Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga

Sutta 81

Samaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[229]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave samaṇassa samaṇa karaṇīyāni.|| ||

Katamāni tīṇi?|| ||

Adhisīla-sikkhā-samādānaṃ,||
adhicitta-sikkhā-samādānaṃ,||
adhipaññā-sikkhā-samādānaṃ.|| ||

Imāni kho bhikkhave tīṇi samaṇassa samaṇakaraṇīyāni.|| ||

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:|| ||

'Tibbo no chando bhavissati adhisīla-sikkhā-samādāne,||
tibbo no chando bhavissati adhicitta-sikkhā-samādāne,||
tibbono chando bhavissati adhipaññā-sikkha-samādāne' ti.|| ||

Evaṃ hi ve bhikkhave sikkhitabban.|| ||

 

§

 

2. Seyyathā pi, bhikkhave,||
gadubho gogaṇaṃ piṭṭhito piṭṭhito anubaddho hoti:

'Aham pi amhā! Aham pi amhā!' ti.|| ||

Tassa na tādiso vaṇṇo hoti seyyathā pi gunnaṃ,||
na tādiso saro hoti seyyathā pi gunnaṃ,||
na tādisaṃ padaṃ hoti seyyathā pi gunnaṃ.|| ||

So gogaṇaṃ yeva piṭṭhito piṭṭhito anubaddho hoti:|| ||

'Aham pi amhā! Aham pi amhā!' ti.|| ||

Evam eva kho bikkhave idh'ekacco bhakkhu bhikkhu-saṅghaṃ piṭṭhito piṭṭhito anubaddho hoti:|| ||

'Aham pi bhikkhu! Aham pi bhikkhū!' ti.|| ||

Tassa na tādiso chando hoti adhisīla-sikkhā-samādāne,||
seyyathā pi aññesaṃ bhikkhūnaṃ,||
na tādiso chando hoti adhicitta-sikkhā-samādāne,||
seyyathā pi aññesaṃ bhikkhūnaṃ||
na tādiso chando hoti adhipaññā-sikkhā-samādāne,||
seyyathā pi aññesaṃ bhikkhūnaṃ.|| ||

So bhikkhū-Saṅghaṃ yeva piṭṭhito-piṭṭhito anubaddho hoti:

'Aham pi bhikkhu! Aham pi bhikkhū!' ti.|| ||

Tasmātiha bhikkhave evi sikkitabbaṃ:|| ||

'Tibbo no chando bhavissati adhisīla-sikkhā-samādāne,||
tibbo no chando bhavissati adhicitta-sikkhā-samādāne,||
tibbo no chando bhavissataadhipaññā-sikkhā-samādāne' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement