Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga

Sutta 34

Agga-p-pasāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[34]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave aggappasādā.|| ||

Katame cattāro?|| ||

Yāvatā bhikkhave sattā apadā vā dipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'eva-saññī-nāsaññino vā,||
Tathāgato tesaṃ aggam akkhāyati arahaṃ Sammā Sambuddho.|| ||

Ye bhikkhave Buddhe pasannā,||
agge te pasannā,||
agge kho pana pasannānaṃ aggo vipāko hoti.|| ||

3. Yāvatā bhikkhave dhammā saṅkhatā,||
Ariyo Aṭṭhaṅgiko Maggo tesaṃ aggam akkhāyati.|| ||

Ye bhikkhave ariye aṭṭhaṅgike magge pasannā,||
agge te pasannā,||
agge kho pana pasannānaṃ aggo vipāko hoti.|| ||

4. Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā,||
virāgo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Yad idaṃ madanimmadano pipāsa-vinayo ālaya-samugghāto vaṭṭupacchedo taṇha-k-khayo virāgo nirodho Nibbānaṃ.|| ||

Ye bhikkhave dhamme pasannā,||
agge te pasannā,||
agge kho pana pasannānaṃ aggo vipāko hoti.|| ||

5. Yāvatā bhikkhave saṅghā vā gaṇā vā,||
Tathāgata-sāvaka-saṅgho tesaṃ aggam akkhāyati.|| ||

Yad idaṃ cattāri purisa-yugāni aṭṭha purisa-puggalā,||
esa Bhagavato sāvaka-saṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

[35] Ye bhikkhave saṅghe pasannā,||
agge te pasannā,||
agge kho pana pasannānaṃ aggo vipāko hoti.|| ||

Ime kho bhikkhave cattāro aggappasādāti.|| ||

 

Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ,||
Agge Buddhe pasannānaṃ dakkhiṇeyye anuttare.|| ||

Agge dhamme pasannānaṃ virāg'ūpasame sukhe,||
Agge saṅghe pasannānaṃ puñña-k-khette anuttare.|| ||

Aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati,||
Aggaṃ āyuñ ca vaṇṇo ca yaso kitti sukhaṃ balaṃ.|| ||

Aggassa dātā medhāvī agga-dhamma-samāhito,||
Devabhūto manusso vā aggappatto pamodatī ti.|| ||

 


Contact:
E-mail
Copyright Statement