Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 80

Cūḷanikā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[226]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Ānanda Vesāliyaṃ viharati||
Mahāvane Kūmāgārasālāyaṃ|| ||

Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi|| ||

Eka-m-antaṃ [227] nisinno kho āyasmā Ānanda Bhagavantaṃ etad avoca:|| ||

"Sammukhā me taṃ bhante Bhagavato sutaṃ,||
sammukhā paṭiggahītaṃ Bhagavato:|| ||

'Ānanda Sikhissa Abhibhu nāma sāvako Brahma-loke ṭhito sahassī-loka-dhātuṃ sarena viññāpesī' ti.| ||

Bhagavā pana bhante arahaṃ Sammā Sambuddho kīvatakaṃ pahoti sarena viññāpetun" ti?|| ||

"Sāvako so Ānanda,||
appameyyā Tathāgatā" ti.|| ||

Dutiyam pi kho āyasmā Ānanda Bhagavantaṃ etad avoca:|| ||

"Sammukhā me taṃ bhante Bhagavato sutaṃ,||
sammukhā paṭiggahītaṃ Bhagavato:|| ||

'Ānanda Sikhissa Abhibhu nāma sāvako Brahma-loke ṭhito sahassī-loka-dhātuṃ sarena viññāpesī' ti.| ||

Bhagavā pana bhante arahaṃ Sammā Sambuddho kīvatakaṃ pahoti sarena viññāpetun" ti?|| ||

"Sāvako so Ānanda,||
appameyyā Tathāgatā" ti.|| ||

2. Tatiyam pi kho āyasmā Ānanda Bhagavantaṃ etad avoca:|| ||

"Sammukhā me taṃ bhante Bhagavato sutaṃ,||
sammukhā paṭiggahītaṃ Bhagavato:|| ||

'Ānanda Sikhissa Abhibhu nāma sāvako Brahma-loke ṭhito sahassī-loka-dhātuṃ sarena viññāpesī' ti.| ||

Bhagavā pana bhante arahaṃ Sammā Sambuddho kīvatakaṃ pahoti sarena viññāpetun" ti?|| ||

"Sutāṃ te Ānanda sahassī cūlanikā loka-dhātu" ti?|| ||

"Etassa Bhagavā kālo||
etassa Sugata kālo||
yaṃ Bhagavā bhāseyya,||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tena h'Ānanda suṇāhi,||
sādhukaṃ mana-sikaroti,||
bhāsissāmi" ti|| ||

"Evaṃ bho" ti kho tikaṇṇo brāhmaṇo Bhagavato paccassosi|| ||

Bhagavā etad avoca:|| ||

3. "Yāvatā Ānanda candima-suriyā pariharanti,||
disā bhanti virocanā,||
tāva sahassadhā loko.|| ||

Tasmiṃ sahassadhā loke sahassaṃ candānaṃ,||
sahassaṃ suriyānaṃ,||
sahassaṃ sinerupabba-tarājānaṃ,||
sahassaṃ Jambudīpānaṃ,||
sahassaṃ aparagoyānānaṃ,||
sahassaṃ uttaraKurūnaṃ,||
sahassaṃ pubbavidehānaṃ,||
cattāri mahā-samudda-sahassāni,||
cattāri mahārāja-sahassāni,||
sahassaṃ cātu-m-mahārājikānaṃ,||
sahassaṃ Tāvatiṃsānaṃ,||
[228] sahassaṃ Yāmānaṃ,||
sahassaṃ Tusitānaṃ,||
sahassaṃ Nimmāṇaratīnaṃ,||
sahassaṃ Paranimmita-vasavattinaṃ,||
sahassaṃ Brahma-lokānaṃ.|| ||

Ayaṃ vuccat'Ānanda sahassī cūlanikā loka-dhātu.|| ||

Yāvat'Ānanda sahassī cūlanikā loka-dhātu,||
tāva sahassadhā loko.|| ||

Ayaṃ vuccat'Ānanda dvi-sahassī majjhimikā loka-dhātu.|| ||

Yāvatā Ānanda dvi-sahassī majjhimikā loka-dhātu,||
tāva sahassadhā loko.|| ||

Ayaṃ vuccat'Ānanda ti-sahassī mahāsahassī loka-dhātu.|| ||

Ākaṅkhamāno Ānanda Tathāgato ti-sahassī mahā-sahassī loka-dhātuṃ sarena viññāpeyya,||
yāvatā pana ākaṅkheyyā" ti.|| ||

"Yathā katham pana bhante Bhagavā ti-sahassī mahā-sahassī-loka-dhātuṃ sarena viññāpeyya,||
yāvatā pana ākaṅkheyyā" ti?|| ||

"Idh'Ānanda Tathāgato ti-sahassī-mahā-sahassī-loka-dhātuṃ obhāsena phareyya||
yadā te sattā taṃ ālokaṃ sañjāneyyuṃ,||
atha Tathāgato ghosaṃ kareyya,||
saddam anussāveyya.|| ||

Evaṃ kho Ānanda Tathāgato ti-sahassī-mahā-sahassī-loka-dhātuṃ sarena viññāpeyya,||
yāvatā pana ākaṅkheyyā" ti.|| ||

Evaṃ vutto āyasmā Ānanda Bhagavantaṃ etad avoca:

"Lābhā vata me,||
su-laddhaṃ vata me||
yassa me Satthā evaṃ mahiddhiko evaṃ mah-ā-nubhāvo" ti.|| ||

Evaṃ vutte āyasmā Udāyī āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Kiṃ tumh'ettha āvuso Ānanda yadi te Satthā evaṃ mahiddhiko evaṃ mah-ā-nubhāvo" ti?|| ||

Evaṃ vutte Bhagavā āyasmantaṃ udāyiṃ etad avoca:

"Mā hevaṃ adāyi!|| ||

Mā hevaṃ udāyi!|| ||

Sace udāyi Ānanda avīta-rāgo kālaṃ kareyya,||
tena citta-p-pasādena satta-k-khattuṃ devesu deva-rajjaṃ kareyya,||
satta-k-khattuṃ imasmiṃ yeva Jambudīpe mahārajjaṃ kareyya.|| ||

Api udāyi Ānande diṭṭhe'va dhamme parinibbāyissatī" ti.|| ||

Ānanda Vagga Tatiya

 


Contact:
E-mail
Copyright Statement