Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga

Sutta 3

Paṭhama Khata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[2]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Catuhi bhikkhave dhammehi samannāgato bālo avyatto a-sappuriso khataṃ upahataṃ attāṇaṃ pariharati||
sāvajjo [3] ca hoti sānuvajjo viññūnaṃ||
bahuṃ ca apuññaṃ pasavati.|| ||

Katamehi catūhi?|| ||

Ananuvicca apariyogāhetvā||
avaṇṇārahassa vaṇṇaṃ bhāsati.|| ||

Ananuvicca apariyogāhetvā||
vaṇṇārahassa avaṇṇaṃ bhāsati.|| ||

Ananuvicca apariyogāhetvā||
a-p-pasādanīye ṭhāne pasādaṃ upadaṃ-seti.|| ||

Ananuvicca apariyogāhetvā||
pasādanīye ṭhāne a-p-pasādaṃ upadaṃ-seti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto a-sappuriso khataṃ upahataṃ attāṇaṃ pariharati||
sāvajjo ca hoti sānuvajjo viññūnaṃ||
bahuṃ ca apuññaṃ pasavatī ti.|| ||

2. Catuhi bhikkhave dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attāṇaṃ pariharati||
anavajjo ca hoti ananuvajjo viññūnaṃ||
bahuṃ ca puññaṃ pasavati.|| ||

Katamehi catūhi?|| ||

Anuvicca pariyogāhetvā||
avaṇṇārahassa avaṇṇaṃ bhāsati.|| ||

Anuvicca pariyogāhetvā||
vaṇṇārahassa vaṇṇaṃ bhāsati.|| ||

Anuvicca pariyogāhetvā||
a-p-pasādanīye ṭhāne a-p-pasādaṃ upadaṃ-seti.|| ||

Anuvicca pariyogāhetvā||
pasādanīye ṭhāne pasādaṃ upadaṃ-seti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attāṇaṃ pariharati||
anavajjo ca hoti ananuvajjo viññūnaṃ||
bahuṃ ca puññaṃ pasavatī ti.|| ||

Yo nindiyaṃ pasaṃsati||
taṃ vā nindati yo pasaṃsiyo,||
Vicināti mukhena so kaliṃ||
kalinā tena sukhaṃ na vindati.||
Appamatto ayaṃ kali||
yo akkhesu dhanaparājayo,||
Sabbassā pi sahā pi attanā||
ayam eva mahantataro kali||
Yo sugatesu manaṃ padosaye.||
Sataṃ sahassānaṃ nirabbudānaṃ||
chattiṃ sa ca pañca ca abbudāni,||
[4] Yam ariyagarahī Nirayaṃ upeti||
Vācaṃ manañ ca paṇidhāya pāpakan ti.|| ||

 


Contact:
E-mail
Copyright Statement