Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga

Sutta 29

Andha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[128]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tayo'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

Andho,||
eka-cakkhu,||
dvi-cakkhu.|| ||

 

§

 

Katamo ca bhikkhave puggalo andho?|| ||

Idha bhikkhave ekaccassa puggalassa tathā-rūpaṃ cakkhu [129] na hoti,||
yathā-rūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya,||
adhigataṃ vā bhogaṃ phātiṃ kareyya.|| ||

Tathārūpam pi'ssa cakkhu na hoti,||
yathā-rūpena cakkhunā kusalākusale dhamme jāneyya,||
sāvajjānavajje dhamme jāneyya,||
hīna-p-paṇīte dhamme jāneyya,||
kaṅhasukka-sappaṭi-bhāge dhamme jāneyya.|| ||

Ayaṃ vuccati bhikkhave puggalo andho.|| ||

Katamo ca bhikkhave puggalo eka-cakkhu?|| ||

Idha bhikkhave ekaccassa puggalassa tathā-rūpaṃ cakkhu hoti,||
yathā-rūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya,||
adhigataṃ vā bhogaṃ phātikareyya.|| ||

Tathārūpam pi'ssa cakkhu na hoti,||
yathā-rūpena cakkhunā kusalākusale dhamme jāneyya,||
sāvajjānavajje dhamme jāneyya,||
hīna-p-paṇīte dhamme jāneyya,||
kaṇha-sukka-sappaṭi-bhāge dhamme jāneyya.|| ||

Ayaṃ vuccati bhikkhave puggalo eka-cakkhu.|| ||

Katamo ca bhikkhave puggalo dvi-cakkhu?|| ||

Idha bhikkhave ekaccassa puggalassa tathā-rūpaṃ cakkhu hoti,||
yathā-rūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya,||
adhigataṃ vā bhogaṃ phātiṃ kareyya||
tathā-rūpam pi'ssa cakkhu hoti,||
yathā-rūpena cakkhunā kusalākusale dhamme jāneyya,||
sāvajjānavajje dhamme jāneyya,||
hīna-p-paṇīte dhamme jāneyya,||
kaṇha-sukka-sappaṭi-bhāge dhamme jāneyya.|| ||

Ayaṃ vuccati bhikkhave puggalo dvicakkhu.|| ||

Ime kho bhikkhave tayo puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


 

3. Na c'eva bhogā tathā-rūpā na ca puññāni kubbati,||
Ubhayattha kaliggāho andhassa hata-cakkhuno.|| ||

4. Athāparāyaṃ akkhāto eka-cakkhu ca puggalo,||
Dhammā-dhammena saṃsaṭṭho bhogāni pariyesati.|| ||

5. Theyyena kūṭa-kammena musā-vādena c'ūbhayaṃ,||
Kusalo hoti saṅghātuṃ kāma-bhogī ca mānavo,||
Ito so Nirayaṃ gantvā eka-cakkhu vihaññati.|| ||

6. Dvi-cakkhu pana akkhāto seṭṭho purisa-puggalo,||
Dhamma-laddhehi bhogehi uṭṭhānādhigataṃ dhanaṃ.|| ||

[130] 7. Dadāti seṭṭha-saṅkappo avya-g-gamanaso naro,||
Upeti bhaddakaṃ ṭhānaṃ yattha ganatvā na socati.|| ||

8. Andhañ ca eka-cakkhuñ ca ārakā parivajjaye,||
Dvi-cakkhuṃ pana sevetha seṭṭhaṃ purisa-puggalan.|| ||

 


Contact:
E-mail
Copyright Statement