Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 75

Nivesaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[222]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Ānanda Vesāliyaṃ viharati Mahāvane Kūtāgārasālāyaṃ|| ||

Atha ko āyasmā Ānanda yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃabhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||

"Yam Ānanda anukampeyyātha
ye ca sotabbaṃ maññeyyuṃ
mittā vā
amaccā vā
ñātī vā
sālohitā vā
te vo Ānanda tīsu ṭhānesu sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā.|| ||

Katamesu tīsu?|| ||

2. Buddhe aveccappasāde sam-ā-dapetabbā,||
nivesetabbā,
patiṭṭhāpetabbā:|| ||

'Iti pi so Bhagavā||
arahaṃ||
sammāmBuddho||
vijjacaraṇa-sampanno||
Sugato||
loka-vidū anuttaro||
purisa-damma-sārathi||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme aveccappasāde sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||

'Svākkhāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe aveccappasāde sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvakasaṅkho||
sāmīci-paṭipanno Bhagavato sāvakasaṅkhā||
yad idaṃ cattāri purisa-yugāni||
aṭṭha purisa-puggalā||
esa Bhagavato sāvaka-saṅgho||
āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||

 

§

 

3. Siyā Ānanda catunnaṃ mahā-bhūtānaṃ aññathattaṃ||
paṭhavi-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vāyo-dhātuyā.|| ||

Na tv'eva Buddhe avecca-p-pasādena samannāgatassa ariya-sāvakassa siyā aññathattaṃ.|| ||

Tatr'idaṃ aññathattaṃ.|| ||

So vat'Ānanda Buddhe avecca-p-pasādena samannāgato ariya-sāvako||
Nirayaṃ vā||
tiracchāna-yoniṃ vā||
petti-visayaṃ vā||
upapajjissatī ti n'etaṃ ṭhānaṃ vijjati.|| ||

[223] 4. Siyā Ānanda catunnaṃ mahā-bhūtānaṃ aññathattaṃ||
paṭhavi-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vāyo-dhātuyā.|| ||

Na tv'eva Dhamme avecca-p-pasādena samannāgatassa ariya-sāvakassa siyā aññathattaṃ:|| ||

Tatr'idaṃ aññathattaṃ.|| ||

So vat'Ānanda dhammo avecca-p-pasādena samannāgato ariya-sāvako||
Nirayaṃ vā||
tiracchāna-yoniṃ vā||
petti-visayaṃ vā||
upapajjissatī ti n'etaṃ ṭhānaṃ vijjati.|| ||

5. Siyā Ānanda catunnaṃ mahā-bhūtānaṃ aññathattaṃ||
paṭhavi-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vāyo-dhātuyā.|| ||

Na tv'eva saṅghe avecca-p-pasādena samannāgatassa ariya-sāvakassa siyā aññathattaṃ:|| ||

Tatr'idaṃ aññathattaṃ.|| ||

So vat'Ānanda saṅghe avecca-p-pasādena samannāgato ariya-sāvako||
Nirayaṃ vā||
tiracchāna-yoniṃ vā||
petti-visayaṃ vā||
upapajjissatī ti n'etaṃ ṭhānaṃ vijjati.|| ||

 

§

 

6. Yaṃ Ānanda, anukampeyyātha
ye ca sotabbaṃ maññeyyuṃ
mittā vā
amaccā vā
ñātī vā
sālohitā vā
te vo Ānanda tīsu ṭhānesu sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement