Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga

Sutta 15

Aggapañaññatti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[17]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Catasso imā bhikkhave aggapaññattiyo.|| ||

Katamā catasso?|| ||

Etad aggaṃ bhikkhave atta-bhāvīnaṃ yad idaṃ Rāhu asurindo;||
etad aggaṃ bhikkhave kāma-bhogīnaṃ yad idaṃ rājā Mandhātā;||
etad aggaṃ bhikkhave ādhipateyyānaṃ yad idaṃ Māro pāpimā||
sa-devake bhikkhave loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya Tathāgato aggam akkhāyati arahaṃ Sammā Sambuddho.|| ||

Imā kho bhikkhave catasso aggapaññattiyo ti.|| ||

 

Rāh'aggaṃ atta-bhāvīnaṃ Mandhātā kāma-bhoginaṃ,||
Māro ādhipateyyānaṃ iddhiyā yasasā jalaṃ.|| ||

Uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati,||
Sadevakassa lokassa Buddho aggaṃ pavuccatī ti.|| ||

 


Contact:
E-mail
Copyright Statement