Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 78

Sīla-b-Bata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[225]

[1][pts][than][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Ānanda Vesāliyaṃ viharati||
Mahāvane Kūmāgārasālāyaṃ.|| ||

Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho||
āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||

"Sabbaṃ nu kho Ānanda sīla-b-bataṃ||
jīvitaṃ||
Brahma-cariyaṃ||
upaṭṭhānasāraṃ||
sa-phalan" ti?|| ||

"Na kho'ttha bhante ekaṃsenā" ti.|| ||

"Tena h'Ānanda vibhajassū" ti.|| ||

"Yaṃ hi'ssa bhante sīla-b-bataṃ||
jīvitaṃ||
Brahma-cariyaṃ||
upaṭṭhānasāraṃ sevato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
eva-rūpaṃ sīla-b-bataṃ||
jīvitaṃ||
Brahma-cariyaṃ||
upaṭṭhānasāraṃ||
aphalaṃ.|| ||

Yañ ca khvāssa bhante sīla-b-bataṃ||
jīvitaṃ||
Brahma-cariyaṃ||
upaṭṭhānasāraṃ sevato||
akusalā dhammā parihāyanti,||
kusalā dhammā abivaḍḍhanti,||
eva-rūpaṃ sīla-b-bataṃ||
jīvitaṃ||
Brahma-cariyaṃ||
upaṭṭhānasāraṃ||
sa-phalan" ti.|| ||

Idam avoca āyasmā Ānanda||
samanuñño Satthā ahosi.|| ||

Atha kho āyasmā Ānanda||
"Samanuñño me Satthā" ti||
uṭṭhāy āsanā||
Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho Bhagavā acira-pakkante āyasmante Ānande||
bhikkhū āmantesi:|| ||

"Sekho bhikkhave Ānanda,||
na ca pan'assa sulabharūpo samasamo paññāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement