Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga

Sutta 26

Kuhaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[26]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī uṇṇaḷā asamāhitā,||
na me te bhikkhave bhikkhū māmakā.|| ||

Apagatā ca te bhikkhave bhikkhū imasmā Dhamma-Vinayā.|| ||

Na ca te imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti.|| ||

Ye ca kho te bhikkhave bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā,||
te kho me bhikkhave bhikkhū māmakā.|| ||

Anapagatā ca te bhikkhave bhikkhū imasmā Dhamma-Vinayā.|| ||

Te ca imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷahiṃ vepullaṃ āpajjantī ti.|| ||

 

Kuhā thaddhā lapā siṅgī uṇṇaḷā asamāhitā,||
Na te dhamme virūhanti Sammā Sambuddha desite.|| ||

Nikkuhā nillapā dhīrā atthaddhā susamāhitā,||
Te ve dhamme virūhanti Sammā Sambuddha desite ti.|| ||

 


Contact:
E-mail
Copyright Statement