Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga

Namo Tassa Bhagavato Arahato Sammā Sambuddhassa

Sutta 1

Anu-Buddha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[1]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā vajjīsu viharati Bhaṇaṅagāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:
Bhikkhavo ti.|| ||

Bhadanteti te bhikkhu Bhagavato paccassosuṃ.||
Bhagavā etad avoca:|| ||

2. Catunnaṃ bhikkhave dhammānaṃ ananubodhā appaṭivedhā||
evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c'eva tumhākañ ca.|| ||

3. Katamesaṃ catunnaṃ?|| ||

Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā||
evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c'eva tumhākañ ca.|| ||

Ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā||
evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c'eva tumhākañ ca.|| ||

Ariyāya bhikkhave paññāya ananubodhā appaṭivedhā||
evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañc'eva tumhākañ ca.|| ||

Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā||
evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c'eva tumhākañ ca.|| ||

4. Tayidaṃ bhikkhave ariyaṃ sīlaṃ anu-Buddhaṃ paṭividdho,||
ariyo samādhi anu-Buddho paṭividdho,||
ariyā paññā anu-Buddhā paṭividdhā,||
ariyā vimutti anu-Buddhā paṭividdhā,||
ucchinnā bhava-taṇhā khīṇā bhavanetti,||
n'atthi dāni puna-b-bhavo ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

[2] Sīlaṃ samādhi paññā ca vimutti ca anuttarā,||
Anu-Buddhā ime dhammā Gotamena yasassinā.||
Iti Buddho abhiññāya dhammam akkhāsi bhikkhunaṃ,||
Dukkhass'antakaro Satthā cakkhumā parinibbuto ti.|| ||

 


Contact:
E-mail
Copyright Statement