Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga

Sutta 106

Kuta (2) (Vyāpanna) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[262]

[1][pts][olds] Atha kho Anāthapiṇḍako gahapati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ ko Anāthapiṇḍikaṃ gahapatiṃ Bhagavā etad avoca:|| ||

"Citte gahapati vyāpanne kāya-kammam pi vyāpannaṃ hoti.|| ||

Vacī-kammam pi vyāpannaṃ hoti.|| ||

Mano-kammam pi vyāpannaṃ hoti.|| ||

Tassa vyāpanna-kāya-kammantassa vyāpanna-vacī-kammantassa vyāpanna-mano-kammantassa na bhaddakaṃ maraṇaṃ hoti.|| ||

Na bhaddikā kāla-kiriyā.|| ||

Seyyathā pi gahapati kūṭāgāre ducchanne kūṭam pi vyāpannaṃ hoti gopanasiyo pi vyāpannā honti.|| ||

Bhittī pi vyāpannā hoti.|| ||

Evam eva kho gahapati citte vyāpanne-kāya-kammam pi vyāpannaṃ hoti.|| ||

Vacī-kammam pi vayāpannaṃ hoti.|| ||

Mano-kammam pi vyāpannaṃ hoti.|| ||

Tassa vyāpanna-kāya-kammantassa vyāpanna-vacī-kammantassa vyāpanna-mano-kammantassa na bhaddakaṃ maraṇaṃ hoti.|| ||

Na bhaddikā kāla-kiriyā.|| ||

Citte gahapati avyāpanne kāya-kammam pi avyāpannaṃ hoti.|| ||

Vacī-kammam pi avyāpannaṃ hoti.|| ||

Mano-kammam pi avyāpannaṃ hoti.|| ||

Tassa avyāpanna-kāya-kammantassa avyāpanna-vacī-kammantassa avyāpanna-mano kammantassa bhaddakaṃ maraṇaṃ hoti.|| ||

Bhaddikā kāla-kiriyā.|| ||

Seyyathā pi gahapati kūṭāgāre succhanne kūṭam pi avyāpannaṃ hoti.|| ||

[263] Gopānasiyo pi avāpannā honti.|| ||

Bittī pi avyāpannā hoti.|| ||

Evam eva kho gahapati citte avyāpanne-kāya-kammam pi avyāpannaṃ hoti,||
vacī-kammam pi avayāpannaṃ hoti,||
mano-kammam pi avyāpannaṃ hoti.|| ||

Tassa avyāpanna-kāya-kammantassa||
avyāpanna-vacī-kammantassa||
avyāpanna-mano-kammantassa||
bhaddakaṃ maraṇaṃ hoti.|| ||

Bhaddikā kāla-kiriyā ti.|| ||

 


Contact:
E-mail
Copyright Statement