Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga

Sutta 52

Dutiya Dve Brāhmaṇa (Dvejana) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[156]

[1][pts][bodh][than] Evaṃ me sutaṃ.|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho dve brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaṃ-vassasatikā jātiyā,||
yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṃkamitvā Bhagavatā saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te brāhmaṇā Bhagavantaṃ etad avocuṃ:|| ||

"Mayam assu bho Gotama brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaṃ-vassasatikā jātiyā.|| ||

Te c'amhā akata-kalyāṇā akata-kusalā akat-abhīruttāṇā.|| ||

Ovadatu no bhavaṃ Gotamo,||
anusāsatu no bhavaṃ Gotamo yaṃ amhākaṃ assa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

"Taggha tumhe brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaṃ-vassasatikā jātiyā.|| ||

Te c'attha akata-kalyāṇā akata-kusalā akat-abhīruttāṇā.|| ||

Āditto kho ayaṃ brāhmaṇā loko jarāya vyādhinā maraṇena.|| ||

Evaṃ āditte kho brāhmaṇā loke jarāya vyādhinā maraṇena yo'dha kāyena saṃyamo,||
vācāya saṃyamo,||
manasā saṃyamo,||
taṃ tassa petassa tāṇaṃ ca lenañ ca dīpañ ca saraṇañ ca parāyanañ cā" ti.|| ||

 


 

Ādittasmiṃ agārasmiṃ yaṃ nīharati bhājanaṃ,||
Taṃ tassa hoti atthāya no ca yaṃ tattha ḍayhati.||
Evaṃ ādīpito loko jarāya maraṇena ca,||
Nīhareth'eva dānena dinnaṃ hoti sunīhaṭaṃ||
Yo'dha kāyena saññamo vācāya uda cetasā,||
Taṃ tassa petassa sukhāya hoti||
yaṃ jīvamano pakaroti puññan.|| ||

 


Contact:
E-mail
Copyright Statement