Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XV. Maṅgala Vagga

Sutta 145

Paṭhama Khata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[293]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave dhammehi samannāgato bālo avyatto a-sappuriso khataṃ upahataṃ attāṇaṃ pariharati||
sāvajjo ca hoti||
sānuvajjo vuññūtaṃ||
bahuñ ca apuññaṃ pasavati.|| ||

Katamehi tīhi?|| ||

Akusalena kāya-kammena,||
akusalena vacī-kammena,||
akusalena mano-kammena.|| ||

Imehi ko bhikkhave tīhi dhammehi samannāgato bālo avyatto a-sappurise khataṃ upahataṃ attāṇaṃ pariharati,||
sāvajjo ca hoti,||
sānuvajjo viññūtaṃ,||
pahuñ ca apuññaṃ pasavati.|| ||

 

§

 

Tīhi bhikkhave dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attāṇaṃ pariharati,||
anavajjo ca hoti,||
ananuvajjo viññūtaṃ,||
pahuñ ca puññaṃ pasavati.|| ||

Katamehi tīhi?|| ||

Kusalena kāya-kammena,||
kusalena vacī-kammena,||
kusalena mano kammena.|| ||

Imehi ko bhikkhave tīhi dhammehi samannāgato bālo avyatto a-sappuriso khataṃ upahataṃ attāṇaṃ pariharati,||
sāvajjo ca hoti,||
sānuvajjo viññūnaṃ,||
pahuñ ca apuññaṃ pasavatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement