Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga

Sutta 138

Assa-Sadassā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[289]

[1][pts] Evaṃ me sutaṃ|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tayo ca bhikkhave assa-sadasse desissāmi tayo ca purisa-sadasse.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho bhikkhave bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad evoka:|| ||

Katame ca bhakkhave tayo assa-sadassā?|| ||

Idha, bhikkhave, ekacco assa-sadasso java-sampanno hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave ekacco assa-sadasso java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhakkhave ekacco assa-sadasso java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||

Ime kho bhikkhave tayo assa-sadassā.|| ||

Katame ca bhakkhave tayo purisa-sadassā?.|| ||

2. Idha, bhikkhave, ekacco purisa-sadasso java-sampanno hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave ekacco purisa-sadasso java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhakkhave ekacco purisa-sadasso java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||

Ime kho bhikkhave tayo purisa-sadassā.|| ||

 

§

 

[290] 3. Kathañ ca bhakkhave purisa-sadasso java-sampanno hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno?|| ||

Idha, bhikkhave, bhikkhū pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Idam assa javasmiṃ vadāmi.|| ||

Abhidhamme ko pana ahivinaye pañhaṃ puṭṭho saṃsādeti no vissajjeti.|| ||

Idam assa na vaṇṇasmiṃ vadāmi.|| ||

Na ko pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa na āroha-pariṇāhasmiṃ vadāmi.|| ||

Evaṃ kho bhikkhave purisa-sadasso java-sampanno hoti||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||

 

§

 

4. Kathañ ca bhakkhave purisa-sadasso java-sampanno ca hoti,||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno?|| ||

Idha, bhikkhave, bhikkhū pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Idam assa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti.|| ||

Idam assa vaṇṇasmiṃ vadāmi.|| ||

Na ko pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa na āroha-pariṇāhasmiṃ vadāmi.|| ||

Evaṃ kho bhikkhave purisa-sadasso java-sampanno hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||

 

§

 

5. Kathañ ca bhakkhave purisa-sadasso java-sampanno ca hoti,||
vaṇṇa-sampanno ca,||
āroha-pariṇāha-sampanno ca ?|| ||

Idha, bhikkhave, bhikkhū pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Idam assa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti.|| ||

Idam assa vaṇṇasmiṃ vadāmi.|| ||

Lābhi kho pana hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa āroha-pariṇāhasmiṃ vadāmi.|| ||

Evaṃ kho bhikkhave purisa-sadasso java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||

Ime kho bhikkhave tayo purisa-sadassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement