Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XVI. Acelaka Vagga

Sutta 151

Paṭhavi Paṭipadā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[295]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave paṭipadā.|| ||

Katamā tisso?|| ||

Āgāḷhā paṭipadā,||
nijjhāmā paṭipadā,||
majjhimā paṭipadā.|| ||

 

§

 

2. Katamā ca bhikkhave āgāḷhā paṭipadā?|| ||

Idha, bhikkhave, ekacco evaṃ-vādi hoti evaṃ-diṭṭhi:|| ||

"N'attha kāmesu doso" ti.|| ||

So kāmesu pātavyataṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave āgāḷhā paṭipadā.|| ||

3. Katamā ca bhikkhave nijjhāmā paṭipadā?|| ||

Idha, bhikkhave, ekacco acelako hoti mutt'ācāro hatthāva-lekhano||
na ehibha-dantiko,||
na tiṭṭhabha-dantiko,||
na abhibhaṭaṃ,||
na uddissa-kaṭaṃ,||
na nimantaṇaṃ sādiyati.|| ||

So na kumbhi-mukhā patigaṇhāti,||
na khaḷopi-mukhā patigaṇhāti,||
na eḷalakam-antaraṃ,||
na daṇḍam-antaraṃ,||
na musalam-antaraṃ,||
na dvinnaṃ bhuñjamānānaṃ,||
na gabhiniyā,||
na pāyamānāya,||
na purisantaragatāya,||
na saṃkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍacārinī,||
na macchaṃ,||
na maṃsaṃ,||
na suraṃ,||
na merayaṃ,||
na thusodakaṃ pivati.|| ||

So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko,||
sattāgāriko vā hoti sattālopiko,||
ekissā pi dattiyā yāpeti,||
dvīhi pi dattīpi yāpeti,||
sattahi pi dattīhi yāpeti,||
ekāhikam pi āhāraṃ āhāreti,||
dvāhikam pi āhāraṃ āhāreti,||
sattāhikam pi āhāraṃ āhāreti.|| ||

DN 8

So ekāgāriko vā homi ekālopiko,||
dvāgāriko vā homi dvālopiko,||
sattāgāriko vā homi sattālopiko.|| ||

Ekissā pi dattiyā yāpemi,||
dvīhi pi dattīhi yāpemi,||
sattahi pi dattīhi yāpemi.|| ||

Ekāhikam pi āhāraṃ āhāremi,||
dvīhikam pi āhāraṃ āhāremi,||
sattāhikam pi āhāraṃ āhāremi.|| ||

—MN 12 p77

So ekāgāriko vā hoti,||
ekālopiko va,||
dvāgāriko va hoti,||
dvālopiko vā,||
... pe ...,||
sattāgāriko va hoti||
sattālopiko vā.|| ||

Ekissā pi dattiyā yāpeti,||
dvihi pi dattīhi yāpeti,||
... pe ...,||
sattahi pi dattihi yāpeti.|| ||

Ekāhikam pi āhāraṃ ārāreti,||
dvāhikam pi āhāraṃ āhāreti,||
... pe ...,||
sattāhikam pi āhāraṃ āhāreti.|| ||

Iti eva-rūpaṃ addhamāsikam pi pariyāya-bhatta-bojanānuyogam anuyutto viharati.|| ||

So sāka-bhakkho pi hoti,||
sāmāka-bhakkho pi hoti,||
nīvāra-bhakkho pi hoti,||
daddula-bhakkho pi hoti,||
haṭa-bhakkho pi hoti,||
kaṇa-bhakkho pi hota,||
ācāma-bhakkho pi hoti,||
piññāka-bhakkho pi hoti,||
tiṇa-bhakkho pi hoti,||
gomaya-bhakkho pi hoti.|| ||

Vana-mūla-phalāhāro yāpeti pavatta-phalahoji.|| ||

So sāṇāni pi dhāreti,||
masāṇāni pi dhareti,||
chavadussāni pi dhāreti,||
paṃsukūlāni pi dhāreti,||
tīrīṭāni pi dhareti,||
ajināni pi dhāreti,||
ajinakkhipam pi dhāreti,||
kusa-cīram pi dhāreti,||
vāka-vīram pi dhāreti,||
phalaka-vīram pi dhāreti,||
kesakam-balam pi dhāreti,||
[296] vālakam-balam pi dhāreti,||
ulūkapakkham pi dhāreti.|| ||

Kesamassulocako pi hoti||
kesa-massulocanānuyogam anuyutto.|| ||

Ubbhaṭṭhako pi hoti||
āsanapaṭikkitto.|| ||

Ukkuṭiko pi hoti||
ukkuṭikappadhānām anuyutto.|| ||

Kaṇṭakāpassayiko pi hoti||
kaṇṭakāpassaye seyyaṃ kappeti.|| ||

Sāyaṃ tatiyakam pi udakorohaṇānuyogam anuyutto viharati.|| ||

Iti eva-rūpaṃ aneka-vihitaṃ kāyassa ātāpana-paritāpanānuyogam anuyutto viharati.|| ||

Ayaṃ vuccati bhikkhave nijjhāmā paṭipadā.|| ||

4. Katamā ca bhikkhave majjhimā paṭipadā?|| ||

Idha, bhikkhave, bhikku kāye kāy'ānupassī viharati,||
ātāpi sampajāno satimā vineyya loke abhijjhā-domanassaṃ,||
vedanāsu vedanānu passī viharati,||
ātāpi sampajāno satimā vineyya loke abhijjhā-domanassaṃ,||
citte citt'ānupassī viharati,||
ātāpi sampajāno satimā vineyya loke abhijjhā-domanassaṃ,||
dhammesu Dhamm'ānupassī viharati,||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave majjhimā paṭipadā.|| ||

Imā kho bhikkhave tisso paṭipadā" ti.|| ||

 


Contact:
E-mail
Copyright Statement