Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 76

Paṭhama Bhava Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[223]

[76.1][pts][than][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Ānanda Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ|| ||

2. Atha kho yena Bhagavā ten'upasaṅkami|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānanda Bhagavantaṃ etad avoca:|| ||

"'Bhavo, bhavo' ti bhante vuccati.|| ||

Kittāvatā nu kho bhante bhavo hotī" ti?|| ||

"Kāma-dhātu-vepakkañ ca Ānanda,||
kammaṃ nābhavissa||
api nu ko kāma-bhavo paññāyethā" ti?|| ||

"Ne h'etaṃ bhante."|| ||

"Iti kho Ānanda,
kammaṃ khettaṃ,||
viñṇaṃ bījaṃ,||
tanhā sineho||
avijjā-nīvaraṇānaṃ sattāṇaṃ tanhā-saṃyojanānaṃ hīnāya dhātuyā viññāṇaṃ pati-ṭ-ṭhitaṃ.|| ||

Evaṃ āyatiṃ puna-b-bhavābinibbatti hoti.|| ||

Evaṃ kho Ānanda bhavo hotī.|| ||

3. Rūpa-dhātu-vepakkañ ca Ānanda,||
kammaṃ nābhavissa,||
api nu kho rūpa-bhavo paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Iti kho Ānanda,||
kammaṃ khettaṃ,||
viñṇaṃ bijaṃ,||
taṇhā saneho||
avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ majjhimāya dhātuyā viññāṇaṃ pati-ṭ-ṭhitaṃ.|| ||

Evaṃ āyati puna-b-bhavāhinibbatti hoti.|| ||

Evaṃ kho Ānanda bhavo hotī.|| ||

4. Arūpa-dhātu-vepakkañ ca Ānanda kammaṃ nā bhavissa,||
api nu kho arūpa-bhavo paññāyethā" ti?|| ||

[224] "No h'etaṃ bhante."|| ||

"Iti kho Ānanda,||
kammaṃ khettaṃ,||
viñṇaṃ bījaṃ,||
taṇhā sineho||
avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ paṇītāya dhātuyā viñṇaṃ pati-ṭ-ṭhitaṃ|| ||

Evaṃ āyati puna-b-bhav-ā-bhinibbatti hoti|| ||

Evaṃ kho Ānanda, bhavo hotī" ti.|| ||

 


 

Sutta 77

Dutiya Bhava Suttaṃ

 


 

[77.1][pts][than][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Ānanda Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ|| ||

2. Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi|| ||

Eka-m-antaṃ nisinnaṃ kho Ānanda Bhagavā etad avoca:|| ||

"'Bhavo,||
bhavo' ti bhante vuccati,||
kittāvatā nu kho bhante bhavo hotī" ti?|| ||

"Kāma-dhātu-vepakkañ ca Ānanda,||
kammaṃ nābhavissa,||
api nu kho kāma-bhavo paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Iti kho Ānanda,||
kammaṃ khettaṃ,||
viññāṇaṃ bījaṃ,||
taṇhā sineho,||
avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ hīnāya dhātuyā cetanā pati-ṭ-ṭhitā,||
patthanā pati-ṭ-ṭhitā|| ||

Evaṃ āyati puna-b-bhav-ā-bhinibbatti hoti.|| ||

Rūpa-dhātu vepakkañ ca Ānanda,||
kammaṃ nābhavissa,||
api nu kho rūpa-bhavo paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Iti khe Ānanda,||
kammaṃ khettaṃ,||
viññāṇaṃ bījaṃ,||
taṇhā sineho||
avijjā-nīvaraṇānaṃsattāṇaṃ taṇhā-saṃyojanānaṃ majjhimāya dhātuyā cetanā pati-ṭ-ṭhitā,||
patthanā pati-ṭ-ṭhitā|| ||

Evaṃ āyati puna-b-bhav-ā-bhinibbatti hoti.|| ||

Arūpa-dhātu vepakkañ ca Ānanda kammā nābhavissa,||
api nu ko arūpa-bhavo paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Iti kho Ānanda kammaṃ khettaṃ,||
viññāṇaṃ bījaṃ,||
taṇhā sineho||
avijjā-nīvaraṇānaṃsattāṇaṃ taṇhā-saṃyojanānaṃ paṇītāya dhātuyā cetanā pati-ṭ-ṭhitā||
patthanā pati-ṭ-ṭhitā.|| ||

Evaṃ āyati puna-b-bhav-ā-bhinibbatti hoti|| ||

Evaṃ ko Ānanda bhavo hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement