Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga

Sutta 120

Moneyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[273]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave moneyyāni.|| ||

Katamāni tīṇi?|| ||

Kāya-moneyyaṃ,||
vacī-moneyyaṃ,||
mano-moneyyaṃ.|| ||

 

§

 

Katamañ ca bhikkhave kāya-moneyyaṃ?|| ||

Idha, bhikkhave, bhikkhū pāṇ-ā-tipātā paṭivirato hoti.|| ||

Adinn'ādānā paṭivirato hoti.|| ||

Abrahma-cariyā paṭivirato hoti.|| ||

Idaṃ vuccati bhikkhave kāya-moneyyaṃ.|| ||

Katamañ ca bhikkhave vacī-moneyyaṃ?|| ||

Idha, bhikkhave, bhikkhu musā-vādā paṭivirato hoti.|| ||

Pisuṇā-vācā paṭivirato hoti.|| ||

Pharusā-vācā paṭivirato hoti.|| ||

Samphappalāpā paṭivirato hoti.|| ||

Idaṃ vuccati bhikkhave vacī-moneyyaṃ.|| ||

Katamañ ca bhikkhave manomoneyyaṃ?|| ||

Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ duṭṭheva dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Idaṃ vuccati bhikkhave mano-moneyyaṃ.|| ||

Imāni ko bhikkhave tīṇi moneyyānī" ti.|| ||

 


 

Kāya-munaṃ vacī-muniṃ ceto-muni-manāsavaṃ,||
Muniṃ moneyya-sampannaṃ āhu sabbappahāyinan.|| ||

Āpāyika Vagga Dutiya

 


Contact:
E-mail
Copyright Statement