Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga

Sutta 86

Dutiya Sikkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[232]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sādhikam idaṃ bhikkhave diyaḍḍha-sikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati,||
yattha attha-kāmā kula- [233] puttā sikkhanti.|| ||

Tisso imā bhikkhave sikkhā,||
yatth'etaṃ sabbaṃ samodhānaṃ gacchati.|| ||

Katamā tisso?|| ||

Adhisīla-sikkhā,||
adhicitta-sikkhā,||
adhipaññā-sikkhā.|| ||

Imā ko bhikkhave tisso sikkhā,||
yatth'etaṃ sabbaṃ samodhānaṃ gacchati.|| ||

 

§

 

2. Idha, bhikkhave, bhikkhū sīlesu paripūra-kārī hoti,||
samādhismiṃ mattaso kārī||
paññāya mattaso kārī.|| ||

So yāni tāni khudd-ā-nudhuddakāni sikkhā-padāni||
tāni āpajjati pi||
vuṭṭhāti pi.|| ||

Taṃ kissa hetu?|| ||

Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||

Yāni kho tani sikkhā-padāni ādibrahma-cariyikāni brahma-ciraya-sāruppāni,||
tattha dhūvasīlo ca hoti||
ṭhitha-sīlo ca||
samādāya sikkhati sikkhā-padesu.|| ||

So tiṇṇaṃ saṃyojanānaṃ pari-k-khayā satta-k-khatt'uparamo hoti:||
satta-k-khatt'uparamaṃ deve ca manusse ca||
sandhāvitvā saṃsaritvā dukkhass antaṃ karoti.|| ||

So tiṇṇaṃ saṃyojanānaṃ pari-k-khayā kolaṅkolo hoti:||
dve vā tīṇi vā kulāni||
sandhāvitvā saṃsaritvā dukkhass antaṃ karoti.|| ||

So tiṇṇaṃ saṃyojanānaṃ pari-k-khayā eka-bīji hoti:||
ekaṃ yeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti.|| ||

So tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmi hoti:||
sakid eva imaṃ lokaṃ āganatvā dukkhassa antaṃ karoti.|| ||

 

§

 

3. Idha pana bhikkhave bhikkhū||
sīlesu paripūra-kārī hoti,||
samādhismiṃ paripūra-kārī,||
paññāya mattasokārī.|| ||

So yāni tāni khuddānukhuddakāni sikkhā-padāni,||
tāni āpaññati pi||
vuṭṭhāti pi.|| ||

Taṃ kissa hetu?|| ||

Na hi mettha bhikkhave abhabbatā vuttā.|| ||

Yāni ca kho tāni sikkhā-padāni ādibrahma-cariyikāni Brahma-cariyasāruppāni,||
tattha dhūvasīli ca hoti ṭhitasīli ca,||
samādāya sikkhati sikkhā-padesu.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
uddhaṃ-soto hoti Akaniṭṭha-gāmi.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
a-saṅkhāra-parinibbāyī hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
sa-saṅkhāra-parinibbāyī hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
upahacca-parinibbāyī hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
antarā-parinibbāyī hoti.|| ||

 

§

 

4. Idha pana bhikkhave bhikkhū||
sīlesu paripūra-kārī hoti,||
samādhismiṃ paripūra-kārī,||
paññāya paripūra-kārī.|| ||

So yāni [234] tāni khuddānukhuddakāni sikkhā-padāni,||
tāni āpaññati pi||
vuṭṭhāti pi.|| ||

Taṃ kissa hetu?|| ||

Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||

Yāni kho tāni sikkhā-padāni ādibrahma-cariyikāni buhmacariyasāruppāni,||
tattha dhuvasīlo ca hoti||
ṭhitasīli ca||
samādāya sikkhati sikkhā-padesu.|| ||

So āsavānaṃ khayā anāsavaṃ||
cetā-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharati.|| ||

Iti kho bhikkhave padesaṃ padesakārī ārādheti||
paripūraṃ paripūra-kārī.|| ||

Avañjhāni tvevāhaṃ bhikkhave sikkhā-padāni vadāmī" ti.|| ||

 


[ed1] See the Outline comparing Suttas 85-86-87.

 


Contact:
E-mail
Copyright Statement