alabhanto vā sappāyāni bhesajjāni,||
labhanto [121] vā paṭirūpaṃ upaṭṭhākaṃ,||
alabhanto vā paṭirūpaṃ upaṭṭhākaṃ,||
n'eva vuṭṭhāti tamhā ābādhā.|| ||

Idha pana, bhikkhave, ekacco gilāno labhanto vā sappāyāni bhojanāni,||
alabhanto vā sappāyāni bhojanāni,||
labhanto vā sappāyāni bhesajjāni,||
alabhanto vā sappāyāni bhesajjāni,||
labhanto vā paṭirūpaṃ upaṭṭhākaṃ,||
alabhanto vā paṭirūpaṃ upaṭṭhākaṃ,||
vuṭṭhāti tamhā ābādhā.|| ||

Idha pana bhikkhave ekacco gilāno labhanto'va sappāyāni bhojanāni no alabhanto,||
labhanto'va sappāyāni bhesajjāni no alabhanto,||
labhanto'va paṭirūpaṃ upaṭṭhākaṃ no alabhanto,||
vuṭṭhāti tamhā abādhā.|| ||

Tatra, bhikkhave, yvāyaṃ gilāno labhanto'va sappāyāni bhojanāni no alabhanto,||
labhanto'va sappayāni bhesajjāni no alabhanto,||
labhanto'va paṭirūpaṃ upaṭṭhākaṃ no alabhanto,||
vuṭṭhāti tamhā ābādhā,||
imaṃ kho bhikkhave gilānaṃ paṭicca gilānabhattaṃ anuññātaṃ,||
gilānabhesajjaṃ anuññātaṃ,||
gilānupaṭṭhāko anuññāto.|| ||

Imañ ca pana bhikkhave gilānaṃ paṭicca aññe pi gilānā upaṭṭhātabbā.|| ||

 

§

 

Ime kho bhikkhave tayo gilānā santo saṃvijj'amānā lokasmiṃ.|| ||

Evam eva kho bhikkhave tayo'me gilānūpamā puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

Idha bhikkhave ekacco puggalo labhanto vā Tathāgataṃ dassanāya,||
alabhanto vā Tathāgataṃ dassanāya,||
labhanto vā Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ savaṇāya,||
alabhanto vā Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ savaṇāya,||
n'eva okkamati niyāmaṃ kusalesu dhammesu sammattaṃ.|| ||

Idha pana bhikkhave ekacco puggalo labhanto vā Tathāgataṃ dassanāya,||
alabhanto vā Tathāgataṃ dassanāya,||
labhanto vā Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ savaṇāya,||
alabhanto vā Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ savaṇāya,||
okkamati niyāmaṃ kusalesu dhammesu sammattaṃ.|| ||

Idha pana bhikkhave ekacco puggalo labhanto'va Tathāgataṃ dassanāya, no alabhanto,||
labhanto'va Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ savaṇāya, no alabhanto,||
okkamati niyāmaṃ kusalesu dhammesu sammattaṃ.|| ||

[122] Tatra, bhikkhave, yvāyaṃ puggalo labhanto'va Tathāgataṃ dassanāya, no alabhanto,||
labhanto'va Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ savaṇāya, no alabhanto,||
okkamati niyāmaṃ kusalesu dhammesu sammattaṃ.|| ||

Imaṃ kho bhikkhave puggalaṃ paṭicca Dhamma-desanā anuññātā.|| ||

Imañ ca pana bhikkhave puggalaṃ paṭicca aññesampi dhammo desetabbo.|| ||

Ime kho bhikkhave tayo gilānūpamā puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement